२ एस्द्राः
15:1 पश्य त्वं मम प्रजानां कर्णेषु भविष्यद्वाणीवचनानि वद, यत्...
अहं तव मुखं स्थापयिष्यामि इति प्रभुः वदति।
15:2 तानि च कागदपत्रे लिखन्तु, यतः ते विश्वासिणः सत्याः च सन्ति।
१५:३ मा तव प्रति कल्पनाभ्यः भयं कुरु, मा तेषां अविश्वासः
त्वां क्लेशं कुरुत, ये त्वां विरुद्धं वदन्ति।
15:4 सर्वे हि अविश्वासिनः अविश्वासेन म्रियन्ते।
15:5 पश्यन्तु, प्रभुः वदति, अहं जगति व्याधिं आनयिष्यामि; खड्गः, २.
दुर्भिक्षं मरणं च विनाशं च।
15:6 दुष्टता हि सर्व्वं पृथिवीं तेषां...
आहतकार्यं सिद्ध्यति।
१५:७ अतः भगवान् वदति।
15:8 अहं तेषां दुष्टतां स्पृशन् जिह्वां न धारयिष्यामि, यत् ते
अशुद्धं कुरुत, न च तान् दुःखं प्राप्स्यामि येषु वस्तूनि
ते दुष्टतया व्यायामं कुर्वन्ति, पश्य, निर्दोषाः धार्मिकाः च
रक्तं मां क्रन्दति, धर्मिणः प्राणाः च नित्यं शिकायतुं प्रवृत्ताः सन्ति।
15:9 अतः प्रभुः वदति, अहं तान् प्रतिशोधं करिष्यामि, गृह्णामि च
तेषां मध्ये सर्वं निर्दोषं रक्तं मम कृते।
15:10 पश्यतु, मम प्रजाः मेषवत् वधं प्रति नयन्ते, अहं दुःखं न प्राप्स्यामि
ते इदानीं मिस्रदेशे निवसन्ति।
15:11 अहं तु तान् प्रबलहस्तेन प्रसारितबाहुना च आनयिष्यामि, च...
पूर्ववत् मिस्रदेशं व्याधिभिः प्रहृत्य सर्वान् भूमिं नाशयिष्यति
तस्य ।
15:12 मिस्रदेशः शोचति, तस्य आधारः च प्रहृतः भविष्यति
व्याधिं दण्डं च यत् ईश्वरः तस्य उपरि आनयिष्यति।
15:13 ये भूकृषकाः शोचन्ति, तेषां बीजानि क्षीणानि भविष्यन्ति
विस्फोट-अश्म-द्वारा, भयङ्कर-नक्षत्रेण च।
15:14 धिक् जगतः तत्र निवसतां च!
15:15 खड्गः तेषां विनाशः च समीपं गच्छति, एकः जनः च भविष्यति
उत्तिष्ठन् अन्येन सह युध्यति, खड्गहस्तेषु च।
15:16 मनुष्येषु हि विद्रोहः परस्परं आक्रमणं च भविष्यति। ते
न तेषां राजान् न राजपुत्रान्, तेषां मार्गं च न मन्यते
कर्माणि तेषां सामर्थ्ये तिष्ठन्ति।
15:17 पुरुषः नगरं गन्तुम् इच्छति, न च शक्नोति।
15:18 तेषां गर्वात् हि नगराणि व्याकुलानि भविष्यन्ति, गृहाणि
विनश्यति, मनुष्याः च भीताः भविष्यन्ति।
15:19 मनुष्यः स्वपरिजनस्य प्रति दयां न करिष्यति, किन्तु तेषां नाशं करिष्यति
गृहाणि खड्गेन सह, तेषां मालं च लुण्ठयन्ति, अभावात्
रोटिकां महाक्लेशाय च।
15:20 पश्य, ईश्वरः वदति, अहं पृथिव्याः सर्वान् राजान् समाहूयिष्यामि
आदरं माम्, ये सूर्योदयात्, दक्षिणाद्, तः
पूर्वम्, लिबानुस् च; परस्परं प्रति परिवर्तयितुं प्रतिकारं कर्तुं च
तेषां कृतानि कार्याणि।
15:21 यथा ते अद्य मम चयनितानां कृते कुर्वन्ति, अहं अपि तथैव करिष्यामि,...
तेषां वक्षसि प्रतिकारं कुर्वन्तु। इति परमेश् वरः परमेश् वरः कथयति;
15:22 मम दक्षिणहस्तः पापिनां न मुञ्चति, मम खड्गः च न निवर्तते
ये पृथिव्यां निर्दोषं रक्तं पातयन्ति तेषां उपरि।
15:23 अग्निः तस्य क्रोधात् निर्गतः, आधाराणि च भक्षितवान्
पृथिव्याः पापिनां च तृणवत् प्रज्वलितः।
15:24 धिक् ये पापं कुर्वन्ति, मम आज्ञां न पालयन्ति! इति भगवान् वदति।
15:25 अहं तान् न क्षमिष्यामि, हे बालकाः, शक्तितः गच्छन्तु, दूषयन्तु
न मम अभयारण्यम्।
15:26 यतः प्रभुः सर्वान् तान् जानाति ये तस्य विरुद्धं पापं कुर्वन्ति, अतः
सः तान् मृत्युं विनाशं च समर्पयति।
15:27 इदानीं हि सर्व्वपृथिव्यां व्याधिः आगताः, यूयं च तस्मिन् तिष्ठथ
तान्, यतः यूयं तस्य विरुद्धं पापं कृतवन्तः, तस्मात् परमेश् वरः युष् माकं न मोचयिष्यति।
15:28 पश्य घोरं दर्शनं पूर्वतः तस्य स्वरूपं च।
१५:२९ यत्र अरबदेशस्य अजगरराष्ट्राणि बहूनि सह निर्गमिष्यन्ति
रथाः, तेषां च समूहः वायुवत् वह्यते
पृथिवी, येन श्रृण्वन्ति ते सर्वे भीताः कम्पिताः च भवेयुः।
15:30 अपि च क्रोधेन क्रुद्धाः कार्मानियाः वन्यवराहाः इव निर्गमिष्यन्ति
काष्ठं, महता सामर्थ्येन च आगत्य युद्धं करिष्यन्ति
तान् अश्शूरदेशस्य भागं विनाशयिष्यति।
15:31 ततः च अजगरानाम् उपरि हस्तः भविष्यति, तेषां स्मरणं कुर्वन्तः
प्रकृति; यदि च महता षड्यंत्रं कुर्वन्तः स्वं व्यावर्तयिष्यन्ति
तान् पीडयितुं शक्तिः, २.
15:32 तदा एते व्याकुलाः रक्तस्राविताः भविष्यन्ति, स्वशक्त्या मौनं च करिष्यन्ति।
पलायते च।
15:33 अश्शूरदेशात् च शत्रुः तान् वेष्टयिष्यति,...
तेषां केचन भक्षयन्तु, तेषां गणे भयं भयं च भविष्यति, च
तेषां राजानां मध्ये कलहः भवति।
15:34 पूर्वतः उत्तरतः दक्षिणतः च मेघाः पश्यन्तु, ते च
अतीव घोराः दृश्यन्ते, क्रोध-तूफान-पूर्णाः।
15:35 ते परस्परं प्रहरन्ति, महतां च प्रहरन्ति
पृथिव्यां ताराणां बहुलता, स्वस्य तारा अपि; रक्तं च करिष्यति
खड्गात् उदरपर्यन्तं भवतु,
15:36 उष्ट्रस्य कूपं यावत् मनुष्याणां गोबरम्।
15:37 भूमौ महती भयं वेपनं च भविष्यति, ते च
ये क्रोधं पश्यन्ति ते भीताः भविष्यन्ति, तेषां उपरि वेपः आगमिष्यति।
15:38 ततः दक्षिणतः महान् तूफानः आगमिष्यति, ततः च
उत्तरं, पश्चिमाद् अन्यं भागं च।
15:39 पूर्वतः प्रचण्डवाताः उद्भवन्ति, तत् उद्घाटयिष्यन्ति च। तथा
मेघं यत् सः क्रोधेन उत्थापितवान्, तारकं च भयं जनयितुं क्षोभितवान्
पूर्वपश्चिमवायुः प्रति, नश्यति।
15:40 महान् महाबलाः मेघाः क्रोधपूर्णाः प्रफुल्लिताः भविष्यन्ति, तथा च
तारा, येन ते सर्व्वं पृथिवीं, निवासिनः च भयभीताः करिष्यन्ति
तत्र; ते च प्रत्येकं उच्चैः प्रख्यातं च स्थानं प्रक्षिपन्ति an
घोरतारकं, २.
15:41 अग्निः अश्मपातः च उड्डीयमानाः खड्गाः बहूनि जलानि च सर्वक्षेत्राणि यथा भवन्ति
पूर्णाः भवन्तु, सर्वाः च नद्यः, महाजलप्रचुरताभिः।
15:42 ते च नगरान् प्राकारान् च पर्वतान् पर्वतान् च भङ्क्ते।
काष्ठवृक्षाः, तृणतृणाः च तेषां कुक्कुटाः।
15:43 ते च दृढतया बाबिलोनं गत्वा तां भयभीताः करिष्यन्ति।
15:44 ते तस्याः समीपम् आगत्य तां वेष्टयिष्यन्ति, तारा सर्वः क्रोधः च
तस्याः उपरि प्रक्षिपन्ति, तदा रजः धूमश्च गमिष्यति
स्वर्गः तस्याः समीपस्थाः सर्वे तस्याः शोचं करिष्यन्ति।
15:45 तस्याः अधीनाः ये अवशिष्टाः सन्ति ते स्थापितानां सेवां करिष्यन्ति
भयेन तां ।
15:46 त्वं च एशिया, यः बाबिलोनस्य आशायाः भागी असि, असि च
तस्याः व्यक्तिस्य महिमा : १.
15:47 धिक् त्वं कृपणः यतः त्वया सदृशः कृतः
तस्याः; तव कन्याश्च वेश्यायां अलङ्कृताः येन तेषां प्रीतिः भवतु
सदा वेश्यावृत्तिकामानां च कान्तानाम् महिमां कुरु
त्वया सह ।
15:48 त्वं तां सर्वेषु कार्येषु आविष्कारेषु च द्वेषितां अनुसृतवान्।
अतः परमेश् वरः कथयति।
15:49 अहं भवतः उपरि व्याधिं प्रेषयिष्यामि; विधवा दारिद्र्यं दुर्भिक्षं खड्गं च
व्याधिः, तव गृहाणि विनाशमृत्युभिः च नाशयितुं।
१५:५० तव शक्तिमहिमा च पुष्पवत् शुष्कं भविष्यति, उष्णता च
उत्तिष्ठ तव उपरि प्रेषितम्।
15:51 त्वं पट्टिकायुक्ता दरिद्रा इव एकवत् दुर्बलः भविष्यसि
व्रणैः दण्डिता यथा महाबलाः कान्ताः च न शक्ष्यन्ति
त्वां प्रतिग्रहीतुम्।
15:52 किं अहं त्वां प्रति ईर्ष्यापूर्वकं प्रवृत्तः स्याम् इति प्रभुः वदति।
15:53 यदि त्वं मम चयनितान् सर्वदा न हन्सि, तव प्रहारं उच्चैः
हस्तौ, तेषां मृतानां विषये च वदन्, यदा त्वं मत्तः अभवः।
15:54 तव मुखस्य सौन्दर्यं प्रदर्शयतु?
15:55 तव वेश्यावृत्तेः फलं तव वक्षःस्थले भविष्यति अतः त्वं करिष्यसि
प्रतिफलं प्राप्नुवन् ।
15:56 यथा त्वया मम चयनितानां कृते कृतं तथा परमेश्वरः वदति
कुरु त्वां दुष्कृते प्रयच्छति।”
15:57 तव बालकाः क्षुधार्ताः म्रियन्ते, त्वं च खड्गेन पतिष्यसि।
तव नगराणि भग्नाः भविष्यन्ति, तव सर्वाणि नगराणि च सह नश्यन्ति
क्षेत्रे खड्गः ।
15:58 ये पर्वतस्थाः सन्ति ते क्षुधार्ताः म्रियन्ते स्वकीयान् खादिष्यन्ति च
मांसं पिबन्ति च स्वस्य रक्तं पिबन्ति, अत्यन्तं रोटिकायाः क्षुधायाः, तृष्णायाः च कारणात्
जलस्य ।
15:59 त्वं यथा दुःखी समुद्रेण आगत्य पुनः व्याधिं प्राप्स्यसि।
15:60 मार्गे च ते निष्क्रियनगरं प्रति त्वरितम् आप्नुयुः, नाशयिष्यन्ति च
तव भूमिभागं किञ्चित् भागं तव महिमाभागं भक्षयिष्यसि
नष्टं बाबिलोनं प्रति प्रत्यागच्छन्तु।
15:61 त्वं च तेषां कृते कूपवत् पातयिष्यसि, ते च भविष्यन्ति
त्वां वह्निवत्;
15:62 त्वां तव नगराणि च तव भूमिं तव पर्वतं च भक्षयिष्यति; सर्वे
तव काननानि फलवृक्षाणि च अग्निना दह्यन्ते।
15:63 तव सन्तानं ते बद्धान् नयिष्यन्ति, पश्य च तव किम् अस्ति।
ते तत् दूषयिष्यन्ति, तव मुखस्य सौन्दर्यं च दूषयिष्यन्ति।