२ एस्द्राः
14:1 तृतीये दिने अहं ओकवृक्षस्य अधः उपविश्य पश्यन् ।
मम समीपं गुल्मात् एकः स्वरः आगत्य अवदत्, “एस्द्रः!
एस्द्राः ।
14:2 अहं च अवदम् अत्र अहम् भगवन् अहं च पादयोः उत्तिष्ठामि।
14:3 तदा सः मां अवदत्, गुल्मे अहं स्पष्टतया आत्मानं प्रकटितवान्
यदा मम जनाः मिस्रदेशे सेवां कुर्वन्ति स्म तदा मूसा तस्य सह वार्तालापं कृतवान्।
14:4 अहं तं प्रेषयित्वा मम जनान् मिस्रदेशात् बहिः नीत्वा तं
पर्वतः यत्र मया तं मया दीर्घकालं धारितम्,
14:5 अनेकानि आश्चर्यकारिकाणि च तस्मै कथयन्, तस्य रहस्यानि च दर्शितवान्
कालः, अन्तश्च; आज्ञापय च, .
१४:६ एतानि वचनानि त्वं वक्ष्यसि, एतानि च निगूहसि।
14:7 इदानीं च त्वां वदामि।
14:8 यत् त्वं मया दर्शितानि चिह्नानि हृदये निक्षिपसि, तानि च
स्वप्नानि त्वया दृष्टानि व्याख्यानानि च
श्रुत:
14:9 त्वं हि सर्वेभ्यः अपहृतः भविष्यसि, ततः परं च
मम पुत्रेण सह भवद्भिः सदृशैः सह यावत् कालः न भवति तावत् तिष्ठतु
समाप्तम् ।
14:10 यतः जगत् यौवनं नष्टं जातम्, कालाः च वृद्धाः भवितुं आरभन्ते।
१४ - ११ हि लोकः द्वादशधा विभक्तः तस्य दशभागाः
गतः पूर्वमेव, दशमभागस्य च अर्धभागः:
१४ - १२ - दशमभागार्धात् परं च यत् अवशिष्यते।
14:13 अतः इदानीं स्वगृहं व्यवस्थितं कृत्वा स्वजनं भर्त्सय, सान्त्वना
तादृशाः ये विपत्तौ सन्ति, इदानीं भ्रष्टाचारं परित्यजन्ति,
14:14 मर्त्यविचाराः त्वत्तो विसृजतु, मनुष्यस्य भारं क्षिपतु, विसृजतु
इदानीं दुर्बलस्वभावः, २.
14:15 भवतः कृते ये विचाराः अतिभारवन्तः सन्ति तान् परित्यज्य त्वरितम्
एतेभ्यः कालेभ्यः पलायितुं ।
14:16 यतः त्वया दृष्टेभ्यः अपि महत्तराणि दुष्टानि भविष्यन्ति
इतः परं कृतम् ।
14:17 पश्यन्तु हि युगेन जगत् कियत् दुर्बलतरं भविष्यति, एतावत्...
तत्र निवसतां अधिकानि दुष्टानि वर्धयिष्यन्ति।
14:18 यतः कालः दूरं पलायितः, लीजः च कठिनः अस्ति, इदानीं हि
त्वया दृष्टं दर्शनं त्वरयति।
14:19 तदा अहं तव पुरतः प्रत्युवाच अवदम्।
14:20 पश्य भगवन् अहं त्वया आज्ञानुसारं गत्वा भर्त्सयिष्यामि
जनाः ये वर्तमानाः सन्ति, ये तु पश्चात् जायन्ते, ये
तान् उपदिशेत्? एवं संसारः तमसि निहितः, ते च यत्
तत्र निवसन्ति प्रकाशहीनाः।
14:21 यतः तव नियमः दग्धः अस्ति, अतः कृतानि कार्याणि कोऽपि न जानाति
तव, प्रारभ्यते कार्यस्य वा।
14:22 किन्तु यदि अहं भवतः पुरतः अनुग्रहं प्राप्तवान् तर्हि पवित्रात्मानं मयि प्रेषय,...
आदौ लोके कृतं सर्वं लिखिष्यामि।
ये तव नियमे लिखिताः आसन्, येन मनुष्याः तव मार्गं प्राप्नुयुः, ते च
यः उत्तरदिनेषु जीविष्यति सः जीवतु।
14:23 सः मां प्रत्युवाच, गच्छ, जनान् सङ्गृह्य,...
तान् वद, चत्वारिंशत् दिवसान् यावत् त्वां न अन्वेषयन्ति।
14:24 किन्तु पश्य त्वं बहु पेटीवृक्षान् सज्जीकुरु, सरेया च स्वेन सह नय।
डाब्रिया, सेलेमिया, एकानुस्, असिएल च, एते पञ्च ये लेखनार्थं सज्जाः सन्ति
शीघ्रं;
14:25 अत्र आगच्छ, अहं तव मध्ये अवगमनदीपं प्रज्वालयिष्यामि
हृदयं यत् न निष्कासितम्, यावत् कार्याणि न क्रियन्ते यत्
त्वं लेखनं आरभसे।
14:26 यदा त्वं कृतवान् तदा कानिचन वस्तूनि, केचन वस्तूनि च प्रकाशयिष्यसि
त्वं गुप्तं प्रज्ञां प्रदर्शयिष्यसि, श्वः एतां प्रहरं त्वं करिष्यसि
लेखितुं आरभते।
14:27 ततः अहं तस्य आज्ञानुसारं निर्गत्य सर्वान् जनान् सङ्गृहीतवान्
एकत्र इति च उक्तवान् ।
१४:२८ हे इस्राएल एतदं वचनं शृणु।
14:29 अस्माकं पितरः आरम्भे मिस्रदेशे परदेशिनः आसन्, यतः ते
वितरिताः आसन् : १.
14:30 जीवनस्य नियमं प्राप्तवन्तः, यत् ते न पालितवन्तः, यत् युष्माकं अपि अस्ति
तेषां पश्चात् अतिक्रान्ताः।
14:31 ततः सियोनदेशः युष्माकं मध्ये चिष्टेन विभक्तः अभवत् किन्तु
युष्माकं पितरौ यूयं च अधर्मं कृतवन्तौ, न च
ये मार्गाः परमात्मा भवन्तं आज्ञापयति स्म, तान् पालितवान्।
14:32 यतो च सः धर्मात्मा न्यायाधीशः अस्ति, तस्मात् सः भवतः कृते कालान्तरे...
वस्तु यत् तेन भवद्भ्यः दत्तम् आसीत्।
14:33 इदानीं यूयं युष्माकं मध्ये भ्रातरः च अत्र सन्ति।
14:34 अतः यदि एवम् अस्ति यत् यूयं स्वबोधं वशं करिष्यन्ति, च
हृदयं सुधारयन्तु, भवन्तः जीविताः भविष्यन्ति, मृत्योः अनन्तरं च करिष्यन्ति
अनुग्रहं प्राप्नुत।
14:35 यतः मृत्योः अनन्तरं न्यायः आगमिष्यति यदा वयं पुनः जीविष्यामः
तदा धर्मात्मनानामानि प्रगट्यन्ते, कार्याणि च
अभक्तः प्रकीर्तितः भविष्यति।
14:36 अतः इदानीं कोऽपि मम समीपं न आगच्छेत्, एतान् चत्वारिंशत् जनान् मां अन्वेष्टुम् अपि न अर्हति
दिवसाः ।
14:37 अतः अहं पञ्चान् पुरुषान् गृहीत्वा यथा सः मां क्षेत्रं गतवन्तः।
तत्रैव च स्थितवान् ।
14:38 परदिने पश्य, एकः स्वरः मां आहूतवान् यत्, एस्द्राः, तव उद्घाटय
मुखं च पिबन्तु यत् अहं त्वां पिबितुं ददामि।
14:39 ततः अहं मम मुखं उद्घाट्य पश्यन् सः मम समीपं पूर्णं चषकं प्राप्तवान्, यत् आसीत्
पूर्णं जलेन इव, किन्तु तस्य वर्णः अग्निः इव आसीत्।
14:40 अहं तत् गृहीत्वा पिबितवान्, ततः पिबन् मम हृदयं उक्तवान्
मम स्तने बुद्धिः, प्रज्ञा च वर्धिता, यतः मम आत्मा दृढः अभवत्
मम स्मृतिः : १.
14:41 मम मुखं उद्घाटितं पुनः न निमीलितम्।
14:42 परमात्मा पञ्चभ्यः पुरुषेभ्यः अवगमनं दत्तवान्, ते च लिखितवन्तः
अद्भुतानि दर्शनानि रात्रौ ये कथितानि, ये ते न जानन्ति स्म: तथा
ते चत्वारिंशत् दिवसान् उपविश्य दिवा लिखन्ति स्म, रात्रौ च खादन्ति स्म
रोटिका।
१४ - ४३ - यथा मम । अहं दिवा उक्तवान्, रात्रौ च जिह्वां न धारितवान्।
१४:४४ चत्वारिंशत् दिनेषु ते द्विशतचतुः पुस्तकानि लिखितवन्तः ।
14:45 चत्वारिंशत् दिवसाः पूर्णाः अभवन् तदा परमात्मनः
उक्तवान्, प्रथमं यत् त्वया लिखितं तत् प्रकटं प्रकाशयतु, यत्...
योग्याः अयोग्याः च पठन्तु।
14:46 किन्तु सप्ततिः अन्तिमाः रक्षन्तु, येन त्वं तान् केवलं तादृशेभ्यः एव प्रदास्यसि
जनानां मध्ये बुद्धिमान् भवतु।
१४ - ४७ तेषु हि बोधवसन्तः प्रज्ञास्रोतः च
ज्ञानस्य धारा ।
१४ - ४८ अहं च एवम् अकरोम् ।