द्वितीयराजानां रूपरेखा

I. विभक्तं राज्यम् १:१-१७:४१
उ. तृतीयवंशयुगम् १:१-९:३७
1. उत्तरे अहजायाः शासनकालः
राज्यम् १:१-१८
2. उत्तरस्य यहोरामस्य युगाः
राज्यं च योहोरामं अहजिया च
दक्षिणराज्यम् २:१-९:३७
ख. चतुर्थवंशस्य युगः १०:१-१५:१२
1. उत्तरे येहुस्य शासनम्
राज्यम् १०:१-३६
2. अथलियायाः शासनकालः
दक्षिणराज्यम् ११:१-१६
3. दक्षिणे योआशस्य शासनम्
राज्यम् ११:१७-१२:२१
4. यहोआहाजस्य शासनकालः
उत्तरराज्यम् १३:१-९
5. उत्तरे यहोआशस्य शासनम्
राज्यम् १३:१०-२५
6. दक्षिणे अमाजियायाः शासनम्
राज्यम् १४:१-२२
7. यरोबामद्वितीयस्य शासनकाले 1990 तमे वर्षे
उत्तरराज्यम् १४:२३-२९
8. अजरियाहस्य (उज्जियाहस्य) शासनकालस्य...
दक्षिणराज्यम् १५:१-७
9. जकर्याहस्य शासनकालः
उत्तरराज्यम् १५:८-१२
ग. युगस्य क्षयपतनयोः
उत्तरराज्यम् १५:१३-१७:४१
1. शल्लुमस्य शासनकालस्य
उत्तरराज्यम् १५:१३-१५
2. मेनाहेमस्य शासनकालः
उत्तरराज्यम् १५:१६-२२
3. पेकहियाहस्य शासनकालः
उत्तरराज्यम् १५:२३-२६
4. उत्तरे पेकहस्य शासनम्
राज्यम् १५:२७-३१
5. दक्षिणे जोथमस्य शासनम्
राज्यम् १५:३२-३८
6. दक्षिणे अहाजस्य शासनम्
राज्यम् १६:१-२०
7. उत्तरे होशेयस्य शासनम्
राज्यम् १७:१-२३
8. सामरियायाः पुनः जनसंख्या 17:24-41

II. दक्षिणराज्यम् १८:१-२५:३०
उ. हिजकिय्याहस्य शासनकालः १८:१-२०:२१
ख. मनश्शेः शासनकालः २१:१-१८
ग. अमोनस्य शासनकालः २१:१९-२६
D. योशियाहस्य शासनकालः २२:१-२३:३०
ई. यहूदाया: अन्तिमदिनानि २३:३१-२५:२१
1. यहोहाजस्य शासनकालः 23:31-33
2. यहोयाकीमस्य शासनकालः 23:34-24:7
3. यहोयाकिनस्य शासनकालः २४:८-१६
4. सिदकिय्याहस्य शासनकालः २४:१७-२५:२१
च.ऐतिहासिक परिशिष्टानि २५:२२-३०
1. निर्वासने यहूदा 25:22-26
2. यहोइकिन 25:27-30 इत्यस्य परवर्ती इतिहासः