२ राजानः
7:1 तदा एलीशा अवदत्, “परमेश् वरस् य वचनं शृणुत। इति परमेश् वरः वदति, To
श्वः अस्मिन् समये सूक्ष्मपिष्टस्य परिमाणं क
शेकेल्, सामरियाद्वारे शेकेलस्य कृते यवस्य द्वौ मापौ।
7:2 ततः एकः प्रभुः यस्य हस्ते राजा अवलम्बितवान् सः ईश्वरस्य पुरुषं प्रतिवचनं दत्तवान्
उवाच, पश्य, यदि परमेश् वरः स् वर्गे खिडकीं कर्तुम् इच्छति तर्हि एतत् भवतु
भव? सः अवदत्, पश्य, त्वं तत् नेत्रेण द्रक्ष्यसि, किन्तु द्रक्ष्यसि
न तस्य खादन्तु।
7:3 द्वारप्रवेशे चत्वारः कुष्ठाः आसन्, ते च
परस्परं उक्तवन्तः, वयं किमर्थम् अत्र उपविशामः यावत् वयं न म्रियमाणाः स्मः?
7:4 यदि वदामः, वयं नगरं प्रविशामः, तर्हि दुर्भिक्षः नगरे अस्ति।
तत्र वयं म्रियमाणाः भविष्यामः, यदि वयम् अत्र निश्चलतया उपविशामः तर्हि वयम् अपि म्रियमाणाः। अधुना
अतः आगच्छन्तु, अरामीयानां सेनायाः समीपं पतामः, यदि ते
अस्मान् जीवितान् त्राहि, वयं जीविष्यामः; यदि च अस्मान् हन्ति तर्हि वयं केवलं म्रियमाणाः भविष्यामः।
7:5 ते सन्ध्याकाले अरामीयानां शिबिरं गन्तुं उत्थिताः।
यदा ते सिरियाशिबिरस्य अन्तभागं प्राप्तवन्तः।
पश्य, तत्र कोऽपि मनुष्यः नासीत्।
7:6 यतः परमेश् वरः अरामीयानां सेनायाः कोलाहलं श्रुतवान् आसीत्
रथान् अश्वनादं च महागणनादमपि: च
ते परस्परं अवदन्, पश्य, इस्राएलस्य राजा अस्माकं विरुद्धं भाडेन स्वीकृतवान्
हित्तीराजाः मिस्रीयराजाः च आगन्तुम्
वयम्u200c।
7:7 अतः ते उत्थाय सन्ध्याकाले पलायिताः, स्वतम्बूं त्यक्त्वा च
तेषां अश्वाः, तेषां खराः च, शिबिरं यथावत्, पलायिताः च
तेषां जीवनम्।
7:8 यदा एते कुष्ठाः शिबिरस्य अन्तभागं प्राप्तवन्तः तदा ते गतवन्तः
एकस्मिन् तंबूमध्ये खादित्वा पिबन् ततः रजतं नीतवान्
सुवर्णं वस्त्रं च गत्वा तत् गोपितवान्; पुनः आगत्य प्रविश्य च
अन्यः तंबूः ततः अपि नीत्वा गत्वा निगूढवान्।
7:9 तदा ते परस्परं अवदन्, वयं कुशलं न कुर्मः, अयं दिवसः शुभदिनम् अस्ति
समाचारं कृत्वा शान्तिं धारयामः यदि प्रातःकाले प्रकाशं यावत् तिष्ठामः तर्हि केचन
अस्मासु दुष्टता आगमिष्यति, अतः अधुना आगच्छ, येन वयं गत्वा कथयामः
राज्ञः गृहम् ।
7:10 ततः ते आगत्य नगरद्वारपालं आहूय तान् अवदन्।
कथयन् वयम् अरामीयानां शिबिरम् आगताः, तत्र कोऽपि नासीत्
मनुष्यः तत्र न मनुष्यस्य वाणी, किन्तु अश्वाः बद्धाः, खराः च बद्धाः, च
तंबू यथावत्।
7:11 ततः सः द्वारपालान् आहूतवान्; ते च अन्तः राज्ञः गृहं प्रति अवदन्।
7:12 राजा रात्रौ उत्थाय स्वदासान् अवदत्, “अहम् इदानीं इच्छामि।”
सिरियादेशिनः अस्मान् किं कृतवन्तः इति भवद्भ्यः दर्शयतु। ते जानन्ति यत् वयं क्षुधार्ताः स्मः;
अतः ते क्षेत्रे निगूढं कर्तुं शिबिरात् बहिः गताः।
यदा ते नगरात् बहिः आगच्छन्ति तदा वयं तान् जीवितान् गृह्णीमः
नगरं प्रविशतु।
7:13 तस्य एकः भृत्यः प्रत्युवाच, केचन गृह्णन्तु, प्रार्थयामि।
अवशिष्टानां पञ्च अश्वानाम्, ये पुरे अवशिष्टाः, (पश्य,
ते सर्व्व इस्राएलजनसमूहस्य इव सन्ति, ये तस्मिन् अवशिष्टाः सन्ति
कथयतु, ते इस्राएलीयानां सर्वेषां समूहानां इव सन्ति
consumed:) प्रेषयित्वा पश्यामः च।
7:14 अतः ते द्वौ रथश्वौ गृहीतवन्तः; राजा च गणस्य पश्चात् प्रेषितवान्
अरामीयानां, गत्वा पश्यतु इति।
7:15 ते तेषां पश्चात् यरदननगरं गतवन्तः, पश्यतु, सर्वः मार्गः पूर्णः आसीत्
वस्त्राणि पात्राणि च, ये सिरियादेशीयाः त्वरया क्षिप्ताः आसन्।
दूताश्च प्रत्यागत्य राजानं न्यवेदयत्।
7:16 ततः प्रजाः निर्गत्य अरामीयानां तंबूः लुण्ठितवन्तः। अतः क
सूक्ष्मपिष्टप्रमाणं शेकेलेन, यवमापद्वयेन च विक्रीतम्
परमेश् वरस् य वच् यानुसारं शेकेलम्।
7:17 राजा च तं प्रभुं नियुक्तवान् यस्य हस्ते सः अवलम्बितवान् यत् सः
द्वारस्य प्रभारी, जनाः तं द्वारे पदाति स्म, सः च
मृतः, यथा ईश्वरस्य पुरुषः उक्तवान्, यः राजा अवतरन् उक्तवान्
तस्य।
7:18 ततः परमेश् वरस् य पुरुषः राजानम् उक्तवान् ।
द्वौ मापौ यवस्य शेकेलस्य, सूक्ष्मपिष्टस्य मापस्य च क
शेकेलः श्वः अस्मिन् समये सामरियाद्वारे भविष्यति।
7:19 तदा सः प्रभुः परमेश्वरस्य पुरुषं प्रति अवदत्, “अधुना पश्यतु, यदि...
भगवता स्वर्गे खिडकयः निर्मातव्याः, किं तादृशं वस्तु भवेत्? स च उवाच, .
पश्य त्वं तत् नेत्रेण द्रक्ष्यसि, किन्तु तत् न खादिष्यसि।
7:20 तथैव तस्य उपरि पतितम्, यतः जनाः द्वारे तं पदाति स्म।
स च मृतः।