द्वितीय योहनस्य रूपरेखा

I. अभिवादनम् १-३

II. पूर्वनिष्ठायाः स्तुतिः ४

III. वञ्चकानां विषये उपदेशः ५-११
उ. निरन्तरप्रेमस्य आवश्यकता च
ईश्वरस्य आज्ञापालनम् ५-६
ख. वञ्चकानां वर्णनम् ७
ग. परिश्रमस्य, विवेकस्य, .
तथा सम्यक् प्रतिक्रिया ८-११

IV. समापनम् च शीघ्रमेव मिलितुं अभिप्रायः च
व्यक्तिः १२-१३