२ राजानः
11:1 अहजियायाः माता अथलिया यदा स्वपुत्रं मृतं दृष्टवती तदा सा
उत्थाय नाशयत् सर्वं बीजं राजकीयम् |
11:2 किन्तु अहजियाहस्य भगिनी योरामराजस्य पुत्री यहोशेबा योआशं गृहीतवती
अहज्याहस्य पुत्रं च राज्ञः पुत्राणां मध्ये तं अपहृतवान्
हतः; ते च तं तम् अपि तस्य परिचारिकां च शय्याकक्षे निगूढवन्तः
अथलिया, यथा सः न हतः।
11:3 सः तया सह षड् वर्षाणि यावत् परमेश् वरस् य गृहे निगूढः आसीत्। अथलिया च
भूमिं राज्यं कृतवान् एव।
11:4 सप्तमे वर्षे यहोयादा प्रेष्य शतशः अधिकारिणः आनयत्।
सेनापतिभिः सह रक्षकैः सह तान् गृहे आनयत्
परमेश् वरस् य संज्ञां कृत्वा तेषां शपथं कृतवान्
परमेश् वरस् य गृहं राजपुत्रं च तान् प्रदर्शयत्।
11:5 सः तान् आज्ञापयति स्म, “एतत् कार्यं यूयं करिष्यन्ति। एकः
ये युष्माकं विश्रामदिने प्रविशन्ति तेषां तृतीयभागः पालकाः अपि भविष्यन्ति
राज्ञः गृहस्य प्रहरणम्;
11:6 तृतीयभागः च सुरद्वारे भविष्यति; तृतीयभागश्च तत्र
द्वारं रक्षकस्य पृष्ठतः, एवं यूयं गृहस्य प्रहरणं कुर्वन्तु यत् सः
न भग्नाः भवन्तु।
11:7 ये युष्माकं विश्रामदिने गच्छन्ति तेषां द्वौ भागौ ते अपि करिष्यन्ति
राज्ञः विषये परमेश् वरस् य गृहस्य प्रहरणं कुरुत।
11:8 यूयं च राजानं परितः परितः कृत्वा प्रत्येकं जनः स्वशस्त्राणि गृहीत्वा
तस्य हस्तः, यः च परिधिषु आगच्छति, सः हतः, भवतु च
यूयं राज्ञा सह यथा निर्गच्छति प्रविशति च।
11:9 शतानां सेनापतयः च यथावत् सर्वं कृतवन्तः
यहोयादा याजकः आज्ञां दत्तवान्, ते प्रत्येकं स्वस्य पुरुषान् गृहीतवन्तः
विश्रामदिने प्रविश्य विश्रामदिने निर्गन्तुं युक्तैः सह।
यहोयादा याजकस्य समीपम् आगत्य।
11:10 शतशः सेनापतिभ्यः याजकः दाऊदराजस्य दत्तवान्
शूलानि कवचानि च परमेश् वरस् य मन् दिरे आसन्।
11:11 ततः रक्षकः प्रत्येकं जनः हस्ते शस्त्राणि गृहीत्वा परितः स्थितवान्
राजा, मन्दिरस्य दक्षिणकोणात् वामकोणं यावत्
मन्दिरं, वेदिना मन्दिरेण च सह।
11:12 ततः सः राज्ञः पुत्रं निर्गत्य तस्य उपरि मुकुटं स्थापयित्वा...
तस्मै साक्ष्यं दत्तवान्; ते तं राजानं कृत्वा अभिषिक्तवन्तः; तथा
ते ताडयित्वा अवदन्, “ईश्वरः राजानं रक्षतु।”
11:13 अथलिया रक्षकाणां जनानां च कोलाहलं श्रुत्वा सा
प्रजानां समीपं परमेश् वरस् य मन्दिरम् आगतः।
11:14 यदा सा पश्यति स्म, तदा राजा स्तम्भस्य समीपे एव स्थितः आसीत्
आसीत्, राजपुत्राः तुरहीवादकाः च राज्ञः, सर्वे जनाः च
भूमिः हर्षं कृत्वा तुरङ्गैः वादयति स्म, अथलिया तां विदारयति स्म
वस्त्रं कृत्वा, देशद्रोहः, देशद्रोहः इति रोदिति स्म।
11:15 किन्तु यहोयादा याजकः शतानां सेनापतिभ्यः आज्ञापयत् यत्...
गणस्य अधिकारिणः तान् अवदत्, तां बहिः निष्कासयतु
ranges: तस्याः अनुसरणं च खड्गेन हन्ति। पुरोहिताय
उक्तवान् आसीत्, सा भगवतः गृहे मा हन्तुम्।
11:16 ते तस्याः उपरि हस्तं स्थापयन्ति स्म; सा च मार्गेण गता येन द
अश्वाः राज्ञः गृहं प्रविश्य तत्र सा हता।
11:17 यहोयादा परमेश्वरस्य राज्ञः च मध्ये सन्धिं कृतवान्
प्रजाः, ते परमेश् वरस् य प्रजाः भवेयुः; राज्ञः अपि च मध्ये
प्रजाः ।
11:18 ततः सर्वे जनाः बालस्य गृहं गत्वा तत् भग्नवन्तः
अधः; तस्य वेदीः तस्य प्रतिमाः च तान् सम्यक् खण्डयन्ति, तथा च
वेदीनां पुरतः बालस्य पुरोहितं मत्तनं मारितवान्। पुरोहितः च
परमेश् वरस् य गृहे अधिकारिणः नियुक्ताः।
11:19 सः शतशः अधिपतिं, सेनापतिं, रक्षकं च गृहीतवान्।
देशस्य सर्वे जनाः च; ते च राजानं तः अवतारयन्ति स्म
भगवतः गृहं, रक्षकद्वारमार्गेण च गतः
राज्ञः गृहम् । स च राजानां सिंहासने उपविष्टः।
11:20 ततः सर्वे जनाः आनन्दिताः अभवन्, नगरं च शान्तम् अभवत्
ते अथलियां राज्ञः गृहस्य पार्श्वे खड्गेन मारितवन्तः।
11:21 यदा यहोआशः राज्यं कर्तुं आरब्धवान् तदा सप्तवर्षीयः आसीत्।