२ राजानः
8:1 ततः एलीशा तां स्त्रियं प्रति उक्तवान्, यस्याः पुत्रं पुनः जीवितं कृतवान्।
उत्तिष्ठ त्वं गृहे च गत्वा यत्र कुत्रापि निवससि
त्वं प्रवासं कर्तुं शक्नोषि, यतः परमेश् वरः दुर्भिक्षं आह्वयति। तथा भविष्यति
अपि सप्तवर्षं भूमिं आगच्छन्तु।
8:2 ततः सा महिला उत्थाय परमेश्वरस्य पुरुषस्य वचनं कृतवती
स्वगृहस्थैः सह गत्वा पलिष्टीनां देशे निवसति स्म
सप्त वर्षाणि ।
8:3 सप्तवर्षस्य अन्ते सा महिला बहिः प्रत्यागतवती
पलिष्टीनां भूमिः सा राजानं आह्वयितुं निर्गतवती
तस्याः गृहस्य कृते तस्याः भूमिस्य कृते च।
8:4 तदा राजा परमेश्वरस्य पुरुषस्य सेवकेन गेहाजी इत्यनेन सह सम्भाषितवान्।
एलीशान कृतानि सर्वाणि महतीनि कार्याणि मां वदतु।
8:5 ततः सः राजानं कथयति स्म यत् सः कथं क
मृतशरीरं जीवनाय, सा पश्य, यस्याः पुत्रं सः पुनः स्थापितवान्
जीवनं, स्वगृहस्य भूमिस्य च कृते राजानं रोदिति स्म। गेहाजी उवाच।
भगवन् राजन् एषा स्त्रिया अयं तस्याः पुत्रः यः एलीशा |
पुनः जीवनं प्राप्तम् ।
8:6 यदा राजा तां स्त्रियं पृष्टवान् तदा सा तस्मै अवदत्। अतः राजा नियुक्तवान्
तस्याः कश्चित् अधिकारी अवदत्, “तस्याः सर्व्वं सर्वं च पुनः प्रदातु।”
क्षेत्रफलं यस्मात् दिने सा भूमिं त्यक्तवती, यावत् अपि
अधुना।
8:7 ततः एलीशा दमिश्कं आगतः। अरामराजः बेनहददः रोगी आसीत्;
तदा तस्मै कथितं, “ईश्वरस्य पुरुषः अत्र आगतः।”
8:8 राजा हजैलम् अवदत्, “उपहारं हस्ते गृहीत्वा गच्छ।
परमेश् वरस् य पुरुषं मिलित्वा तेन परमेश् वरं पृच्छतु, “किं अहं करिष्यामि?”
अस्य रोगस्य पुनः प्राप्तिः?
8:9 ततः हजाएलः तं मिलितुं गत्वा प्रत्येकस्य उपहारं स्वेन सह गृहीतवान्
दमिश्कस्य शुभं चत्वारिंशत् उष्ट्रभारं आगत्य पुरतः स्थितवान्
तव पुत्रः अरामराजः बेनहददः मां भवतः समीपं प्रेषितवान्।
किं अहम् अस्मात् रोगात् स्वस्थः भविष्यामि?
8:10 एलीशा तम् अवदत्, “गच्छ, तं वद, त्वं निश्चयेन शक्नोषि।”
स्वस्थः, तथापि परमेश् वरः मां दर्शितवान् यत् सः अवश्यमेव म्रियते।
8:11 सः यावत् लज्जितः न अभवत् तावत् दृढतया मुखं स्थापयति स्म
ईश्वरस्य मनुष्यः रोदिति स्म।
8:12 हजाएलः अवदत्, “मम प्रभुः किमर्थं रोदिति? सः प्रत्युवाच, यतः अहं जानामि
यत् दुष्टं त्वं इस्राएलसन्ततिं प्रति करिष्यसि, तेषां बलवन्तः
धाराणि त्वं अग्निना प्रज्वालयिष्यसि, तेषां युवकान् च त्वं सह वधिष्यसि
खड्गं कृत्वा स्वसन्ततिं विदारयन्ति, गर्भवतीं स्त्रियं च विदारयन्ति।
8:13 हजाएलः अवदत्, “किन्तु तव दासः किं श्वः अस्ति यत् सः एतत् कुर्यात्।”
महत् वस्तु? एलीशा प्रत्युवाच, भगवता मां दर्शितं यत् त्वं
सिरियादेशस्य राजा भविष्यति।
8:14 ततः सः एलीशातः प्रस्थितः स्वामिनः समीपम् आगतः। यः तं प्राह, .
एलीशा त्वां किं उक्तवान्? स च प्रत्युवाच, “तत् त्वं मां अवदत्।”
स्कन्धः अवश्यं स्वस्थः भवति।
8:15 परेण दिने सः स्थूलवस्त्रं गृहीत्वा...
जले निमज्ज्य मुखं प्रसारितवान् यथा सः मृतः: च
तस्य स्थाने हजाएलः राज्यं कृतवान्।
8:16 इस्राएलराजस्य अहाबस्य पुत्रस्य योरामस्य पञ्चमे वर्षे।
यहूदाराजः यहूदाराजः यहोशाफातस्य पुत्रः यहोरामः
यहूदाराजः राज्यं कर्तुं आरब्धवान्।
8:17 यदा सः राज्यं कर्तुं आरब्धवान् तदा सः द्वात्रिंशत् वर्षीयः आसीत्; सः च राज्यं कृतवान्
अष्टवर्षं यरुशलेमनगरे।
8:18 सः इस्राएलराजानाम् मार्गे गतः, यथा 19:18
अहाबः अहबस्य पुत्री तस्य पत्नी आसीत्, सः दुष्कृतं कृतवान्
भगवतः दर्शनम्।
8:19 तथापि परमेश् वरः स्वसेवकस्य दाऊदस्य कृते यहूदायाः नाशं न कर्तुम् इच्छति स्म यथा सः
तस्मै प्रतिज्ञातवान् यत् सः तस्मै सर्वदा प्रकाशं दास्यति, स्वसन्ततिभ्यः च।
8:20 तस्य काले एदोमः यहूदाहस्तात् विद्रोहं कृत्वा राजानं कृतवान्
स्वस्य उपरि।
8:21 ततः योरामः सर्वैः रथैः सह ज़ैरनगरं गतः, सः उत्थितः
रात्रौ, तं परितः ये एदोमीजनाः आसन्, तान् आहृत्य, ते च
रथसेनापतिः प्रजाः स्वतम्बूषु पलायिताः।
8:22 तथापि एदोमः यहूदाहस्तात् अद्यपर्यन्तं विद्रोहं कृतवान्। तदा
लिब्नाः तस्मिन् एव काले विद्रोहं कृतवान् ।
8:23 योरामस्य शेषाणि कार्याणि तस्य सर्वाणि कृतानि च किं न सन्ति
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
8:24 ततः योरामः पितृभिः सह निद्रां गतः, पितृभिः सह च...
दाऊदस्य नगरम्, तस्य स्थाने तस्य पुत्रः अहजिया राज्यं कृतवान्।
8:25 इस्राएलराजस्य अहाबस्य पुत्रः योरामः द्वादशवर्षे अहजियाम् अकरोत्
यहूदाराजस्य योरामस्य पुत्रः राज्यं कर्तुं आरभते।
8:26 यदा अहजिया राजं कर्तुं आरब्धवान् तदा विंशतिवर्षीयः आसीत्; स च
यरुशलेमनगरे एकवर्षं राज्यं कृतवान्। तस्य मातुः नाम अथलिया, द...
इस्राएलराजस्य ओमरी इत्यस्य पुत्री।
8:27 सः अहाबस्य गृहस्य मार्गं गत्वा दृष्टौ दुष्कृतं कृतवान्
परमेश् वरस् य, अहाबस् य वंशस् य इव परमेश् वरस् य, यतः सः तस् य श्वशुरः आसीत्
अहबस्य गृहम् ।
8:28 ततः सः अहाबस्य पुत्रेण योरामेन सह हजाएलस्य राजानः विरुद्धं युद्धाय अगच्छत्
रमोथगिलादनगरे सीरियादेशः; अरामीयाः च योरामं क्षतिं कृतवन्तः।
8:29 राजा योरामः यज्रेलनगरे ये व्रणाः तेषां चिकित्सां कर्तुं पुनः अगच्छत्
अरामदेशीयाः तं रामानगरे दत्तवन्तः आसन्, यदा सः हजाएलराजेन सह युद्धं कृतवान् आसीत्
सीरिया। यहूदाराजस्य यहोरामस्य पुत्रः अहजिया द्रष्टुम् अवतरत्
यज्रेलनगरे अहाबस्य पुत्रः योरामः रोगी आसीत्।