२ राजानः
6:1 भविष्यद्वादिनां पुत्राः एलीशां अवदन्, “अधुना स्थानं पश्यतु।”
यत्र वयं त्वया सह निवसामः तत् अस्माकं कृते अतिसंकीर्णम् अस्ति।
6:2 वयं भवन्तं प्रार्थयामः, यरदनदेशं गत्वा, ततः प्रत्येकं मयूखं गृहीत्वा।
तत्र च अस्मान् स्थानं कुर्मः यत्र वयं निवासं कुर्मः। स च प्रत्युवाच, .
गच्छ ये।
6:3 एकः अवदत्, “सन्तुष्टः भव, तव दासैः सह गच्छ।” स च
अहं गमिष्यामि इति प्रत्युवाच।
६:४ अतः सः तेषां सह अगच्छत्। यदा ते यरदनदेशम् आगताः तदा ते काष्ठानि कटितवन्तः।
6:5 किन्तु यदा कश्चन मयूखं कटयति स्म तदा परशुशिरः जले पतितः, सः
आक्रोशन् उक्तवान् हा, प्रभो! ऋणं हि हि।
6:6 ततः परमेश् वरस् य पुरुषः अवदत्, कुत्र पतितम्? स च तस्मै स्थानं दर्शितवान्। तथा
सः एकं यष्टिं छित्त्वा तत्र क्षिप्तवान्; लोहं च तरति स्म।
६:७ अतोऽब्रवीत्, तव समीपं गृहाण। सः हस्तं प्रसारयित्वा गृहीतवान्
इदम्u200c।
6:8 ततः अरामराजः इस्राएलविरुद्धं युद्धं कृत्वा तस्य सह परामर्शं कृतवान्
भृत्याः, तादृशे देशे मम शिबिरं भविष्यति इति वदन्।
6:9 ततः परमेश् वरस् य पुरुषः इस्राएलराजं प्रेषितवान् यत्, “तस्मात् सावधानाः भव”
त्वं तादृशं स्थानं न गच्छसि; यतः तत्र सिरियादेशीयाः अवतरन्ति।
6:10 ततः इस्राएलस्य राजा तत् स्थानं प्रेषितवान् यत् परमेश्वरस्य पुरुषः तस्मै अवदत्
तं चेतयित्वा तत्र आत्मानं तारितवान्, न एकवारं न द्विवारं।
6:11 अतः अरामराजस्य हृदयं एतस्मात् कारणात् अतीव व्याकुलम् अभवत्
वस्तु; सः स्वभृत्यान् आहूय तान् अवदत् , “किं यूयं न प्रदर्शयथ?”
me अस्माकं कः इस्राएलराजस्य कृते अस्ति?
6:12 तस्य एकः सेवकः अवदत्, “न कश्चित्, हे प्रभो, राजन्, किन्तु एलीशा, द...
इस्राएलदेशे यः भविष्यद्वादिः अस्ति, सः इस्राएलराजं वचनं वदति यत्
त्वं शय्यागृहे वदसि।
6:13 सः अवदत्, “गच्छ, सः यत्र अस्ति तत्र गुप्तचरं कुरु, यथा अहं तं प्रेषयित्वा आनयामि। तथा
तत् तस्मै कथितम्, “पश्य, सः दोथाननगरे अस्ति।”
6:14 अतः सः तत्र अश्वान् रथान् च महासैन्यं प्रेषितवान्
ते रात्रौ आगत्य नगरं परितः कृतवन्तः।
6:15 यदा परमेश् वरस् य सेवकः प्रातः उत्थाय बहिः गतः।
पश्यत, अश्वैः रथैः च नगरं परितः गतः। तथा
तस्य सेवकः तम् अवदत्, हा मम प्रभो! कथं करिष्यामः ?
6:16 ततः सः अवदत्, “मा भयम्, यतः ये अस्माभिः सह सन्ति ते तेभ्यः अधिकाः सन्ति।”
तत् तेषां सह भवतु।
6:17 एलीशा प्रार्थयन् अवदत्, हे भगवन्, तस्य नेत्राणि उद्घाटय, यत् सः
पश्यतु। ततः परमेश् वरः तस्य युवकस्य नेत्राणि उद्घाटितवान्; स च दृष्टवान्: च, .
पश्यतु, पर्वतः परितः अश्वैः, अग्निरथैः च परिपूर्णः आसीत्
एलिशा ।
6:18 यदा ते तस्य समीपम् अवतरन्ति स्म तदा एलीशा परमेश्वरं प्रार्थयन् अवदत्।
अन्धेन प्रहृत्य प्रजामिदं प्रार्थये | स च तान् प्रहारं कृतवान्
एलीशावचनानुसारं अन्धता।
6:19 एलीशा तान् अवदत्, “न एषः मार्गः, न च एषः
नगर: अनुसृत्य मां अनुसृत्य अहं भवन्तं यस्य पुरुषस्य समीपं आनयिष्यथ, यस्य भवन्तः अन्विषन्ति। किन्तु सः
तान् सामरियानगरं नीतवान्।
6:20 यदा ते सामरियादेशं गतवन्तः तदा एलीशा अवदत्।
प्रभु, एतेषां मनुष्याणां नेत्राणि उद्घाटयतु, येन ते द्रष्टुम् अर्हन्ति। ततः परमेश् वरः उद्घाटितवान्
तेषां नेत्राणि, ते च दृष्टवन्तः; पश्य च मध्ये आसन्
सामरिया।
6:21 इस्राएलराजः तान् दृष्ट्वा एलीशाम् अवदत्, “पिता!
किं अहं तान् प्रहरिष्यामि? किं अहं तान् प्रहरिष्यामि?
6:22 सः अवदत्, त्वं तान् न प्रहरिष्यसि, किं त्वं तान् प्रहरिष्यसि
यं त्वया खड्गेन धनुषा च बद्धः? रोटिका स्थापयतु
तेषां पुरतः जलं च, येन ते खादन्ति पिबन्ति, तेषां समीपं गच्छन्ति
निपुण।
6:23 सः तेषां कृते महतीं भोजनं सज्जीकृतवान्, तेषां खादित्वा च
मत्तः स तान् प्रेषितवान्, ते च स्वामिनः समीपं गतवन्तः। अतः पट्टिकाः
सिरियादेशः पुनः इस्राएलदेशे न आगतः।
6:24 ततः परं सीरियादेशस्य बेनहददः सर्वान् सङ्गृहीतवान्
तस्य गणः उपरि गत्वा सामरियां व्याप्तवान्।
6:25 सामरियादेशे महती दुर्भिक्षः अभवत्, तदा ते तत् व्याप्तवन्तः।
यावत् गदस्य शिरः चत्वारिंशत् रजतखण्डेषु विक्रीतम्, तथा च...
पञ्च रजतखण्डानां कृते कपोतगोबरस्य चतुर्थभागः।
6:26 यदा इस्राएलस्य राजा भित्तिम् उपरि गच्छति स्म, तदा क्रन्दितवान् क
स्त्री तं साहाय्य प्रभो राजन् इति वदन्।
6:27 सः अवदत्, “यदि परमेश्वरः भवतः साहाय्यं न करोति तर्हि अहं कुतः भवतः साहाय्यं करिष्यामि? बहिः
कोष्ठतलस्य, मद्यकुण्डात् बहिः वा?
6:28 तदा राजा तां अवदत्, “किं त्वं व्याधितः? सा च प्रत्युवाच, एतत्
स्त्री मां अवदत्, अद्य वयं तं खादिष्यामः, तव पुत्रं ददातु, वयं च
श्वः मम पुत्रं खादिष्यति।
6:29 अतः वयं मम पुत्रं क्वाथयित्वा खादितवन्तः, अहं च तां परदिने अवदम्
दिने, तव पुत्रं ददातु, येन वयं तं खादामः, सा च स्वपुत्रं निगूढवती।
6:30 तदा राजा तस्याः वचनं श्रुत्वा
तस्य वस्त्राणि भाडेन गृहाण; सः भित्तिम् उपरि गतः, जनाः च पश्यन्ति स्म।
तस्य मांसस्य उपरि अन्तः बोरवस्त्रं पश्यतु।
6:31 ततः सः अवदत्, “ईश्वरः मम अपि तथैव कुरु, यदि एलीशायाः शिरः...
अद्य शफातस्य पुत्रः तस्य उपरि तिष्ठति।
6:32 किन्तु एलीशा तस्य गृहे उपविष्टः, तस्य समीपे प्राचीनाः उपविष्टाः। राजा च
तस्य पुरतः पुरुषं प्रेषितवान्, किन्तु दूतः तस्य समीपं आगत्य पूर्वं सः अवदत्
ज्येष्ठान् प्रति, “पश्यन्तु, कथं अयं घातकपुत्रः हरणार्थं प्रेषितवान्।”
मम शिरः? पश्यतु, यदा दूतः आगच्छति तदा द्वारं पिधाय तं धारय
द्वारे द्रुतं: किं न तस्य पृष्ठतः स्वामिपादस्य शब्दः?
6:33 यदा सः तेषां सह वार्तालापं कुर्वन् आसीत्, तदा पश्यत, दूतः समीपम् अवतरत्
तं, सः अवदत्, पश्य, एतत् दुष्टं भगवतः अस्ति। किं प्रतीक्षेयम्
परमेश् वरस् य कृते?