२ राजानः
13:1 अहजियापुत्रस्य योआशस्य त्रिविंशतितमे वर्षे
यहूदा येहूपुत्रः यहोआहाजः सामरियादेशे इस्राएलदेशे राज्यं कर्तुं प्रवृत्तः।
सप्तदशवर्षं च राज्यं कृतवान् ।
13:2 सः परमेश् वरस् य दृष्टौ दुष् टं कृतवान्, अनुसृत्य च अगच्छत्
नबातस्य पुत्रस्य यारोबामस्य पापं यत् इस्राएलं पापं कृतवान्; सः
प्रस्थितः न ततः।
13:3 ततः परमेश् वरस्य क्रोधः इस्राएलस्य विरुद्धं प्रज्वलितः, सः मोचितवान्
तान् अरामराजस्य हजाएलस्य हस्ते, तस्य हस्ते च
हजैलस्य पुत्रः बेनहददः सर्व्वदिनम्।
13:4 यहोआहाजः परमेश् वरं प्रार्थितवान्, परमेश् वरः तस्य वचनं श्रुतवान् यतः सः
इस्राएलस्य उत्पीडनं दृष्टवान् यतः अरामराजः तान् पीडयति स्म।
१३:५ (ततः परमेश् वरः इस्राएलं त्रातारं दत्तवान्, येन ते अधः निर्गताः
अरामीयानां हस्तः, इस्राएलस्य सन्तानाः तेषु निवसन्ति स्म
तंबूः पूर्ववत् ।
13:6 तथापि ते यारोबामस्य वंशस्य पापात् न निर्गताः।
सः इस्राएलं पापं कृतवान्, किन्तु तत्र चरति स्म, तत्रैव वने स्थितः
सामरियादेशे अपि ।)
13:7 सः अपि जनान् यहोहाजस्य कृते न त्यक्तवान् किन्तु पञ्चाशत् अश्ववाहनान्,...
दश रथाः, दश पदातिसहस्राणि च; यतः सिरियाराजस्य आसीत्
तान् नाशयित्वा मर्दनेन रजः इव कृतवन्तः।
13:8 यहोआहाजस्य शेषं कृत्यं तस्य सर्वं कृतं तस्य च
might, किं ते राजानां इतिहासग्रन्थे न लिखिताः
इस्राएलस्य?
13:9 यहोआहाजः स्वपितृभिः सह निद्रां गतः। ते तं सामरियानगरे अन्त्येष्टवन्तः
तस्य स्थाने तस्य पुत्रः योआशः राज्यं कृतवान्।
13:10 यहूदाराजस्य योआशस्य सप्तत्रिंशत् वर्षे यहोआशः आरब्धवान्
यहोआहाजस्य पुत्रः सामरियादेशे इस्राएलदेशे राज्यं कर्तुं षोडश राज्यं कृतवान्
वर्षाः।
13:11 सः परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्। सः न प्रस्थितवान्
नबातस्य पुत्रस्य यारोबामस्य सर्वेभ्यः पापेभ्यः, यः इस्राएलं पापं कृतवान्, किन्तु
सः तत्र गतः।
13:12 योआशस्य शेषं कृत्यं तस्य सर्वं कृतं तस्य पराक्रमं च
येन सः यहूदाराजस्य अमाजियाविरुद्धं युद्धं कृतवान्, किं न लिखिताः
इस्राएलराजानाम् इतिहासग्रन्थे?
13:13 ततः योआशः स्वपितृभिः सह सुप्तवान्; यारोबामः स्वसिंहासनं उपविष्टवान्
योआशः इस्राएलराजैः सह सामरियादेशे दफनः अभवत्।
13:14 एलीशा तस्य व्याधिना रोगी अभवत्, यस्मात् सः मृतः। तथा योआशः
इस्राएलराजः तस्य समीपम् अवतीर्य तस्य मुखं रोदित्वा अवदत्।
हे मम पिता, मम पिता, इस्राएलस्य रथः, तस्य अश्ववाहनानां च।
13:15 एलीशा तम् अवदत्, धनुः बाणौ च गृहाण। स च धनुषं गृहीतवान्
बाणान् च ।
13:16 ततः सः इस्राएलराजं अवदत्, धनुः उपरि हस्तं स्थापयतु। स च
तस्मिन् हस्तं स्थापयतु, एलीशा च राज्ञः हस्तेषु हस्तौ स्थापयति।
13:17 सः अवदत्, पूर्वदिशि खिडकीं उद्घाटयतु। सः च तत् उद्घाटितवान्। ततः एलीशा
उक्तवान्, शूट्। सः च विस्फोटितवान्। स उवाच, भगवतः बाणः
मोक्षः, सिरियादेशात् मोक्षस्य बाणः च, यतः त्वं करिष्यसि
यावत् त्वं तान् न भक्षयसि तावत् आफेक् मध्ये अरामीयान् प्रहृत्य।
13:18 स च उक्तवान् बाणान् गृहाण। स च तान् गृहीतवान्। उवाच च
इस्राएलस्य राजा, भूमौ प्रहारं कुरुत। स च त्रिवारं प्रहारं कृत्वा स्थितवान्।
13:19 ततः परमेश् वरस् य पुरुषः तस् य प्रति क्रुद्धः सन् अवदत् , “भवतः भवितव्यम्।”
पञ्च षड्वारं वा प्रहृतः; तदा त्वं सीरियां यावत् न आहतवान्
तत् भक्षयत्, किन्तु इदानीं त्वं सिरियां त्रिवारं प्रहारयिष्यसि।
13:20 एलीशा मृतः, ते तं दफनम् अकरोत्। मोआबीनां च समूहाः
वर्षस्य आगमनसमये भूमिं आक्रमितवान्।
13:21 यदा ते कञ्चन पुरुषं दफनयन्ति स्म, तदा ते
मनुष्याणां समूहं गुप्तचर्याम् अकरोत्; ते तं पुरुषं एलीशाया: समाधौ क्षिप्तवन्तः।
यदा सः पुरुषः अवतारितः सन् एलीशायाः अस्थीनि स्पृशति स्म
पुनः सजीवः भूत्वा पादयोः उत्तिष्ठति स्म।
13:22 किन्तु सीरियादेशस्य राजा हजाएलः यहोआहाजस्य सर्वदिनानि इस्राएलं पीडयति स्म।
13:23 ततः परमेश् वरः तान् प्रति अनुग्रहं कृतवान्, तेषु दयां कृतवान्, तेषु च
तेषां प्रति आदरं कुरुत, यतः तस्य सन्धिः अब्राहमः, इसहाकः,...
याकूबः तान् नाशयितुम् इच्छति स्म, न च तान् स्वतः क्षिपति स्म
उपस्थितिः अद्यापि।
13:24 अतः अरामदेशस्य राजा हजाएलः मृतः; तस्य पुत्रः बेनहददः तस्य स्थाने राज्यं कृतवान्।
13:25 यहोआहाजस्य पुत्रः यहोआशः पुनः बेनहददस्य हस्तात् बहिः गृहीतवान्
हजैलस्य पुत्रः तानि नगराणि, येषां हस्तात् हृताः आसन्
युद्धेन तस्य पिता यहोहाजः। त्रिवारं योआशः तं ताडितवान्,...
इस्राएलस्य नगराणि पुनः प्राप्तानि।