२ राजानः
4:1 तदा भविष्यद्वादिनां पुत्राणां भार्याणां काचित् महिला आक्रोशितवती
एलीशां प्रति उक्तवान्, “तव दासः मम पतिः मृतः; त्वं च जानासि
तव दासः परमेश् वरात् भयम् अकरोत्, ऋणदाता च ग्रहीतुं आगतः
तस्मै मम पुत्रद्वयं दासत्वेन।
4:2 तदा एलीशा ताम् अवदत्, अहं भवतः कृते किं करिष्यामि? कथयतु, किं कृतवान्
त्वं गृहे? सा च अवदत्, “तव दासीया किमपि वस्तु नास्ति।”
गृहं, तैलस्य घटं रक्षतु।
4:3 ततः सः अवदत्, “गच्छ, त्वां सर्वेषां प्रतिवेशिनां बहिः पात्राणि ऋणं कुरु
शून्यपात्राणि; ऋणं न गृह्णाति न कतिपयानि।
४:४ यदा त्वं प्रविशसि तदा त्वं द्वारं त्वयि उपरि च पिधास्यसि
तव पुत्रान् सर्वेषु पात्रेषु प्रक्षिप्य स्थास्यसि
यत् पूर्णं तत् पार्श्वे।
4:5 अतः सा तस्मात् गत्वा स्वस्य पुत्राणां च द्वारं पिधाय, ये...
पात्राणि तस्याः समीपम् आनयत्; सा च पातितवती।
4:6 यदा पात्राणि पूर्णानि अभवन् तदा सा तां अवदत्
पुत्र, अद्यापि पात्रम् आनय। स ताम् अवदत् , “पात्रं नास्ति।”
अधिकः। तैलं च स्थितम्।
4:7 ततः सा आगत्य ईश्वरस्य पुरुषं अवदत्। स च आह, गच्छ तैलं विक्रयतु।
ऋणं च परिशोधय, शेषात् त्वं च तव सन्तानं च जीवसि।
4:8 एकस्मिन् दिने एलीशा शुनेमनगरं गतः, यत्र महान् आसीत्
महिला; सा च तं रोटिकां खादितुम् बाध्यं कृतवती। तथा च आसीत्, यत् यथा प्रायः
गच्छन् सः तत्र रोटिकां खादितुम् प्रविष्टवान्।
4:9 सा पतिं अवदत्, पश्य इदानीं अहं पश्यामि यत् एतत् एकं...
परमेश् वरस् य पवित्रः पुरुषः यः अस् माकं समीपं नित्यं गच्छति।
4:10 भित्तिस्थाने किञ्चित् कक्षं कुर्मः; अस्तं च कुर्मः
तस्य कृते तत्र शय्या, मेजः, मलः, दीपकः च
भविष्यति, यदा सः अस्माकं समीपम् आगमिष्यति, तदा सः तत्र प्रविशति।
4:11 एकस्मिन् दिने सः तत्र आगत्य सः तत्र परिणतः
कक्षं, तत्रैव शयनं च ।
4:12 सः स्वसेवकं गेहाजीं अवदत्, “एतत् शुनाम्मीं आहूयताम्।” यदा च तस्य आसीत्
आहूय सा तस्य पुरतः स्थितवती।
4:13 ततः सः तं अवदत्, “तथा वद, पश्य, त्वं सावधानः अभवः।”
अस्माकं कृते एतेन सर्वया चिन्तया; ते किं कर्तव्यम्? किं त्वं भवसि
राज्ञे उक्तं, गणस्य कप्तानस्य वा? सा च प्रत्युवाच, .
अहं स्वजनानाम् मध्ये निवसति।
४:१४ ततः सः अवदत्, तर्हि तस्याः कृते किं कर्तव्यम्? गेहाजी प्रत्युवाच।
खलु तस्याः अपत्यः नास्ति, तस्याः पतिः वृद्धः अस्ति।
४:१५ सः अवदत्, तां आहूय। यदा सः तां आहूतवान् तदा सा स्थिता
द्वारम् ।
4:16 सः अवदत्, अस्मिन् ऋतौ जीवनकालस्य अनुसारं त्वं
पुत्रं आलिंगयिष्यति। सा च अवदत्, “न हे प्रभो, त्वं परमेश् वरस् य पुरुषः, मा कुरु।”
तव दासीं प्रति मृषा वद।
4:17 ततः सा महिला गर्भवती भूत्वा एलीशायाः ऋतौ पुत्रं जनयति स्म
उवाच तां जीवनकालानुगुणम्।
4:18 यदा बालकः प्रौढः अभवत् तदा सः एकस्मिन् दिने पतितः यत् सः स्वस्य समीपं निर्गतवान्
कटनकर्तृभ्यः पिता ।
4:19 सः पितरं अवदत्, “मम शिरः, मम शिरः।” स च कस्मिंश्चित् बालकमब्रवीत्।
तं मातुः समीपं वहतु।
4:20 ततः सः तं गृहीत्वा स्वमातुः समीपम् आनयत्, तदा सः तस्याः उपरि उपविष्टवान्
मध्याह्नपर्यन्तं जानुभ्यां, ततः मृतः।
4:21 ततः सा तं परमेश् वरस् य पुरुषस्य शयने शयनं कृत्वा तं निरुद्धवती
द्वारं तस्य उपरि, बहिः च गतः।
4:22 सा पतिं आहूय अवदत्, मां प्रार्थयामि, एकं प्रेषयतु
युवकान्, गदयोः एकः च, यत् अहं परमेश् वरस् य पुरुषस् य समीपं धावयामि।
पुनः आगच्छतु च।
4:23 सः अवदत्, अद्य त्वं किमर्थं तस्य समीपं गमिष्यसि? न च नवीनम्
चन्द्रः, न च विश्रामदिवसः। सा च अवदत्, भद्रं भविष्यति।
4:24 ततः सा गदं काष्ठं कृत्वा भृत्यम् अवदत्, वाहयित्वा अग्रे गच्छतु।
मा मम कृते तव सवारीं शिथिलं कुरु, यावत् अहं त्वां न आज्ञापयामि।
4:25 ततः सा गत्वा परमेश्वरस्य पुरुषस्य समीपं कर्मेलपर्वते आगता। आगतं च
गच्छतु, यदा परमेश् वरस् य पुरुषः तां दूरं दृष्टवान्, तदा सः गेहाजीं स्वस्य एव अवदत्
सेवक, पश्य, तत्र सः शुनम्मी अस्ति।
4:26 धावतु इदानीं तां मिलितुं प्रार्थयामि, तां च वदतु, किं कुशलम्
त्वां? किं तव भर्तुः कुशलम्? बालस्य कुशलम् अस्ति वा ? सा च
प्रत्युवाच साधु इति ।
4:27 यदा सा पर्वतस्य परमेश्वरस्य पुरुषस्य समीपम् आगता, तदा सा तं पर्वतस्य समीपे गृहीतवती
feet: किन्तु गेहाजी तां दूरं क्षिप्तुं समीपम् आगतः। परमेश् वरस् य पुरुषः अवदत् ,
तां त्यजतु; यतः तस्याः प्राणः तस्याः अन्तः व्याकुलः अस्ति, परमेश् वरः च निगूढः अस्ति
तत् मत्तः, न च मां कथितम्।
4:28 ततः सा अवदत्, किं मया मम प्रभुपुत्रं कामितम्? किं मया न उक्तम्, मा कुरु
मां वञ्चयतु?
4:29 ततः सः गेहाजीम् अवदत्, “कटिबन्धं धारय, मम दण्डं च गृहाण।”
हस्तं गत्वा गच्छ, यदि कश्चित् कश्चित् मिलति तर्हि तं न नमस्कृत्य। यदि च सन्ति
नमस्ते, पुनः तस्य उत्तरं मा कुरुत, मम दण्डं च मुखस्य उपरि स्थापयतु
बालः।
4:30 ततः बालकस्य माता अवदत्, “यथा परमेश्वरः जीवति, यथा च तव आत्मा
जीवति, अहं त्वां न त्यक्ष्यामि। स च उत्थाय तां अनुसृत्य अगच्छत्।
4:31 ततः गेहाजी तेषां पुरतः गत्वा दण्डं मुखस्य उपरि निधाय
बालकः; किन्तु न वाणी, न च श्रवणम्। अतः सः अगच्छत्
पुनः मिलितुं, बालकः न जागरितः इति उक्तवान्।
4:32 यदा एलीशा गृहं प्रविष्टवान् तदा बालकः मृतः आसीत्, ततः...
शयने शयितः।
4:33 अतः सः प्रविश्य ताभ्यां द्वारं पिधाय प्रार्थितवान्
प्रभुः।
4:34 ततः सः उपरि गत्वा बालकस्य उपरि शयनं कृत्वा तस्य उपरि मुखं स्थापयति
मुखं नेत्रे च नेत्रे हस्ते हस्ते च
बालकस्य उपरि आत्मानं प्रसारितवान्; बालस्य मांसं च उष्णं भवति स्म।
4:35 ततः सः पुनः आगत्य गृहे इतस्ततः भ्रमति स्म; ऊर्ध्वं च गतः, च
तस्य उपरि प्रसारितवान्, बालकः सप्तवारं श्वासं कृतवान्, ततः...
बालकः नेत्राणि उद्घाटितवान्।
4:36 ततः सः गेहाजीम् आहूय अवदत्, “एतत् शुनाम्मीं आहूय।” अतः सः तां आहूतवान्।
यदा सा तस्य समीपं प्रविष्टा तदा सः अवदत्, “तव पुत्रं गृहाण।”
४:३७ ततः सा प्रविश्य तस्य पादयोः पतित्वा भूमौ प्रणम्य ।
पुत्रं गृहीत्वा निर्गतवती।
4:38 ततः एलीशा पुनः गिलगालम् आगत्य तस्मिन् देशे अभावः अभवत्। तथा
भविष्यद्वादिनां पुत्राः तस्य पुरतः उपविष्टाः आसन्, सः स्वस्य वचनं अवदत्
भृत्यः, महाघटस्य उपरि स्थापयित्वा, पुत्राणां कृते कुम्भं उष्णं कुर्वन्तु
भविष्यद्वादिनो।
4:39 ततः कश्चित् ओषधीनां संग्रहणार्थं क्षेत्रे निर्गत्य वन्यदलाकाम् अवाप्तवान्।
ततः पूर्णं अङ्कं वन्यकन्दुकं सङ्गृह्य आगत्य तान् खण्डितवान्
कुम्भस्य घटे, ते तान् न जानन्ति स्म।
4:40 अतः ते पुरुषाणां भोजनार्थं प्रवहन्ति स्म। यथा ते यथा आसन् तथा अभवत्
कुम्भभक्षणं यत् ते क्रन्दन्ति स्म, हे ईश्वरस्य पुरुषः।
घटे मृत्युः अस्ति। ते च तत् खादितुम् न शक्तवन्तः।
4:41 सः तु अवदत्, तर्हि भोजनम् आनयतु। सः तत् घटे निक्षिप्तवान्; स च आह ।
जनानां कृते पातयतु, येन ते खादन्ति। न च हानिः आसीत्
घटः ।
4:42 ततः बालशालीशातः एकः पुरुषः आगत्य ईश्वरस्य पुरुषाय रोटिकां आनयत्
प्रथमफलस्य विंशतिः यवरोटिकाः पूर्णकर्णाः च कुक्कुटस्य इन्
तस्य कूर्चा । सः अवदत् , “प्रजाभ्यः ददातु, येन ते खादन्ति।”
4:43 तस्य दासः उक्तवान् किम् एतत् मया शतजनानाम् समक्षं स्थापयितव्यम्? सः
पुनरुवाच, प्रजाः भोक्तुं ददातु, यतः परमेश् वरः एवं वदति।
ते खादिष्यन्ति, तद् गमिष्यन्ति च।
4:44 अतः सः तत् तेषां पुरतः स्थापयति स्म, ते च खादितवन्तः, ततः त्यक्तवन्तः च, यथा
भगवतः वचनं प्रति।