२ राजानः
15:1 इस्राएलराजस्य यारोबामस्य सप्तविंशतितमे वर्षे अजरियाः आरब्धः
यहूदाराजस्य अमासियाहस्य पुत्रः राज्यं कर्तुं।
15:2 सः यदा राज्यं कर्तुं आरब्धवान् तदा षोडश वर्षीयः आसीत्, सः द्वौ राज्यं कृतवान् च
पञ्चाशत् वर्षाणि यरुशलेमनगरे। तस्य मातुः नाम यकोलिया आफ्
यरुशलेम।
15:3 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्
तस्य पित्रा अमाज्याहः यत् किमपि कृतवान्;
15:4 केवलं उच्चस्थानानि न अपसारितानि, प्रजा यजमानाः च
दग्धधूपः अद्यापि उच्चस्थानेषु।
15:5 ततः परमेश् वरः राजानं प्रहारं कृतवान् यत् सः स्वस्य दिवसपर्यन्तं कुष्ठरोगी अभवत्
मृत्युः, अनेकगृहेषु च निवसति स्म। राज्ञः पुत्रः योथमः अपि समाप्तः अभवत्
गृहं, भूमिजनानाम् न्यायं कुर्वन्।
15:6 अजरियायाः शेषाणि कार्याणि च यत् किमपि कृतवान् तत् सर्वं किं न
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
15:7 अतः अजरियाः स्वपितृभिः सह सुप्तवान्; पितृभिः सह तं दफनम् अकरोत्
दाऊदनगरे तस्य स्थाने तस्य पुत्रः योथामः राज्यं कृतवान्।
15:8 यहूदाराजस्य अजरियायाः अष्टत्रिंशत् वर्षे जकरयाहः...
यारोबामस्य पुत्रः इस्राएलदेशे षड्मासान् यावत् शासनं कृतवान्।
15:9 सः पितृभिः इव परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्
कृतवान् आसीत्, सः नबतस्य पुत्रस्य यारोबामस्य पापात् न प्रस्थितः।
यः इस्राएलं पापं कृतवान्।
15:10 ततः याबेशस्य पुत्रः शल्लुमः तस्य विरुद्धं षड्यंत्रं कृत्वा तं मारितवान्
प्रजानां पुरतः तं हत्वा तस्य स्थाने राज्यं कृतवान्।
15:11 जकर्याहस्य शेषाणि कर्माणि पश्यन्तु, तानि ग्रन्थे लिखितानि सन्ति
इस्राएलराजानाम् इतिहासग्रन्थः।
15:12 एतत् परमेश् वरस् य वचनं यत् सः येहूं प्रति अवदत् , “तव पुत्राः” इति
चतुर्थजन्मपर्यन्तं इस्राएलस्य सिंहासने उपविशति। तथा च
आगतः।
15:13 नवत्रिंशत् वर्षे याबेशपुत्रः शल्लुमः राज्यं कर्तुं प्रवृत्तः
यहूदाराजस्य उज्जियाहस्य; सः सामरियादेशे पूर्णमासं यावत् राज्यं कृतवान्।
15:14 गादीपुत्रः मेनाहेमः तिर्ज़ातः आगत्य सामरियादेशम् आगतः।
सामरियादेशे याबेशपुत्रं शल्लुमं प्रहृत्य तं मारितवान्
तस्य स्थाने राज्यं कृतवान् ।
15:15 शाल्लुमस्य शेषं कृत्यं तस्य षड्यंत्रं च।
पश्यन्तु, तानि राजानां इतिहासग्रन्थे लिखितानि सन्ति
इजरायल् ।
15:16 ततः मेनाहेमः तिफ्सां तत्र स्थितान् सर्वान् तटान् च आहतवान्
तत् तिर्ज़ातः, यतः ते तस्मै न उद्घाटितवन्तः, अतः सः प्रहारं कृतवान्
इदम्u200c; तत्रत्यः सर्वाः गर्भवतीः स्त्रियः सः विदारितवान्।
15:17 यहूदाराजस्य अजरियायाः नवत्रिंशत् वर्षे मेनाहेमस्य आरम्भः अभवत्
गादीपुत्रः इस्राएलदेशे राज्यं कर्तुं, सामरियादेशे दशवर्षं यावत् राज्यं कृतवान्।
15:18 सः परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्, सः न गतः
तस्य सर्वदिनानि नबातस्य पुत्रस्य यारोबामस्य पापात्, यः इस्राएलस्य निर्माणं कृतवान्
पापं प्रति ।
15:19 अश्शूरराजः पुलः देशं प्रति आगतः, मेनाहेमः च पुलम् अददात्
तस्य हस्तः तस्य सह स्थगयितुं रजतस्य टोलासहस्रं यावत्
तस्य हस्ते राज्यम्।
15:20 ततः परं मेनाहेमः इस्राएलस्य सर्वेषां वीरजनानाम् अपि धनं गृहीतवान्
धनं, प्रत्येकस्य पञ्चाशत् शेकेल् रजतस्य, राजानं दातुं
अश्शूरम् । अतः अश्शूरराजः पश्चात्तापं कृत्वा तत्र न स्थितवान्
भूः।
15:21 मेनाहेमस्य शेषाणि कार्याणि च यत् किमपि कृतवान् तत् सर्वं किं न
इस्राएलराजानाम् इतिहासग्रन्थे लिखितम्?
15:22 ततः परं मेनाहेमः स्वपितृभिः सह सुप्तवान्; तस्य पुत्रः पेकहयः तस्य राज्यं कृतवान्
स्थाने ।
15:23 यहूदाराजस्य अजरियायाः पञ्चाशमे वर्षे पेकहयः पुत्रः
मेनाहेमः सामरियादेशे इस्राएलदेशे राज्यं कर्तुं आरब्धवान्, वर्षद्वयं च राज्यं कृतवान्।
15:24 सः परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्, सः न गतः
नबातस्य पुत्रस्य यारोबामस्य पापात्, यः इस्राएलं पापं कृतवान्।
15:25 किन्तु रेमालियापुत्रः पेका तस्य सेनापतिः तस्य विरुद्धं षड्यंत्रं कृतवान्।
तं च सामरियानगरे, राजागृहस्य प्रासादे अर्गोबेन सह प्रहृतवान्
अरियश्च तेन सह पञ्चाशत् गिलादीनां पुरुषान् च तं मारितवान्।
स्वकक्षे च राज्यं कृतवान्।
15:26 पेकहियायाः शेषं कृत्यं सर्वं च यत् कृतं तत् पश्यतु
इस्राएलराजानाम् इतिहासग्रन्थे लिखिताः सन्ति।
15:27 यहूदाराजस्य अजरियायाः पञ्चाशत्तमे वर्षे पेकाः पुत्रः
रेमालिया सामरियादेशे इस्राएलदेशे राज्यं कर्तुं आरब्धवान्, विंशतिं च राज्यं कृतवान्
वर्षाः।
15:28 सः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवान्, सः न गतः
नबातस्य पुत्रस्य यारोबामस्य पापात्, यः इस्राएलं पापं कृतवान्।
15:29 इस्राएलराजस्य पेकाहस्य काले अश्शूरस्य राजा तिग्लाथपिलेसरः आगतः।
इजोन्, हाबेल्बेथमाचं, जानोहं, केदेशं, हासोरं च गृहीतवान्।
गिलियदं गलीलं च सर्व्वं नफ्तालीदेशं च तान् वहति स्म
अश्शूरस्य बद्धः ।
15:30 ततः एलापुत्रः होशेयः पेकायाः पुत्रस्य विरुद्धं षड्यंत्रं कृतवान्
रेमालियां तं प्रहृत्य हत्वा तस्य स्थाने राज्यं कृतवान्
उज्जियापुत्रस्य योथामस्य विंशतिवर्षम्।
15:31 पेकहस्य शेषाणि कार्याणि च यत् किमपि कृतवान् तत् सर्वं पश्यतु
इस्राएलराजानाम् इतिहासग्रन्थे लिखितम्।
15:32 पेकाहस्य द्वितीयवर्षे इस्राएलस्य राजा रेमालियायाः पुत्रः आरब्धः
यहूदाराजस्य उज्जियापुत्रः योथामः राज्यं कर्तुं।
15:33 सः पञ्चविंशतिवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, सः राज्यं कृतवान्
षोडश वर्षाणि यरुशलेमनगरे। तस्य मातुः नाम जेरुशा, द...
सादोकस्य पुत्री ।
15:34 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्
तस्य पितुः उज्जियाहः यत् किमपि कृतवान् तदनुसारम्।
15:35 तथापि उच्चस्थानानि न निष्कासितानि प्रजाः यजन्ति च
दग्धधूपं अद्यापि उच्चस्थानेषु। सः उच्चतरं द्वारं निर्मितवान्
भगवतः गृहम्।
15:36 योथमस्य शेषाणि कार्याणि तस्य सर्वाणि कृतानि च किं न सन्ति
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
15:37 तेषु दिनेषु परमेश् वरः यहूदा-देशस्य विरुद्धं रेजिन्-राजं प्रेषयितुं प्रवृत्तः
सिरिया, रेमालियायाः पुत्रः पेका च।
15:38 ततः योथामः स्वपितृभिः सह निद्रां गतः, पितृभिः सह च तस्मिन् दफनः अभवत्
तस्य पितुः दाऊदस्य नगरम्, तस्य स्थाने तस्य पुत्रः आहाजः राज्यं कृतवान्।