२ राजानः
१४:१ इस्राएलस्य राजा यहोआहाजस्य पुत्रः योआशस्य द्वितीयवर्षे राज्यं कृतवान्
यहूदाराजस्य योआशस्य पुत्रः अमाजिया।
14:2 सः पञ्चविंशतिवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, राज्यं च कृतवान्
नवविंशतिवर्षं यरुशलेमनगरे। तस्य मातुः नाम यहोअदन् आसीत्
यरुशलेमस्य।
14:3 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्, तथापि न सदृशः
पिता दाऊदः पिता योआश इव सर्वं कृतवान्
कृतवान्u200c।
14:4 तथापि उच्चस्थानानि न हृतानि, अद्यापि जनाः अपहृतवन्तः
यज्ञं दग्धधूपं च उच्चस्थानेषु |
14:5 तस्य हस्ते राज्यं दृढं जातम्।
यत् सः स्वभृत्यान् हतवान् ये तस्य पितरं राजानं हन्ति स्म।
14:6 किन्तु हतकारिणां सन्तानान् न हन्ति यथा
इति मूसानियमग्रन्थे लिखितम्, यस्मिन् परमेश् वरः आज्ञां दत्तवान्।
कथयन् पितरः बालकानां कृते न वध्यन्ते, न च
पितृणां कृते बालकाः मारिताः भवेयुः; किन्तु प्रत्येकं मनुष्यः स्थास्यति
स्वस्य पापस्य कृते मृत्युः।
14:7 सः लवणद्रोण्यां एदोमदेशं दशसहस्राणि हत्वा सेलाम् अपहृतवान्
युद्धं कृत्वा अद्यपर्यन्तं तस्य नाम योक्थेल इति आहूतवान्।
14:8 ततः अमासियाहः योआहाजस्य पुत्रस्य यहोआशस्य समीपं दूतान् प्रेषितवान्
इस्राएलराजः येहूः कथयति स्म, आगच्छतु, वयं परस्परं मुखं पश्यामः।
14:9 इस्राएलराजः यहोआशः यहूदाराज अमाजियाहं प्रेषितवान्।
लेबनानदेशे यः कण्ठः आसीत् सः लेबनानदेशस्य देवदारस्य समीपं प्रेषितवान्।
मम पुत्राय तव पुत्रीं भार्याय ददातु इति वदन् तत्र वन्यः गतः
लेबनानदेशे यः पशुः आसीत्, सः काण्डं पातयति स्म।
14:10 त्वं खलु एदोमं प्रहृत्य तव हृदयं त्वां उत्थापितवान्।
एतस्य महिमा गृहे च तिष्ठ, यतः त्वं किमर्थं स्वे हस्तक्षेपं करोषि
क्षतिं कृतवान् यत् त्वं पतसि, त्वं च यहूदा च त्वया सह?
14:11 अमाजिया तु न श्रोतुम् इच्छति स्म। अतः इस्राएलस्य राजा यहोआशः आरुह्य गतः;
स च यहूदाराज अमासिया च परस्परं मुखं पश्यन्तौ
बेतशेमेशः यहूदादेशस्य अस्ति।
14:12 इस्राएलस्य पुरतः यहूदाः दुर्गतिम् अवाप्तवान्। ते च प्रत्येकं पुरुषं पलायितवन्तः
तेषां तंबूः।
14:13 इस्राएलराजः यहोआशः यहूदाराजं अमाजियां गृहीतवान्, यस्य पुत्रः
अहजियापुत्रः यहोआशः बेत्शेमेशनगरे यरुशलेमनगरम् आगत्य...
यरुशलेमस्य भित्तिं एप्रैमद्वारात् यावत् भग्नवान्
कोणद्वारं चतुःशतहस्तम्।
14:14 ततः सः सर्वं सुवर्णं रजतं च सर्वाणि पात्राणि च गृहीतवान्
भगवतः गृहे, राज्ञः गृहस्य निधिषु च
बन्धकं कृत्वा सामरियादेशं प्रत्यागतवन्तः।
14:15 यहोआशस्य शेषं कार्याणि यत् सः कृतवान्, तस्य पराक्रमः, कथं च
सः यहूदाराजेन अमाज्याहेन सह युद्धं कृतवान्, किं ते पुस्तके न लिखिताः
इस्राएलराजानाम् इतिहासस्य?
14:16 ततः यहोआशः स्वपितृभिः सह सुप्तः, सामरियादेशे च दफनः अभवत्
इस्राएलस्य राजानः; तस्य स्थाने तस्य पुत्रः यारोबामः राज्यं कृतवान्।
14:17 यहूदाराजस्य योआशस्य पुत्रः अमाजिया इत्यस्य मृत्योः अनन्तरं जीवितः अभवत्
इस्राएलराजस्य यहोआहाजस्य पुत्रः यहोआशः पञ्चदशवर्षं यावत्।
14:18 अमाजियाहस्य शेषं कृत्यं किं न लिखितम्
यहूदाराजानाम् इतिहासः?
14:19 ते यरुशलेमनगरे तस्य विरुद्धं षड्यन्त्रं कृतवन्तः, ततः सः पलायितवान्
लचिषः; किन्तु ते तस्य पश्चात् लाकीशनगरं प्रेषयित्वा तत्रैव तं मारितवन्तः।
14:20 ते तं अश्वैः आनयन्ति स्म, सः यरुशलेमनगरे स्वस्य सह दफनः अभवत्
दाऊदनगरे पितरः।
14:21 यहूदादेशस्य सर्वे जनाः षोडशवर्षीयं अजरियां गृहीतवन्तः।
पितुः अमाजियायाः स्थाने तं राजा कृतवान्।
14:22 सः एलाथं निर्माय यहूदादेशे पुनः स्थापयति स्म, ततः परं राजा सुप्तवान्
तस्य पितरः ।
14:23 यहूदाराज यरोबामस्य योआशस्य पुत्रस्य अमाजियायाः पञ्चदशवर्षे
इस्राएलराजस्य योआशस्य पुत्रः सामरियादेशे राज्यं कर्तुं आरब्धवान्
चत्वारिंशत् एकवर्षम् ।
14:24 सः परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्, सः न गतः
नबातस्य पुत्रस्य यारोबामस्य सर्वेभ्यः पापेभ्यः, यः इस्राएलं पापं कृतवान्।
14:25 सः इस्राएलस्य तटं हमथप्रवेशात् समुद्रपर्यन्तं पुनः स्थापितवान्
समतलस्य, इस्राएलस्य परमेश् वरस् य वचनं यथा सः
अमित्तै भविष्यद्वादिना स्वसेवकस्य योनास्य हस्तेन उक्तवान्।
यत् गथेफरस्य आसीत्।
14:26 यतः परमेश् वरः इस्राएलस्य दुःखं दृष्टवान् यत् तत् अतीव कटुम् आसीत्
न कश्चित् निरुद्धः, न कश्चित् अवशिष्टः, न च इस्राएलस्य सहायकः आसीत्।
14:27 ततः परमेश् वरः न अवदत् यत् सः इस्राएलस्य नाम अपास्यति इति
स्वर्गस्य अधः, किन्तु सः तान् यारोबामस्य पुत्रस्य हस्तेन उद्धारितवान्
जोआशः ।
14:28 यारोबामस्य शेषं कृत्यं तस्य सर्वं कृतं तस्य च
might, कथं सः युद्धं कृतवान्, कथं च सः दमिश्कं, हमथं च, यत्
यहूदादेशस्य आसन्, इस्राएलस्य कृते, किं ते पुस्तके न लिखिताः
इस्राएलराजानाम् इतिहासः?
14:29 यारोबामः स्वपितृभिः सह इस्राएलराजैः सह निद्रां गतः। तथा
तस्य स्थाने तस्य पुत्रः जकर्याहः राज्यं कृतवान्।