२ योहनः
1:1 ज्येष्ठः निर्वाचितायाः स्त्रियाः तस्याः बालकानां च कृते, येषु अहं प्रेम करोमि
सत्यं; न केवलं अहमेव, किन्तु सर्वे ये सत्यं ज्ञातवन्तः;
1:2 सत्यस्य कृते यत् अस्मासु निवसति, अस्माभिः सह भविष्यति च
नित्यम्u200c।
1:3 अनुग्रहः, दया, शान्तिः च पितुः परमेश् वरात्, युष् माकं च
पितुः पुत्रः प्रभुः येशुमसीहः सत्येन प्रेम्णा च।
1:4 अहं बहु हर्षितः अभवम् यत् अहं भवतः बालकान् वयं इव सत्यं चरन्तः दृष्टवान्
पितुः आज्ञां प्राप्तवन्तः।
1:5 इदानीं च त्वां प्रार्थयामि, न तु नूतनाज्ञां लिखामि इव
त्वां प्रति किन्तु यत् अस्माकं प्रारम्भात् आसीत् तत् एकं प्रेम्णः
अन्यत्u200c।
1:6 एषः एव प्रेम यत् वयं तस्य आज्ञानुसारं चरामः। इति
आज्ञा, यथा यूयं आदौ श्रुतवन्तः, तथैव चरन्तु
तस्मिन् ।
1:7 अनेके हि वञ्चकाः जगति प्रविष्टाः, ये तत् न स्वीकुर्वन्ति
येशुमसीहः शरीरे आगतः। एषः वञ्चकः ख्रीष्टविरोधी च अस्ति।
1:8 भवन्तः स्वयमेव पश्यन्तु यत् वयं यत् कृतं तत् न हास्यामः।
किन्तु वयं पूर्णं फलं प्राप्नुमः इति।
1:9 यः कश्चित् ख्रीष्टस्य उपदेशे उल्लङ्घनं करोति, न च तिष्ठति, तस्य अस्ति
न तु ईश्वरः। यः ख्रीष्टस्य सिद्धान्ते तिष्ठति, तस्य उभयम् अपि अस्ति
पिता पुत्रश्च ।
1:10 यदि कश्चित् युष्माकं समीपम् आगत्य एतत् सिद्धान्तं न आनयति तर्हि तं मा गृहाण
भवतः गृहे प्रवेशं मा कुरुत, न च तस्मै ईश्वरं शीघ्रं न आज्ञापयतु।
1:11 यतः यः तं ईश्वरं शीघ्रं आज्ञापयति सः तस्य दुष्कृतेषु भागी भवति।
1:12 भवद्भ्यः बहुविधानि वस्तूनि लिखितुम् अहं कागदेन न लिखितुम् इच्छामि तथा च...
ink: किन्तु अहं भवतः समीपं आगत्य सम्मुखे वदिष्यामि इति विश्वसामि यत् अस्माकं आनन्दः
पूर्णं स्यात्।
१:१३ तव निर्वाचितभगिन्याः बालकाः त्वां अभिवादयन्ति। आमेन् ।