२ राजानः
2:1 यदा परमेश् वरः एलियाहं स् वर्गं प्रति क
भ्रामरी, यत् एलियाहः एलिशाया सह गिल्गालतः गतः।
2:2 तदा एलियाहः एलीशां अवदत्, “अत्र तिष्ठ, प्रार्थयामि। यतः परमेश् वरः अस्ति
मां बेथेलनगरं प्रेषितवान्। एलीशा तम् अवदत् , “यथा परमेश् वरः जीवति, यथा च
तव आत्मा जीवति, अहं त्वां न त्यक्ष्यामि। अतः ते बेथेलनगरं गतवन्तः।
2:3 ततः बेथेलनगरे ये भविष्यद्वादिनां पुत्राः एलीशां प्रति निर्गताः।
तम् अवदत्, “किं त्वं जानासि यत् परमेश् वरः तव स्वामिनं हरति।”
अद्य तव शिरसा? सः अवदत्, “आम्, अहं तत् जानामि; भवन्तः शान्तिं धारयन्तु।
2:4 तदा एलियाहः तं अवदत्, “एलीशा, अत्र तिष्ठ, प्रार्थयामि; भगवतः कृते
मां यरीहोनगरं प्रेषितवान्। सः अवदत्, “यथा परमेश् वरः जीवति, यथा तव च।”
आत्मा जीवति, अहं त्वां न त्यक्ष्यामि। अतः ते यरीहोनगरम् आगताः।
2:5 यरीहोनगरे ये भविष्यद्वादिनां पुत्राः एलीशां समीपम् आगत्य...
तम् अवदत्, “किं त्वं जानासि यत् परमेश् वरः तव स्वामिनः हरति।”
अद्य तव शिरः? सः प्रत्युवाच, “आम्, अहं तत् जानामि; भवन्तः शान्तिं धारयन्तु।
2:6 तदा एलियाहः तं अवदत्, “अत्र तिष्ठ; यतः परमेश् वरः अस्ति
मां जॉर्डन्देशं प्रेषितवान्। सः अवदत्, “यथा परमेश् वरः जीवति, यथा तव प्राणाः च।”
जीवति, अहं त्वां न त्यक्ष्यामि। तौ च गतवन्तौ।
2:7 भविष्यद्वादिनां पुत्राणां पञ्चाशत् जनाः गत्वा दूरं द्रष्टुं स्थितवन्तः
off: तौ च योर्दनस्य पार्श्वे स्थितौ।
2:8 ततः एलियाहः स्वस्य आवरणं गृहीत्वा तत् संवेष्ट्य प्रहारं कृतवान्
जलं, ते च इतस्ततः विभक्ताः, येन तौ गतवन्तौ
शुष्कभूमौ उपरि ।
2:9 यदा ते गतवन्तः तदा एलियाहः अवदत्
एलीशा, पृच्छतु यत् अहं तव कृते किं करिष्यामि, पूर्वं अहं त्वत्तो हरितः भवेयम्।
एलीशा अवदत्, “प्रार्थयामि, तव आत्मानः द्विगुणः भागः भवतु।”
अहम्u200c।
2:10 सः अवदत्, त्वया कठिनं वस्तु याचितम्, तथापि यदि मां पश्यसि
यदा अहं त्वत्तो हृतः स्याम्, तदा भवतः कृते एवम् भविष्यति; न तु यदि
न तथा भविष्यति।
2:11 यदा ते गच्छन्ति स्म, जल्पन्तः च आसन्, तदा पश्यन्तु।
तत्र अग्निरथः, अग्निश्वाः च प्रादुर्भूताः, तान् विभजन् च
उभयम् अपि विच्छिन्नम्; एलियाहः चक्रवातेन स्वर्गं गतः।
2:12 एलीशा तत् दृष्ट्वा आक्रोशितवान्, मम पिता, मम पिता, रथः
इस्राएलः, तस्य अश्ववाहकाः च। सः तं पुनः न दृष्टवान्, सः च गृहीतवान्
स्ववस्त्राणि गृहीत्वा द्विधा विदारयति।
2:13 सः एलियाहस्य आच्छादनं स्वतः पतितं आदाय पुनः गतः।
यरदननद्याः तटे स्थितः;
2:14 ततः सः एलियाहस्य पतितं आच्छादनं गृहीत्वा प्रहारं कृतवान्
जलं कृत्वा उक्तवान्, “एलियाहस्य परमेश्वरः परमेश् वरः कुत्र अस्ति?” यदा च तस्य अपि आसीत्
जलं प्रहृत्य इतस्ततः विभक्ताः, एलीशा च गतः
उपरि।
2:15 यरीहोनगरे ये भविष्यद्वादिनां पुत्राः तं दृष्टवन्तः।
ते अवदन्, एलियाहस्य आत्मा एलीशायाः उपरि आश्रितः अस्ति। आगताः च
मिलित्वा तस्य पुरतः भूमौ प्रणम्य।
2:16 ते तं अवदन्, पश्य तव दासैः सह पञ्चाशत्
बलवन्तः पुरुषाः; गच्छन्तु, प्रार्थयामः, तव स्वामिनं अन्वेष्टुम्, मा भूत्
कदाचित् परमेश् वरस् य आत् मा तं उद्धृत्य उपरि निक्षिप्तवान्
कस्मिंश्चित् पर्वते, कस्मिंश्चित् द्रोणिके वा। स उवाच, यूयं न प्रेषयिष्यथ।
2:17 यदा ते तं यावत् लज्जितः न भवति तावत् तं आग्रहं कृतवन्तः तदा सः अवदत्, प्रेषयतु। ते प्रेषितवन्तः
अतः पञ्चाशत् पुरुषाः; ते त्रयः दिवसाः अन्विषन्, किन्तु तं न प्राप्नुवन्।
2:18 यदा ते पुनः तस्य समीपम् आगतवन्तः, तदा सः अवदत्
तान् कथितवान्, किं मया युष्मान् न उक्तम्, मा गच्छतु?
2:19 ततः नगरस्य जनाः एलीशां अवदन्, पश्य, अहं त्वां प्रार्थयामि
अस्य नगरस्य स्थितिः सुखदः यथा मम प्रभुः पश्यति, जलं तु अस्ति
न किमपि, वन्ध्या च भूमिः।
2:20 सः अवदत्, नूतनं क्रूसम् आनय तस्मिन् लवणं स्थापयतु। ते च
तस्य समीपम् आनयत् ।
2:21 ततः सः जलस्रोतस्य समीपं गत्वा लवणं निक्षिप्तवान्
तत्र उक्तवान्, परमेश् वरः एवम् वदति, मया एतानि जलानि चिकित्सितानि। तत्र
ततः पुनः मृत्युः वन्ध्यभूमिः वा न भविष्यति।
2:22 अतः अद्यपर्यन्तं जलं स्वस्थं जातम् इति वचनम्
एलीशा यत् सः अवदत्।
2:23 ततः सः बेथेलनगरं गतः
मार्गात् नगरात् बालकाः बहिः आगत्य तं उपहासयन्ति स्म।
अब्रवीत्, “गच्छ, त्वं कटाक्षशिरः; ऊर्ध्वं गच्छ त्वं कटाक्षशिरः।
2:24 ततः सः पश्चात् गत्वा तान् अवलोक्य तेषां नामेन शापं दत्तवान्
प्रभुः। ततः काष्ठाद् द्वे सा ऋक्षौ, तृणौ च निर्गतौ
तेषां चत्वारिंशत् चत्वारिंशत् बालकाः।
2:25 ततः सः कार्मेलपर्वतं गत्वा ततः सः पुनः आगतः
सामरिया।