२ राजानः
10:1 अहबस्य सामरियादेशे सप्ततिः पुत्राः आसन्। येहुः पत्राणि लिखित्वा प्रेषितवान्
सामरियादेशं यिज्रेलस्य शासकान्, प्राचीनान्, येभ्यः च
अहबस्य सन्तानं पालितवान्।
10:2 इदानीं यावत् एतत् पत्रं भवतः समीपम् आगच्छति, तदा एव भवतः स्वामिनः पुत्राः सन्ति
सह त्वया सह रथाः अश्वाः च वेष्टितपुरम् |
अपि च, कवचम् च;
10:3 स्वामिपुत्राणां श्रेष्ठतमं च समं पश्यन् तं उपविशतु
पितुः सिंहासनं भवतः स्वामिगृहस्य कृते युद्धं कुरुत।
10:4 किन्तु ते अतीव भीताः भूत्वा अवदन्, पश्य, द्वौ राजानौ न स्थितौ
तस्य पुरतः कथं तर्हि वयं तिष्ठामः?
10:5 यः गृहस्य अधिपतिः आसीत्, यः नगरस्य आधिपत्यं च आसीत्, सः...
वृद्धाः बालकपालकाः च येहूं प्रति प्रेषितवन्तः।
वयं तव दासाः स्मः, भवता यत् आज्ञापितं तत् सर्वं करिष्यामः; वयं न करिष्यामः
कञ्चित् राजानं कुरु, यत् तव दृष्टौ हितं तत् कुरु।
10:6 ततः सः तेभ्यः द्वितीयवारं पत्रं लिखितवान् यत् यदि यूयं मम भवेयुः।
यदि यूयं मम वाणीं शृण्वथ तर्हि यूयं मनुष्याणां शिरः गृहाण
स्वामिपुत्राः, श्वः अस्मिन् समये मम समीपं यज्रेलनगरं आगच्छन्तु। अधुना द
राज्ञः पुत्राः सप्ततिजनाः पुरस्य महापुरुषैः सह आसन्।
यत् तान् पालितवान्।
10:7 यदा पत्रं तेषां समीपम् आगतं तदा ते गृहीतवन्तः
राज्ञः पुत्रान् सप्ततिं जनान् हत्वा टोपले शिरः स्थापयित्वा।
तानि यज्रेलनगरं प्रेषितवान्।
10:8 ततः एकः दूतः आगत्य तं अवदत्, “ते ते आनयन्ति
राज्ञः पुत्राणां शिराः । सः अवदत्, यूयं तान् द्वौ राशौ स्थापयतु
प्रातःपर्यन्तं द्वारस्य अन्तः प्रविश्य।
10:9 ततः प्रातःकाले सः बहिः गत्वा स्थित्वा...
सर्वान् जनान् अवदत्, यूयं धर्मिणः भवन्तु, पश्यत, अहं मम विरुद्धं षड्यंत्रं कृतवान्
स्वामी, तं च मारितवान्, किन्तु एतानि सर्वाणि कः हतवान्?
10:10 इदानीं ज्ञातव्यं यत् पृथिव्यां किमपि वचनं न पतति
परमेश् वरः अहाबस् य वंशस् य विषये यत् परमेश् वरः अवदत् , तत् परमेश् वरस् य कृते
सः स्वसेवकेन एलियाहेन यत् उक्तवान् तत् कृतवान्।
10:11 ततः येहुआ यज्रेलनगरे अहाबस्य वंशस्य सर्वान् अवशिष्टान् सर्वान् च मारितवान्
तस्य महापुरुषाः, तस्य ज्ञातिजनाः, तस्य पुरोहिताः च यावत् सः तं त्यक्तवान्
न कश्चित् अवशिष्टः।
10:12 ततः सः उत्थाय प्रस्थितः, सामरियानगरं च आगतः। यथा च सः
मार्गे कतरनगृहं, २.
10:13 येहू यहूदाराजस्य अहजियाहस्य भ्रातृभिः सह मिलित्वा अवदत्, “के सन्ति।”
यूयं? ते प्रत्युवाच, वयम् अहज्याहस्य भ्रातरः स्मः; वयं च अधः गच्छामः
राज्ञः सन्तानान् राज्ञ्याः च सन्तानान् अभिवादयन्तु।
१०:१४ सः अवदत्, तान् जीवितान् गृहाण। ते तान् जीवितान् आदाय तान् हतवन्तः
कटनगृहस्य गर्तं, द्वौ चत्वारिंशत् पुरुषौ अपि; न च सः त्यक्तवान्
तेषु कश्चित् ।
10:15 ततः स गत्वा सः यहोनादबस्य पुत्रं प्रज्वलितवान्
रेकाबः तं मिलितुं आगत्य तं अभिवादयन् अवदत्, “तव अस्ति वा।”
हृदयं सम्यक्, यथा मम हृदयं तव हृदयेन सह? यहोनादाबः प्रत्युवाच, “इति।”
अस्ति। यदि भवति तर्हि मम हस्तं देहि। सः तस्मै हस्तं दत्तवान्; स च गृहीतवान्
तं यावत् रथं प्रति।
10:16 सः अवदत्, “माया सह आगत्य मम परमेश् वरस् य उत्साहं पश्यतु।” अतः ते कृतवन्तः
तं रथमारुहति।
10:17 यदा सः सामरियानगरम् आगत्य अहाबस्य अवशिष्टान् सर्वान् हतवान्
सामरिया, यावत् सः तं नष्टवान्, परमेश् वरस् य वचनम्।
यत् सः एलियाहं प्रति अवदत्।
10:18 ततः येहू सर्वान् जनान् सङ्गृह्य तान् अवदत्, “अहाब।”
बालस्य किञ्चित् सेवां कृतवान्; किन्तु येहुः तस्य बहु सेवां करिष्यति।
10:19 अतः इदानीं बालस्य सर्वान् भविष्यद्वादिनान् तस्य सर्वान् दासान् मम समीपं आहूयताम्।
तस्य सर्वे याजकाः च; मा कश्चित् अभावः भवतु, यतः मम महत् यज्ञः अस्ति
बालस्य कृते कर्तुं; यः कश्चित् अभावः भविष्यति, सः न जीविष्यति। किन्तु येहू
सूक्ष्मतया अकरोत्, यत् सः उपासकान् नाशयेत्
बालस्य ।
10:20 येहूः अवदत्, “बालस्य कृते गम्भीरं सभां घोषयतु।” ते च उद्घोषयन्ति स्म
इदम्u200c।
10:21 येहूः सम्पूर्णं इस्राएलं प्रेषितवान्, ततः सर्वे बालस्य उपासकाः आगतवन्तः।
यथा न आगतः कश्चित् पुरुषः अवशिष्टः नासीत्। ते च प्रविष्टाः
बालस्य गृहम्; बालस्य गृहं एकतः परं यावत् पूर्णम् आसीत्।
10:22 ततः सः वस्त्रस्य आभारीम् अवदत्, “वस्त्राणि बहिः आनयतु।”
सर्वे बालस्य उपासकाः। सः तान् वस्त्राणि बहिः आनयत्।
10:23 येहू रेकाबस्य पुत्रः योनादाबः च बालस्य गृहं गतः।
बालस्य उपासकान् अवदत्, “अन्वेषणं कुरुत, पश्यन्तु च यत् अस्ति।”
अत्र भवद्भिः सह परमेश् वरस् य सेवकाः कश्चित् अपि न, किन्तु उपासकाः
बाल केवलम्।
10:24 यदा ते बलिदानं होमबलिदानं च कर्तुं प्रविशन्ति स्म, तदा येहू
बहिः चत्वारिंशत् पुरुषान् नियुक्तवान्, उक्तवान् च यदि कश्चित् पुरुषाः मम सन्ति
भवतः हस्ते आनीतः पलायते, यः तं विमोचयति, तस्य प्राणः भविष्यति
तस्य प्राणाय भवतु।
10:25 तदा एव सः दग्धस्य अर्पणस्य समाप्तिम् अकरोत्
अर्पणं, यत् येहुः रक्षकं सेनापतिं च अवदत्, “प्रविश्य
तान् मारयतु; न कश्चित् बहिः आगच्छतु। ते च तान् धारेण प्रहारं कृतवन्तः
खङ्ग; रक्षकः सेनापतिः च तान् बहिः निष्कास्य गतः
बालस्य गृहस्य नगरम्।
10:26 ते बालस्य गृहात् प्रतिमाः बहिः आनयन् दग्धवन्तः
ते।
10:27 ते बालस्य प्रतिमां भग्नवन्तः, बालस्य गृहं च भग्नवन्तः।
अद्यपर्यन्तं च तत् मसौदागृहं कृतवान्।
10:28 एवं येहू इस्राएलदेशात् बालं नाशितवान्।
10:29 तथापि नबातस्य पुत्रस्य यारोबामस्य पापात्, यः इस्राएलं जनयति स्म
पापं, येहुः तेषां पश्चात् न गतः, यथा, सुवर्णवत्साः ये
बेथेल्-नगरे आसन्, ते च दान-नगरे आसन्।
10:30 ततः परमेश् वरः येहूम् अवदत् , “यतो हि त्वया निष्पादने उत्तमं कृतम्
यत् मम दृष्टौ सम्यक् अस्ति, अहाबस्य गृहे च कृतवान्
यथा मम हृदये आसीत्, चतुर्थस्य तव सन्तानाः
पीढी इस्राएलस्य सिंहासने उपविशति।
10:31 किन्तु येहू इस्राएलस्य परमेश् वरस् य नियमेन सह चरितुं न प्रमादं कृतवान्
सर्वं हृदयं यतः सः यारोबामस्य पापात् न त्यक्तवान्, येन सः निर्मितवान्
इस्राएलः पापं कर्तुं।
10:32 तेषु दिनेषु परमेश् वरः इस्राएलं ह्रस्वं कर्तुम् आरब्धवान्, हजाएलः तान् आहतवान्
इस्राएलदेशस्य सर्वेषु तटेषु;
10:33 यरदनतः पूर्वदिशि सर्वा गिलियददेशः, गादीदेशः,...
रूबेनीजनाः मनसीजनाः च अरोएरतः, यत् अर्नोननद्याः समीपे अस्ति।
गिलियदं बाशान् च अपि।
10:34 येहूयाः शेषं कृत्यं तस्य सर्वं कृतं तस्य सर्वं च
might, किं ते राजानां इतिहासग्रन्थे न लिखिताः
इस्राएलस्य?
10:35 येहूः पितृभिः सह निद्रां गतः, ते तं सामरियानगरे अन्त्येष्टवन्तः। तथा
तस्य स्थाने तस्य पुत्रः यहोहाजः राज्यं कृतवान्।
10:36 येहू सामरियादेशे इस्राएलदेशस्य राज्यं कृतवान् विंशतिः...
अष्टवर्षम् ।