२ राजानः
1:1 ततः अहाबस्य मृत्योः अनन्तरं मोआबः इस्राएलविरुद्धं विद्रोहं कृतवान्।
1:2 अहजियाः स्वस्य ऊर्ध्वकक्षे जालद्वारा पतितः
सामरिया व्याधितः स दूतान् प्रेषयित्वा तान् अवदत्, “गच्छ!
एक्रोनस्य देवं बालजबूबं पृच्छतु यत् अहं एतत् पुनः प्राप्स्यामि वा
रोगः।
1:3 किन्तु परमेश् वरस् य दूतः तिश्बीं एलियाहम् अवदत् , “उत्तिष्ठ, गच्छतु
सामरियाराजस्य दूतान् मिलित्वा तान् कथयतु, किं न
यतः इस्राएलदेशे कोऽपि परमेश्वरः नास्ति यत् यूयं बालजबूबं पृच्छितुं गच्छथ
एक्रोनस्य देवः?
1:4 अतः परमेश् वरः इदम् वदति, “तस्मात् त्वं न अवतरसि।”
यस्मिन् शयने त्वं गतः, किन्तु अवश्यं म्रियसे। एलियाहः च
प्रस्थितः ।
1:5 यदा दूताः तस्य समीपं गतवन्तः तदा सः तान् अवदत्, “किमर्थम् अस्ति।”
यूयं इदानीं पश्चात् गताः?
1:6 ते तं अवदन्, “एकः पुरुषः अस्मान् मिलितुं आगत्य अवदत्
अस्मान् गच्छ, युष्मान् प्रेषितस्य राजानस्य समीपं गत्वा तं वद, एवं
परमेश् वरः वदति, “किं न इस्राएलदेशे परमेश् वरः नास्ति इति कारणतः
त्वं एक्रोनस्य देवं बालजबूबं पृच्छितुं प्रेषयसि? अतः त्वं
यस्मिन् शयने त्वं गतः तस्मात् न अवतरिष्यसि, किन्तु अवतीर्य
अवश्यं म्रियन्ते।
1:7 ततः सः तान् अवदत् , “सः कीदृशः मनुष्यः आसीत् यः मिलनार्थम् आगतवान्।”
त्वां, एतानि वचनानि च कथितवन्तः?
1:8 ते तं प्रत्युवाच, सः रोमहर्षितः, मेखलाधारितः च आसीत्
तस्य कटिविषये चर्म। सः अवदत्, “एलियाहः तिश्बीयः अस्ति।”
1:9 ततः राजा पञ्चाशत्सेनापतिं पञ्चाशत्भिः सह प्रेषितवान्। स च
तस्य समीपं गत्वा पश्यत सः पर्वतशिखरस्य उपरि उपविष्टः। स च उक्तवान्
तस्मै, हे परमेश् वरस् य पुरुषः, राजा अवदत्, अवतरतु।
1:10 ततः एलियाहः पञ्चाशत्सेनापतिं प्रति अवदत्, “यदि अहं 10000000000000000
देव, तर्हि स्वर्गात् अग्निः अवतरतु, त्वां तव च भक्षयतु
पञ्चाशा। स्वर्गात् अग्निः अवतीर्य तं तस्य च भक्षयति स्म
पञ्चाशा।
1:11 पुनः सः पञ्चाशत्सेनापतिं स्वपञ्चाशत्भिः सह तस्य समीपं प्रेषितवान्। तथा
स तं प्रत्युवाच, हे ईश्वरपुरुष, एवम् उक्तवान् राजा।
शीघ्रम् अवतरतु।
1:12 ततः एलियाहः तान् अवदत् , “यदि अहं परमेश् वरस् य पुरुषः अस्मि तर्हि अग्निः भवतु।”
स्वर्गात् अवतीर्य त्वां तव पञ्चाशत् च भक्षय। अग्निः च
परमेश् वरः स् वर्गात् अवतीर्य तं पञ्चाशत् जनाः च भक्षयत्।
1:13 सः पुनः पञ्चाशत्भिः सह तृतीयपञ्चाशत्सेनापतिं प्रेषितवान्। तथा च
तृतीयः पञ्चाशत् कप्तानः उपरि गत्वा आगत्य पूर्वं जानुभ्यां पतितः
एलियाहः तं प्रार्थयन् अवदत्, हे परमेश् वरस् य मनुष् य, प्रार्थयामि।
मम प्राणाः एतेषां पञ्चाशत् भृत्यानां च प्राणाः बहुमूल्यं भवतु
तव दृष्टिः ।
1:14 पश्यतु, स्वर्गात् अग्निः अवतरत्, तयोः सेनापतिद्वयं दग्धवान्
पूर्वपञ्चाशत् वर्षाणां पञ्चाशत्भिः सह, अतः मम जीवनं इदानीं भवतु
बहुमूल्यं तव दृष्टौ।
1:15 ततः परमेश् वरस् य दूतः एलियाहम् अवदत् , “तस् य सह अवतरतु, मा भूत्।”
तस्मात् भीतः । सः उत्थाय तेन सह राजानः समीपं गतः।
1:16 सः तं अवदत्, “यथा भवता प्रेषितः, तस्मात् परमेश् वरः एवम् वदति
दूताः एक्रोनस्य देवं बालजबूबं पृच्छितुं, किं न यतः
इस्राएलदेशे तस्य वचनं पृच्छितुं कोऽपि परमेश्वरः नास्ति? अतः त्वं करिष्यसि
यस्मिन् शय्यायाम् उपरि गतः तस्मात् मा अवतरसि, किन्तु अवश्यमेव अवतरसि।”
ग्लह।
1:17 ततः सः परमेश् वरस् य वचनं यथा उक्तवान् तथा मृतः।
यहोरामपुत्रस्य द्वितीयवर्षे तस्य स्थाने यहोरामः राज्यं कृतवान्
यहूदाराजस्य यहोशाफातस्य; यतः तस्य पुत्रः नासीत्।
1:18 अहजियाहस्य यत् कृतं तत् शेषं कृत्यं किं न लिखितम्
इस्राएलराजानाम् इतिहासग्रन्थे?