२ राजानः
12:1 येहूराजस्य सप्तमे वर्षे यहोआशः राज्यं कर्तुं आरब्धवान्; चत्वारिंशत् वर्षाणि च
सः यरुशलेमनगरे राज्यं कृतवान्। तस्य मातुः नाम बेर्शेबानगरस्य सिबिया आसीत्।
12:2 यहोआशः परमेश् वरस् य समक्षं यत् उचितं तत् सर्वं कृतवान्
येषु दिनेषु यहोयादा याजकः तं उपदिष्टवान्।
12:3 किन्तु उच्चस्थानानि न हृतानि, जनाः अद्यापि बलिदानं कुर्वन्ति स्म,...
उच्चस्थानेषु धूपं दग्धम्।
12:4 ततः यहोआशः याजकान् अवदत्, “समर्पितवस्तूनाम् सर्वं धनम्
तत् सर्वस्य धनं परमेश् वरस् य गृहे आनीयते
यत् लेखां पारयति, यत् धनं प्रत्येकं मनुष्यः स्थापितः, सर्वं च
यत् धनं कस्यचित् हृदये आगच्छति यत् तस्य गृहे आनेतुं शक्नोति
प्रभुः, २.
12:5 याजकाः प्रत्येकं स्वपरिचितं तेषां समीपं नयतु
ते गृहस्य भङ्गं मरम्मतं कुर्वन्ति, यत्र यत्र कोऽपि भङ्गः भविष्यति
प्राप्तः।
12:6 किन्तु राजा यहोआशस्य त्रिविंशतितमे वर्षे...
पुरोहिताः गृहस्य भङ्गं न संशोधितवन्तः आसन्।
12:7 ततः राजा यहोआशः यहोयादां याजकं अन्ये च याजकान् आहूय।
तान् अब्रवीत्, यूयं गृहस्य भङ्गं किमर्थं न मरम्मतं कुर्वन्ति? अधुना
अतः भवतः परिचितस्य धनं पुनः न प्राप्नुहि, अपितु तस्य कृते प्रदातु
गृहस्य भङ्गाः ।
12:8 ततः परं याजकाः जनानां धनं न प्राप्नुयुः इति अङ्गीकृतवन्तः।
न च गृहस्य भङ्गानाम् संशोधनार्थम्।
12:9 किन्तु यहोयादा याजकः एकं कोष्ठकं गृहीत्वा तस्य ढक्कने छिद्रं कृतवान्।
वेदीपार्श्वे दक्षिणपार्श्वे यथा प्रविशति तथा स्थापयन्तु
परमेश् वरस् य गृहम्, द्वारपालकाः याजकाः च सर्वं तत्र स्थापितवन्तः
यत् धनं परमेश् वरस् य गृहे नीतम् आसीत्।
12:10 तदा तेषां वक्षःस्थले बहु धनं दृष्ट्वा।
यत् राज्ञः शास्त्रज्ञः महायाजकः च उपरि आगत्य निधाय
पुटं कृत्वा परमेश् वरस् य गृहे यत् धनं लब्धम् आसीत् तत् कथितवान्।
12:11 ततः ते धनं कथितं तेषां हस्ते दत्तवन्तः
यत् कार्यं परमेश् वरस् य गृहस्य निरीक्षणं करोति स्म, ते तत् स्थापयन्ति स्म
बहिः काष्ठकारिणां निर्मातृणां च, ये गृहे कार्यं कृतवन्तः
विधाता,
12:12 शिलाकारानाम्, शिलाच्छेदकानां च, काष्ठानि क्रेतुं, शिलाखण्डं च क्रेतुं च
परमेश् वरस् य गृहस् य भङ्गानि, यत् किमपि स्थापितं तत् च संशोधयतु
तस्य मरम्मतार्थं गृहस्य कृते बहिः।
12:13 तथापि भगवतः गृहस्य कृते रजतकटोराः न निर्मिताः।
स्नुफर्-बेसोन्-तुरही-सुवर्णपात्रं वा रजतपात्रं वा,
यत् धनं परमेश् वरस् य गृहे नीतम् आसीत् ।
12:14 किन्तु ते तत् श्रमिकेभ्यः दत्त्वा तेन गृहस्य मरम्मतं कृतवन्तः
प्रभुः।
12:15 अपि च तेषां हस्ते ते पुरुषाणां गणनां न कृतवन्तः
श्रमिकाणां कृते दातव्यं धनं यतः ते विश्वासपूर्वकं व्यवहारं कुर्वन्ति स्म।
12:16 अपराधधनं पापधनं च गृहे न आनीतं
प्रभुः - याजकानाम् आसीत्।
12:17 ततः अरामराजः हजाएलः आगत्य गाथ्-नगरेण सह युद्धं कृत्वा तत् गृहीतवान्।
हजाएलः यरुशलेमनगरं गन्तुं मुखं कृतवान्।
12:18 यहूदाराजः यहोआशः सर्व्वं पवित्रं वस्तूनि गृहीतवान् यत् यहोशापातः।
यहोरामः अहजिया च तस्य पूर्वजाः यहूदाराजाः समर्पितवन्तः।
स्वस्य पवित्रवस्तूनि, सर्वाणि सुवर्णानि च यत्...
भगवतः गृहे, राज्ञः गृहे च निधिं प्रेषयित्वा प्रेषितवान्
अरामराजं हजैलं प्रति सः यरुशलेमतः गतः।
12:19 योआशस्य शेषाणि कृत्यानि च यत्किमपि कृतं तत् सर्वं किं न
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
12:20 ततः तस्य दासाः उत्थाय षड्यन्त्रं कृत्वा योआशं वधं कृतवन्तः
सिल्लानगरं यावत् अधः गच्छति इति मिलो गृहम्।
12:21 शिमेतस्य पुत्रः योजाकरः, शोमेरस्य पुत्रः योजाबादः च तस्य
सेवकाः तं प्रहृत्य मृतः; पितृभिः सह तं दफनम् अकरोत्
दाऊदनगरे तस्य स्थाने तस्य पुत्रः अमाजिया राज्यं कृतवान्।