२ एस्द्राः
16:1 धिक् भवतः बेबिलोन एशिया च! धिक् ते मिस्र-सीरिया-देशयोः!
16:2 पुटकेशवस्त्रैः बन्धनं कुरुत, स्वसन्ततिं शोचत।
तथा खेदं कुरु; यतः भवतः विनाशः समीपे अस्ति।
16:3 खड्गः भवतः उपरि प्रेषितः, कः तं प्रतिवर्तयिष्यति?
16:4 युष्माकं मध्ये अग्निः प्रेषितः, कः तं शमयितुं शक्नोति?
16:5 युष्माकं प्रति व्याधिः प्रेषितः, किं च तान् निष्कासयितुं शक्नोति?
16:6 किं कश्चित् क्षुधार्तं सिंहं काष्ठे निष्कासयति? अथवा कश्चित् शमनं करोतु
अग्निः कूपस्थः, यदा सः प्रज्वलितुं आरब्धवान्?
16:7 बलवन्तस्य धनुर्धरस्य यः बाणं पुनः परिवर्तयितुं शक्यते ?
16:8 महाबलः प्रभुः व्याधिं प्रेषयति, को च तान् प्रेषयितुं शक्नोति
दुरे?
16:9 तस्य क्रोधात् अग्निः निर्गमिष्यति, को च तं शाम्यति?
16:10 सः विद्युत्पातं करिष्यति, को न बिभेत्? स गर्जति, च
को न बिभेति?
16:11 भगवान् तर्जयिष्यति, यः सर्वथा चूर्णं न ताडयिष्यति
तस्य सन्निधौ?
16:12 पृथिवी तस्याः आधाराः च कम्पन्ते; समुद्रः सह उत्तिष्ठति
गभीरात् तरङ्गाः तस्य तरङ्गाः व्याकुलाः मत्स्याः च
तस्यापि भगवतः समक्षं तस्य सामर्थ्यस्य महिमायाश्च पुरतः।
16:13 बलवान् हि तस्य दक्षिणहस्तः यः धनुषं नमयति, तस्य बाणाः यत् सः
shooteth तीक्ष्णाः सन्ति, न च गमिष्यन्ति, यदा तेषां मध्ये शूटिंग् आरभ्यते
जगतः अन्ताः ।
16:14 पश्य, व्याधिः प्रेषितः, पुनः न प्रत्यागमिष्यति, यावत् ते
पृथिव्यां आगच्छन्तु।
16:15 अग्निः प्रज्वलितः भवति, यावत् सः अग्निम् न दहति तावत् न निष्प्रभः भविष्यति
पृथिव्याः आधारः ।
16:16 यथा बाणः प्रबलस्य धनुर्धरस्य विदारितः न प्रत्यागच्छति
पश्चात्तापः तथैव पृथिव्यां प्रेषिताः व्याधिः न करिष्यन्ति
पुनः प्रत्यागच्छतु।
16:17 धिक् मम ! धिक् मम ! तेषु दिनेषु कः मां मोचयिष्यति?
16:18 शोकानाम् आरम्भः महान् शोकः च; दुर्भिक्षस्य आरम्भः
महान् मृत्युः च; युद्धारम्भः, शक्तिः च तिष्ठति
भयम्u200c; दुष्टानां आरम्भः ! किं करिष्यामि यदा एते दोषाः भविष्यन्ति
आगच्छ?
16:19 पश्यन्तु, दुर्भिक्षं व्याधिः, क्लेशः, दुःखं च प्रहाररूपेण प्रेष्यन्ते
संशोधनार्थम् ।
16:20 किन्तु एतेषां सर्वेषां कृते ते स्वदुष्टतायाः न निवर्तयिष्यन्ति, न च
प्रकोपानां विषये सर्वदा मनसि भवन्तु।
16:21 पश्यतु, अन्नं पृथिव्यां एतावत् उत्तमं सस्तो भविष्यति यत् ते
स्वं सद्भावं मन्यताम्, तदापि दोषाः वर्धयिष्यन्ति
पृथिवी खड्गं दुर्भिक्षं च महासंभ्रमम् |
16:22 पृथिव्यां ये जनाः निवसन्ति तेषां बहवः दुर्भिक्षेण नश्यन्ति। तथा
अन्ये, ये क्षुधायाः मुक्ताः, खड्गः नाशयिष्यति।
16:23 मृताः गोबरवत् बहिः क्षिप्यन्ते, न च मनुष्यः भविष्यति
तान् सान्त्वयतु, यतः पृथिवी नष्टा भविष्यति, नगराणि च भविष्यन्ति
अधः क्षिप्तम् ।
16:24 पृथिवीं कर्षितुं रोपयितुं च कोऽपि न अवशिष्टः भविष्यति
16:25 वृक्षाः फलं दास्यन्ति, को च तान् सङ्गृह्णाति?
16:26 द्राक्षाफलानि पक्वानि भविष्यन्ति, को च तान् पदाति? सर्वे हि स्थानानि करिष्यन्ति
मनुष्याणां निर्जनाः भवन्तु।
16:27 यथा एकः मनुष्यः अन्यं द्रष्टुम् इच्छति, तस्य स्वरं च श्रोतुम् इच्छति।
16:28 नगरस्य हि दश अवशिष्टाः स्युः, क्षेत्रस्य च द्वौ
स्थूलवनेषु, शिलाखण्डेषु च निगूहन्ति।
16:29 यथा जैतुनवृक्षे प्रत्येकं वृक्षेषु त्रयः चत्वारः वा अवशिष्टाः भवन्ति
जैतुनम्;
16:30 यथा वा द्राक्षाक्षेत्रस्य सङ्गृहीतसमये तेषां केचन समूहाः अवशिष्टाः भवन्ति
ये द्राक्षाक्षेत्रं प्रयत्नपूर्वकं अन्वेषयन्ति।
16:31 एवमेव तेषु दिनेषु तेषां त्रयः चत्वारः वा अवशिष्टाः भविष्यन्ति ये
खड्गेन तेषां गृहाणि अन्वेष्टुम्।
16:32 पृथिवी च विध्वस्तं भविष्यति, तस्याः क्षेत्राणि च वृद्धानि भविष्यन्ति।
तस्याः मार्गाः सर्वे मार्गाः च कण्टकपूर्णाः भविष्यन्ति, यतः कोऽपि न कश्चित्
तत्र यात्रां करिष्यति।
16:33 कन्याः शोचन्ति, येषु वराः नास्ति; स्त्रियः शोचिष्यन्ति, .
पतयः न भवन्ति; तेषां कन्याः शोचन्ति, येषु सहायकाः न सन्ति।
16:34 युद्धेषु तेषां वराः, तेषां पतयः च नष्टाः भविष्यन्ति
दुर्भिक्षेण विनश्यति।
16:35 हे भगवतः सेवकाः एतानि शृणुत, अवगच्छन्तु च।
16:36 पश्य भगवतः वचनं गृहाण, येषां देवानां विश्वासः मा कुरुत
भगवान् उक्तवान्।
16:37 पश्य, व्याधिः समीपं गच्छन्ति, न शिथिलाः।
16:38 यथा नवमे मासे गर्भिणी पुत्रं जनयति।
तस्याः जन्मनः द्वौ वा त्रयः वा घण्टाः महतीः पीडाः तस्याः गर्भं परिवेष्टयन्ति, या
वेदनाः, यदा बालकः निर्गच्छति, तदा ते क्षणं अपि शिथिलं न कुर्वन्ति।
16:39 तथा अपि व्याधिः पृथिव्यां आगन्तुं शिथिलः न भविष्यति, तथा च
जगत् शोचति, तस्य उपरि सर्वतः दुःखानि आगमिष्यन्ति।
16:40 हे मम प्रजाः मम वचनं शृणुत, युष्माकं युद्धाय तेषु च सज्जं कुरु
दुष्टाः पृथिव्यां तीर्थयात्रिकाः इव अपि भवन्तु।
16:41 यः विक्रयति सः पलायनशीलः इव भवतु, यः क्रीणाति च।
यथा एकः यः हास्यति : १.
16:42 यः वणिजं धारयति यथा तस्य न लाभः स च
यः सृजति, सः यथा तत्र न निवसति।
16:43 यः रोपयति सः न लप्स्यते इव, तथैव यः रोपयति
द्राक्षाक्षेत्रं यथा द्राक्षाफलं न संग्रहयिष्यति।
16:44 ये विवाहं कुर्वन्ति, यथा ते अपत्यं न प्राप्नुयुः; ये च विवाहयन्ति
न, यथा विधवाः।
16:45 अतः ये श्रमं कुर्वन्ति ते व्यर्थं परिश्रमं कुर्वन्ति।
16:46 परदेशिनः हि फलं लभन्ते, तेषां द्रव्यं च लुण्ठन्ति, पातयिष्यन्ति
तेषां गृहाणि, स्वसन्ततिं च बन्धनानि गृह्णन्ति, यतः बन्धने च
दुर्भिक्षं ते सन्तानं प्राप्नुयुः।
16:47 ये च लुण्ठनेन स्वव्यापारं व्याप्नुवन्ति ते तावत् अधिकं मज्जन्ति
तेषां नगराणि, तेषां गृहाणि, तेषां सम्पत्तिः, स्वजनाः च।
16:48 यथा यथा तेषां पापस्य कृते तेषां प्रति क्रुद्धः भविष्यामि इति प्रभुः वदति।
16:49 यथा वेश्या सम्यक् प्रामाणिकं सद्गुणां च ईर्ष्या करोति।
16:50 तथा धर्मः अधर्मं द्वेष्टि यदा सा आत्मनः क्षतिं करोति
तस्याः मुखं आरोपयिष्यति, यदा सः आगच्छति यः तं रक्षति
पृथिव्यां प्रत्येकं पापं प्रयत्नपूर्वकं अन्वेषयति।
16:51 अतः यूयं तस्य सदृशाः न भवेयुः, न च तस्य कार्याणि।
16:52 यतः किञ्चित् अपि अधर्मः पृथिव्याः बहिः अपहृतः भविष्यति, तथा च
धर्मः युष्माकं मध्ये राज्यं करिष्यति।
16:53 पापी न वदतु यत् सः पापं न कृतवान्, यतः ईश्वरः अङ्गारं दहति
तस्य शिरसि अग्निना प्रभो परमेश्वरस्य तस्य महिमायाश्च पुरतः कथयति, अहं
न पापं कृतवन्तः।
16:54 पश्य, भगवता मनुष्याणां सर्वाणि कार्याणि, तेषां कल्पनाः, तेषां...
विचाराः, तेषां हृदयं च:
16:55 ये केवलं वचनं वदन्ति स्म, पृथिवी निर्मिता भवतु। तथा निर्मितम्- अस्तु
स्वर्गः भवतु; सृष्टा च ।
16:56 तस्य वचने तारकाः निर्मिताः, तेषां संख्यां सः जानाति।
16:57 सः गभीरं तस्य निधिं च अन्वेषयति; सः परिमितवान्
समुद्रः, तस्मिन् च यत् अस्ति।
16:58 सः समुद्रं जलमध्ये निरुद्धवान्, स्ववचनेन च कृतवान्
सः पृथिवीं जले लम्बितवान्।
16:59 सः स्वर्गान् कक्षवत् प्रसारयति; जलानाम् उपरि सः अस्ति
तस्य स्थापनां कृतवान् ।
16:60 मरुभूमिषु सः जलस्रोताः, शिखरेषु कुण्डानि च कृतवान्
पर्वताः, येन उच्चशिलाभ्यः जलप्लावनानि प्रवहन्ति
पृथिवीं जलम् ।
16:61 सः मनुष्यम् अकरोत्, शरीरस्य मध्ये हृदयं स्थापयित्वा तस्मै दत्तवान्
श्वासः प्राणः, अवगमनं च ।
16:62 आम् सर्वशक्तिमान् परमेश्वरस्य आत्मा च, यः सर्वाणि वस्तूनि निर्मितवान्, अन्वेषयति च
पृथिव्याः रहस्येषु सर्वाणि गुप्तवस्तूनि बहिः,
16:63 खलु सः भवतः आविष्कारान् जानाति, युष्माकं हृदयेषु किं चिन्तयन्ति च।
ये अपि पापं कुर्वन्ति, तेषां पापं च गोपयिष्यन्ति स्म।
16:64 अतः भगवता भवतः सर्वाणि कार्याणि सम्यक् अन्वेषितानि, सः इच्छति
युष्मान् सर्वान् लज्जां स्थापयतु।
16:65 यदा च युष्माकं पापं उत्पद्यते तदा भवन्तः मनुष्याणां पुरतः लज्जिताः भविष्यन्ति।
तस्मिन् दिने भवतः स्वपापानि भवतः अभियोगकर्तारः भविष्यन्ति।
16:66 किं करिष्यथ ? अथवा यूयं परमेश्वरस्य तस्य च समक्षं कथं पापं गोपयिष्यथ
स्वर्गदूताः?
16:67 पश्य, ईश्वरः एव न्यायाधीशः, तस्मात् भयं कुरुत, पापं त्यजतु।
अधर्मं च विस्मरन्तु, तेषु नित्यं न पुनः हस्तक्षेपं कर्तुं
किं परमेश् वरः युष् माकं नीत्वा सर्वक्लेशात् मोचयिष्यति।”
16:68 पश्यत, युष्माकं उपरि बहुजनस्य प्रदीप्तः क्रोधः प्रज्वलितः अस्ति।
ते च युष्मान् कञ्चित् अपहृत्य निष्क्रियः सन् त्वां पोषयिष्यन्ति
मूर्तिभ्यः अर्पितानि वस्तूनि।
16:69 ये च तान् अनुमोदयन्ति तेषां उपहासः भविष्यति च
निन्दा, पादयोः अधः च पदाति।
16:70 सर्वत्र हि परेषु नगरेषु महान् भविष्यति
भगवतः भयभयानां उपरि विद्रोहः।
16:71 ते उन्मत्ताः इव भविष्यन्ति, न कञ्चित् मुञ्चन्ति, किन्तु अद्यापि दूषयन्ति च
भगवतः भयभीतान् नाशयन्।
16:72 यतः ते स्वसम्पत्तिं अपव्यय्य हरन्ति, बहिः च क्षिपन्ति
तेषां गृहाणि।
16:73 तदा ते ज्ञास्यन्ति ये मम चयनिताः; ते च यथा परीक्षिताः भविष्यन्ति
अग्नौ सुवर्णम् ।
16:74 शृणुत हे मम प्रिये, भगवन् वदति, पश्य, क्लेशदिनानि सन्ति
हस्ते, किन्तु अहं त्वां तस्मात्तस्मात् मोचयिष्यामि।
16:75 मा बिभेत न संशयः; यतः ईश्वरः भवतः मार्गदर्शकः अस्ति,
16:76 ये च मम आज्ञाः उपदेशाः च पालन्ते तेषां मार्गदर्शकः वदति
प्रभु परमेश्वरः युष्माकं पापं मा भवन्तु, अधर्मं च मा भवन्तु
स्वयमेव उत्थापयन्ति।
16:77 धिक् तेषां पापैः बद्धाः स्वपापैः आवृताः च
अधर्माः यथा क्षेत्रं गुल्मैः आवृतं, मार्गः च
तस्य कण्टकैः आवृतं यत् कोऽपि न गच्छेत्!
१६ - ७८ - अवस्त्रं त्यक्तम् , भक्षयम् अग्नौ निक्षिप्यते
तेन सह ।