२ राजानः
3:1 अहाबस्य पुत्रः योरामः सामरियादेशे इस्राएलस्य राज्यं कर्तुं आरब्धवान्
यहूदाराजस्य यहूदाराजस्य अष्टादशवर्षे द्वादशवर्षेषु राज्यं कृतवान्।
3:2 सः परमेश् वरस् य समक्षे दुष् टं कृतवान्। किन्तु पितुः इव न,
मातुः सदृशं च, यतः सः स्वपितुः बालस्य प्रतिमां त्यक्तवान्
कृतवान् आसीत् ।
3:3 तथापि सः नबतस्य पुत्रस्य यारोबामस्य पापेषु आलम्बितवान्।
येन इस्राएलः पापं कृतवान्; सः ततः न प्रस्थितः।
3:4 मोआबस्य राजा मेशा मेषपालः आसीत्, सः देशस्य राजानं प्रतिदानं कृतवान्
इस्राएलः शतं मेषाः, मेषसहस्राणि च, तेषां सह
ऊर्णा।
3:5 किन्तु यदा अहाबः मृतः तदा मोआबस्य राजा विद्रोहं कृतवान्
इस्राएलराजस्य विरुद्धं।
3:6 तदा एव राजा यहोरामः सामरियादेशात् निर्गत्य सर्वान् गणितवान्
इजरायल् ।
3:7 ततः सः गत्वा यहूदाराजं यहूदाराजं प्रेषितवान्, “राजा।”
मोआबस्य मम विरुद्धं विद्रोहः कृतः, किं त्वं मया सह मोआबविरुद्धं गमिष्यसि
जंगं? सः अवदत्, “अहं गमिष्यामि, अहं भवतः इव अस्मि, मम प्रजा तव इव अस्मि
जनाः मम अश्वाः च तव अश्वाः इव।
3:8 सः अवदत्, वयं कस्मिन् मार्गे गमिष्यामः? सः प्रत्युवाच, “मार्गः” इति
एदोमस्य प्रान्तरे।
3:9 ततः इस्राएलस्य राजा, यहूदाराजः, एदोमराजः च गतवन्तः।
ते सप्तदिनयात्रायाः कम्पासम् आनयन्ति स्म, तत्र न आसीत्
गणाय जलं, पशूनां च तदनुगतानाम्।
3:10 इस्राएलराजः अवदत्, हा! यत् परमेश् वरः एतान् त्रीन् आहूतवान्
राजानः मिलित्वा तान् मोआबस्य हस्ते समर्पयितुं!
3:11 किन्तु यहोशापातः अवदत्, “किं अत्र भगवतः भविष्यद्वादिः नास्ति यत् वयं
तेन भगवन्तं पृच्छितुं शक्नोति? इस्राएलराजस्य च एकः दासः
प्रत्युवाच, अत्र शाफतपुत्रः एलीशा जलं पातयति
एलियाहस्य हस्तेषु।
3:12 यहोशापातः अवदत्, “प्रभुवचनं तस्य समीपे अस्ति। अतः राजा के
इस्राएलः यहोशाफातश्च एदोमराजः च तस्य समीपं गतवन्तौ।
3:13 तदा एलीशा इस्राएलराजं अवदत्, “भवता सह मम किं सम्बन्धः?
त्वं पितुः भविष्यद्वादिनां समीपं गच्छ, तव भविष्यद्वादिनां समीपं गच्छ
माता। इस्राएलराजः तम् अवदत्, “न, यतः परमेश् वरः अस्ति।”
एतान् त्रयः राजानः एकत्र आहूय तान् हस्ते प्रदातुं
मोआब।
3:14 एलीशा अवदत्, “यस्य पुरतः अहं तिष्ठामि, सः यथा सनापतिः परमेश्वरः जीवति।
ननु यदि अहं यहोशाफातस्य राज्ञः उपस्थितिं न पश्यामि
यहूदाया: अहं त्वां प्रति न पश्यामि, न त्वां पश्यामि।”
3:15 इदानीं तु मम वादकम् आनयतु। अभवत् च यदा वादकः
क्रीडति स्म यत् परमेश्वरस्य हस्तः तस्य उपरि आगतः।
3:16 सः अवदत्, “एवं परमेश्वरः वदति, एतां द्रोणीं खातैः पूर्णं कुरु।”
3:17 यतः परमेश् वरः एवम् वदति, यूयं वायुम् न द्रक्ष्यथ, न च द्रक्ष्यथ
वृष्टि; तथापि सा द्रोणी जलेन पूरिता भविष्यति, येन यूयं पिबथ।
यूयं पशवः पशवः च।
3:18 परमेश् वरस् य दृष्टौ एतत् लघु एव, सः मोचयिष्यति
मोआबीजनाः अपि भवतः हस्ते।
3:19 यूयं प्रत्येकं वेष्टितं नगरं, प्रत्येकं वरं नगरं च प्रहृत्य प्रहृत्य करिष्यन्ति
प्रत्येकं सुवृक्षं पातयित्वा सर्वान् जलकूपान् निवारयित्वा प्रत्येकं भद्रं क्षतिं कृतवान्
पाषाणैः सह भूमिखण्डः ।
3:20 अथ प्रातःकाले भोजनाहुतस्य अर्पणे।
अदोममार्गेण जलम् आगतं, देशः च अभवत्
जलेन पूरितम् ।
3:21 यदा सर्वे मोआबीजनाः श्रुतवन्तः यत् राजानः युद्धाय आगताः
तेषां विरुद्धं ते सर्वान् कवचं धारयितुं समर्थाः सङ्गृहीतवन्तः,...
ऊर्ध्वं, सीमायां च स्थितवान्।
3:22 ते प्रातःकाले उत्थाय सूर्यः जलस्य उपरि प्रकाशितवान्।
मोआबीजनाः परे पार्श्वे जलं रक्तवत् रक्तं दृष्टवन्तः।
3:23 ते अवदन्, एतत् रक्तम्, राजानः अवश्यमेव हताः, तेषां च अस्ति
परस्परं प्रहारं कृतवन्तः, अतः हे मोआब, लूटं प्रति।
3:24 यदा ते इस्राएलस्य शिबिरं प्राप्तवन्तः तदा इस्राएलीजनाः उत्थाय
मोआबीजनानाम् आघातं कृत्वा ते तेषां पुरतः पलायिताः, किन्तु ते अग्रे गतवन्तः
मोआबीजनानाम् आघातं कुर्वन्तः, तेषां देशे अपि।
3:25 ते नगराणि, प्रत्येकं सुभूमिखण्डं च क्षिपन्ति स्म
प्रत्येकं जनः स्वस्य शिलाखण्डं पूरितवान्; ते च सर्वाणि कूपानि निवारितवन्तः
जलं, सर्वान् सद्वृक्षान् च कटयन्ति स्म, केवलं किर्हरसेथे एव ते त्यक्तवन्तः
तस्य शिलाः; तथापि प्रहारकाः तत् परितः गत्वा तत् प्रहारं कृतवन्तः।
3:26 यदा मोआबराजः दृष्टवान् यत् युद्धं तस्य कृते अतिदुष्टम् अस्ति, तदा सः
सप्तशतं खड्गकक्षिणः पुरुषान् समं भङ्गयितुं स्वेन सह नीतवान्
एदोमराजं प्रति, किन्तु ते न शक्तवन्तः।
3:27 ततः सः स्वस्य स्थाने राज्यं कर्तव्यं ज्येष्ठं पुत्रं गृहीत्वा
भित्तिस्थं होमबलिरूपेण अर्पितवान्। महत् च आसीत्
इस्राएलस्य विरुद्धं क्रोधः, ते तस्मात् त्यक्त्वा प्रत्यागतवन्तः
स्वभूमिः ।