२ राजानः
9:1 एलीशा भविष्यद्वादिना भविष्यद्वादिनां सन्तानेषु एकं आहूय
तम् अवदत्, कटिबन्धं कृत्वा एतत् तैलपेटिकां स्वे गृहाण
हस्तं कृत्वा रमोथगिलादं गच्छन्तु।
9:2 यदा त्वं तत्र आगच्छसि तदा यहोशाफातस्य पुत्रं येहूं तत्र बहिः पश्य
निमशीपुत्रं प्रविश्य तं तस्य मध्ये उत्थापयतु
भ्रातरः तं अन्तः कक्षं प्रति नयतु;
9:3 ततः तैलस्य पेटीम् आदाय तस्य शिरसि पातयित्वा वदतु, एवम् उक्तम्
परमेश् वरः, अहं त्वां इस्राएलस् य राजारूपेण अभिषिक्तवान्। ततः द्वारं उद्घाट्य, च
पलायस्व, न च तिष्ठतु।
9:4 ततः सः युवकः भविष्यद्वादिः युवकः अपि रमोतगिलादनगरं गतः।
9:5 यदा सः आगतः, तदा पश्यत, सेनापतिः उपविष्टाः आसन्। स च
उक्तवान्, मम कार्यम् अस्ति, हे कप्तान। येहुः अवदत्, “कस्मै।”
अस्माकं सर्वे? स च आह, हे कप्तान, त्वां प्रति।
9:6 ततः सः उत्थाय गृहं प्रविष्टवान्। तैलं च स्वस्य उपरि पातितवान्
शिरः, तम् अवदत्, “इस्राएलस्य परमेश् वरः परमेश् वरः मम समीपे अस्ति।”
त्वां परमेश् वरस् य प्रजाः इस्राएलस् य उपरि राजा रूपेण अभिषिक्तवान्।
9:7 त्वं च तव स्वामिनः अहाबस्य गृहं प्रहृत्य अहं प्रतिशोधं करोमि
मम भृत्यानां भविष्यद्वादिनां रक्तं, सर्वेषां दासानाम् रक्तं च
प्रभुः, ईजेबेलस्य हस्ते।
9:8 यतः अहाबस्य सर्वं वंशं नश्यति, अहं च अहाबस्य विच्छेदं करिष्यामि
यः भित्तिं प्रति मूत्रं करोति, यः च निरुद्धः अन्तः त्यक्तः च
इजरायल् : १.
9:9 अहं अहाबस्य गृहं यारोबामस्य पुत्रस्य गृहवत् करिष्यामि
नेबतः अहियापुत्रस्य बाशस्य गृहवत्।
9:10 यज्रेलभागे तत्र च श्वाः ईजेबेलं खादिष्यन्ति
तां दफनार्थं कोऽपि न भविष्यति। सः द्वारं उद्घाट्य पलायितवान्।
9:11 तदा येहूः स्वप्रभोः दासानाम् समीपम् आगत्य एकः तम् अवदत्।
सर्वं कुशलम् अस्ति वा ? किमर्थम् अयं उन्मत्तः भवतः समीपम् आगतः? उवाच च
तान्, यूयं मनुष्यम्, तस्य संवादं च जानथ।
9:12 ते अवदन्, मिथ्या अस्ति; इदानीं कथयतु। स च आह-एवं एवं च
सः मां उक्तवान्, परमेश् वरः एवम् वदति, अहं त्वां राजानम् अभिषिक्तवान्
इजरायलस्य उपरि।
9:13 ततः शीघ्रं ते प्रत्येकं स्वस्य वस्त्रं गृहीत्वा स्वस्य अधः स्थापितवन्तः
सोपानशिखरेण तुरङ्गैः वादयति स्म, “येहू राजा” इति।
9:14 ततः निम्शीपुत्रस्य यहोशाफातस्य पुत्रः येहूः विरुद्धं षड्यंत्रं कृतवान्
जोराम । (यदा योरामः रमोथगिलादं, सः सर्वैः इस्राएलैः च रक्षितवान् यतः
सिरियादेशस्य राजा हजाएलः।
9:15 किन्तु राजा योरामः यज्रेलनगरे तेषां व्रणानां चिकित्सां कर्तुं प्रत्यागतवान् यत्...
यदा सः अरामराजेन हजाएलेन सह युद्धं कृतवान् तदा अरामीभिः तस्मै दत्तः आसीत्।)
येहुः अवदत्, “यदि युष्माकं मनः अस्ति, तर्हि कोऽपि न गच्छतु, न पलाययतु।”
नगरात् बहिः यज्रेलनगरे तत् कथयितुं गन्तुं।
9:16 ततः येहू रथमारुह्य यज्रेलनगरं गतः। यतः योरामः तत्रैव शयितः आसीत्। तथा
यहूदाराजः अहजिया योरामं द्रष्टुं अवतरत्।
9:17 यज्रेलनगरस्य गोपुरे एकः प्रहरणकः स्थितः, सः च गुप्तचर्याम् अकरोत्
येहूयाः सङ्गठनम् आगत्य अवदत्, “अहं सङ्घं पश्यामि।” योरामः उक्तवान्।
अश्ववाहनं गृहीत्वा तान् मिलितुं प्रेषयतु, सः कथयतु, किं शान्तिः?
9:18 ततः एकः अश्ववाहनः तं मिलितुं गतः, उक्तवान् च, “एवं वदति
राजा, किं शान्तिः? येहुः अवदत्, “शान्तिना भवतः किं सम्बन्धः? वर्तनम्u200c
त्वं मम पृष्ठतः। तदा प्रहरणकर्ता अवदत्, “दूतः समीपम् आगतः।”
तान्, किन्तु सः पुनः न आगच्छति।
9:19 ततः सः द्वितीयं अश्ववाहनं प्रेषितवान्, यः तेषां समीपम् आगत्य अवदत्।
इति राजा कथयति किं शान्तिः? येहूः प्रत्युवाच, “भवतः किं कार्यम् अस्ति।”
शान्तिपूर्वकं कुरुत? मम पृष्ठतः त्वां परिवर्तयतु।
9:20 ततः प्रहरी अवदत्, “सः तेषां समीपम् अपि आगत्य न आगच्छति।”
पुनः: चालनं च निम्शीपुत्रस्य येहूयाः चालनम् इव अस्ति;
सः हि क्रुद्धः चालयति।
9:21 ततः योरामः अवदत्, “सज्जं कुरु।” तस्य रथं च सज्जीकृतम्। तथा जोराम
इस्राएलस्य राजा अहजिया च यहूदाराजः प्रत्येकं रथेन निर्गतौ।
ते येहूविरुद्धं निर्गत्य नाबोतस्य भागे तस्य साक्षात्कारं कृतवन्तः
यज्रेली।
9:22 यदा योरामः येहूं दृष्ट्वा अवदत्, “किं शान्तिः अस्ति?
येहू? सः प्रत्युवाच, का शान्तिः, यावद् तव वेश्यावृत्तिः
माता ईजेबेलः तस्याः डायनानि च एतावन्तः सन्ति?
9:23 ततः योरामः हस्तौ कृत्वा पलायितः अहजियाम् अवदत्, “अस्ति।”
विश्वासघात हे अहजिया।
9:24 ततः येहूः पूर्णबलेन धनुषः आकृष्य यहोरामं मध्ये प्रहारं कृतवान्
बाहुः, बाणः च हृदये निर्गतवान्, सः च तस्य अन्तः निमग्नः अभवत्
रथः ।
9:25 तदा येहुः स्वस्य सेनापतिं बिदकरं अवदत्, “उद्धृत्य तं निक्षिपतु
यज्रेलीयनाबोथस्य क्षेत्रभागः, यतः स्मर्यतां कथं तत्,
यदा अहं त्वं च तस्य पितुः अहाबस्य पश्चात् आरुह्य गतवन्तौ, तदा परमेश् वरः एतत् स्थापितवान्
तस्य उपरि भारं धारयतु;
9:26 अवश्यं मया श्वः नाबोथस्य रक्तं तस्य रक्तं च दृष्टम्
पुत्राः इति परमेश् वरः वदति; अहं च त्वां अस्मिन् प्लेट् मध्ये प्रतिदास्यामि इति वदति
विधाता। अतः तं गृहीत्वा भूमौ क्षिपन्तु यथा
भगवतः वचनं प्रति।
9:27 किन्तु यहूदाराजः अहजियाः एतत् दृष्ट्वा पलायितवान्
उद्यानगृहम् । येहुः तस्य अनुसरणं कृत्वा अवदत्, “तस्य अपि प्रहारं कुरु।”
रथः । ते च गुर-नगरस्य उपरि गमनसमये एवम् अकरोत्, यत् इब्लेम-द्वारा अस्ति।
सः मेगिद्दोनगरं पलाय्य तत्रैव मृतः।
9:28 तस्य सेवकाः तं रथेन यरुशलेमनगरं नीत्वा अन्त्येष्टौ
दाऊदनगरे स्वपितृभिः सह स्वसमाधौ।
9:29 अहाबस्य पुत्रः योरामः एकादशवर्षे अहजिया राजं कर्तुं आरब्धवान्
यहूदायाम् उपरि।
9:30 यदा येहू यज्रेलनगरम् आगतः तदा ईजेबेलः तत् श्रुतवान्। सा च चित्रितवती
मुखं श्रान्तं च खिडकीं बहिः पश्यति स्म।
9:31 यदा येहू द्वारे प्रविशति स्म तदा सा अवदत्, “हत्या जिमरी शान्तिः भवतु।”
तस्य स्वामी?
9:32 ततः सः खिडकीं प्रति मुखं उत्थाप्य अवदत्, मम पार्श्वे कः अस्ति?
कः? तत्र च द्वे त्रीणि वा नपुंसकौ तम् अवलोकितवन्तौ।
९:३३ सः अवदत्, तां पातयतु। अतः ते तां अधः क्षिप्तवन्तः: तस्याः केचन च
भित्तिषु अश्वयोः च रक्तं सिक्तं, सः तां पदाति स्म
पादस्य अधः ।
9:34 ततः सः अन्तः आगत्य खादितवान् पिबन् च अवदत्, “गच्छ, इदानीं पश्यतु।”
एतां शापितां स्त्रियं दफनय, यतः सा राज्ञः कन्या अस्ति।
9:35 ते तां दफनार्थं गतवन्तः, किन्तु कपालात् अधिकं तस्याः न प्राप्नुवन्।
पादौ च हस्ततलौ च।
9:36 अतः ते पुनः आगत्य तस्मै अवदन्। स च आह-इदं वचनम्
परमेश् वरस् य तस् य सेवकेन एलियाह तिश्बीनाम् उक्तवान्।
यज्रेलभागे श्वाः ईजेबेलस्य मांसं खादिष्यन्ति।
9:37 इजेबेलस्य शवः क्षेत्रस्य उपरि गोबर इव भविष्यति
यिज्रेलभागे; येन ते न वदिष्यन्ति, “एषा ईजेबेलः” इति।