२ राजानः
5:1 अरामराजस्य सेनापतिः नामानः महान् पुरुषः आसीत्
स्वामिना सह माननीयश्च यतः तेन परमेश् वरः दत्तवान्
मोक्षं सिरियादेशं प्रति, सः वीरवीरः अपि आसीत्, किन्तु सः क
कुष्ठी ।
5:2 अरामीयाः समूहैः निर्गत्य बद्धाः नीतवन्तः
इस्राएलदेशात् किञ्चित् दासी; सा च नामनस्य प्रतीक्षां कृतवती
भार्या।
5:3 सा स्वस्वामिनीम् अवदत्, “किं परमेश्वरः मम प्रभुः भविष्यद्वादिना सह स्यात्।”
तत् सामरियादेशे अस्ति! यतः सः तं कुष्ठरोगात् पुनः प्राप्नुयात्।
5:4 एकः प्रविश्य स्वामिनं कथितवान् यत् दासी इदम् एवम् उक्तवती
तत् इस्राएलदेशस्य।
5:5 अरामराजः अवदत्, गच्छ, गच्छ, अहं पत्रं प्रेषयिष्यामि
इस्राएलस्य राजा। ततः सः प्रस्थितः, स्वेन सह दश टोलानि च आदाय
रजतं, षट् सहस्राणि च सुवर्णखण्डानि, दश वस्त्रान्तराणि च।
5:6 ततः सः इस्राएलराजाय पत्रम् आनयत् यत्, “अधुना यदा एतत्
पत्रं भवतः समीपम् आगतं, पश्य, अहं तेन नामानं मम प्रेषितवान्
तव दासः, यथा त्वं तस्य कुष्ठरोगात् पुनः आहतः।
5:7 यदा इस्राएलस्य राजा तत् पत्रं पठितवान् तदा
सः स्ववस्त्राणि विदार्य अवदत्, किं अहं ईश्वरः, हन्तुं जीवितुं च तत्
अयं मनुष्यः कुष्ठरोगात् पुनः प्राप्तुं मम समीपं प्रेषयति? अत इति
विचार्य प्रार्थयामि, पश्यन्तु च कथं सः मयि कलहं याचते।
5:8 यदा परमेश् वरस् य पुरुषः एलीशा श्रुतवान् यत् राजा
इस्राएलः तस्य वस्त्राणि विदारितवान् आसीत्, येन सः राज्ञः समीपं प्रेषितवान् यत्, “किमर्थम्।”
किं त्वं तव वस्त्राणि विदारितवान्? इदानीं मम समीपम् आगच्छतु, सः ज्ञास्यति
इस्राएलदेशे एकः भविष्यद्वादिः अस्ति इति।
5:9 ततः नामानः अश्वैः रथैः सह आगत्य तत्र स्थितवान्
एलीशागृहस्य द्वारम्।
5:10 ततः एलीशा तस्य समीपं दूतं प्रेषितवान् यत्, “गच्छ यरदनदेशे प्रक्षाल्यताम्।”
सप्तवारं तव मांसं पुनः त्वां समीपं आगमिष्यति, त्वं च भविष्यसि
स्वच्छम्u200c।
5:11 किन्तु नामानः क्रुद्धः सन् गत्वा अवदत्, पश्य, अहं चिन्तितवान्, सः
अवश्यं मम समीपं निर्गत्य स्थित्वा परमेश् वरस् य नाम आह्वयति
तस्य ईश्वरं तस्य हस्तं प्रहरतु, कुष्ठं च पुनः प्राप्नुयात्।
5:12 किं न अबाना, फार्पार् च दमिश्कस्य नद्यः सर्वेभ्यः श्रेष्ठाः
इस्राएलस्य जलं? किं तेषु न प्रक्षाल्य शुद्धः भवेयम्? अतः सः व्यावृत्तः च
क्रोधेन गतः।
5:13 ततः तस्य दासाः समीपं गत्वा तं उक्तवन्तः, “पिता, यदि
भविष्यद्वादिना भवन्तं किमपि महत् कार्यं कर्तुं आज्ञापितवान् आसीत्, किं भवता न कृतम्
कृतवान्? किं तर्हि यदा त्वां प्रक्षाल्य भव इति वदति
स्वच्छम्u200c?
5:14 ततः सः अवतीर्य यरदनदेशे सप्तवारं निमज्जितवान् इति
ईश्वरस्य मनुष्यस्य वचनं प्रति तस्य मांसं पुनः आगतं यथा
बालस्य मांसं, सः च शुद्धः आसीत्।
5:15 ततः सः सर्वैः सङ्गैः सह परमेश्वरस्य पुरुषस्य समीपं प्रत्यागत्य आगत्य
तस्य पुरतः स्थितः सः अवदत्, पश्य, इदानीं अहं जानामि यत् ईश्वरः नास्ति
सर्वेषु पृथिव्यां, किन्तु इस्राएलदेशे, अतः इदानीं प्रार्थयामि, क
तव भृत्यस्य आशीर्वादः।
5:16 किन्तु सः अवदत्, “यस्य पुरतः स्थितः परमेश् वरः जीवति, तथैव अहं प्राप्नुयाम्।”
न कश्चित्। सः च तं ग्रहीतुं आग्रहं कृतवान्; किन्तु सः अङ्गीकृतवान्।
5:17 तदा नामानः अवदत्, “तर्हि प्रार्थयामि यत् भवतः कृते न दीयते।”
सेवकः खच्चरद्वयस्य भूभारः? यतः तव दासः इतः परं करिष्यति
न होमबलिं न बलिदानं अन्येभ्यः देवेभ्यः, किन्तु
विधाता।
5:18 अस्मिन् विषये परमेश् वरः तव सेवकं क्षमस्व यत् यदा मम स्वामी गमिष्यति
तत्र पूजां कर्तुं रिम्मोनगृहं प्रविशति, सः मम हस्ते अवलम्बते।
अहं च रिम्मोनस्य गृहे प्रणमामि, यदा अहं प्रणमामि
रिम्मोनस्य गृहे, परमेश् वरः तव सेवकं अस्मिन् विषये क्षमस्व।
5:19 सः तं अवदत्, “शान्तिपूर्वकं गच्छतु।” अतः सः तस्मात् किञ्चित् दूरं प्रस्थितवान्।
5:20 किन्तु परमेश् वरस् य एलीशास् य सेवकः गेहाजी अवदत् , पश्य मम
स्वामिना नामानः अस्य अरामीयस्य हस्ते न ग्रहणं कृत्वा मुक्तः
यत् सः आनयत्, किन्तु यथा परमेश् वरः जीवितः, अहं तस्य पश्चात् धाविष्यामि।
तस्य किञ्चित् गृहाण च।
5:21 अतः गेहाजी नामानस्य पश्चात् अगच्छत्। यदा नामनः तं पश्चात् धावन्तं दृष्टवान्
तं, सः रथात् अवतीर्य तं मिलितुं, सर्वम् इति अवदत्
कूपः?
५:२२ सः च अवदत्, सर्वं कुशलम्। मम स्वामिना मां प्रेषितः, पश्य, अपि
इदानीं एप्रैमपर्वतात् मम समीपं द्वौ युवकौ आगच्छन्तु
भविष्यद्वादिना: तेभ्यः प्रार्थयामि, रजतस्य प्रतिभाद्वयं च ददातु
वस्त्रपरिवर्तनम् ।
5:23 नामानः अवदत्, “सन्तुष्टः भवतु, द्वौ प्रतिभागौ गृहाण।” स च तं आग्रहं कृतवान्, च
द्वौ पुटौ रजतस्य प्रतिभाद्वयं बद्ध्वा वस्त्रान्तरद्वयेन सह।
तानि स्वभृत्यद्वये निधाय च। तानि च तानि पुरतः वहन्ति स्म।
5:24 यदा सः गोपुरम् आगत्य तेषां हस्तात् तान् हृत्वा...
तानि गृहे प्रयच्छत्, सः तान् पुरुषान् विसृज्य प्रस्थिताः।
5:25 किन्तु सः प्रविश्य स्वामिनः पुरतः स्थितवान्। एलीशा तम् उक्तवान्।
गेहाजी कुतः आगच्छसि? सः अवदत्, “तव दासः कुत्रापि न गतः।”
5:26 सः तं अवदत्, “यदा सः पुरुषः व्यावृत्तः तदा मम हृदयं त्वया सह न गतः।”
पुनः तस्य रथात् त्वां मिलितुं? किं धनप्राप्तेः समयः, तथा च
वस्त्राणि, जैतुनवृक्षाणि, द्राक्षाक्षेत्राणि, मेषाः, गोशाः च ग्रहीतुं।
पुरुषदासाः दासी च?
5:27 अतः नामनस्य कुष्ठः त्वां तव च लसति
बीजं सदा । स च सन्निधौ कुष्ठरोगी शुक्लः इव निर्गतवान्
तुषार।