२ एस्द्राः
13:1 सप्तदिनानन्तरं रात्रौ स्वप्नं दृष्टवान्।
13:2 ततः समुद्रात् वायुः उत्पन्नः यत् सः सर्वान् तरङ्गान् चालयति स्म
तस्य ।
13:3 अहं च दृष्टवान्, पश्य, सः मनुष्यः सहस्रैः सह बलवान् अभवत्
स्वर्गः - यदा च सः मुखं भ्रमितवान् तदा सर्वाणि वस्तूनि
कम्पिताः ये तस्य अधः दृष्टाः आसन्।
13:4 यदा यदा तस्य मुखात् वाणी निर्गच्छति स्म तदा सर्वे तत् दहन्ति स्म
तस्य स्वरं श्रुतवान् यथा पृथिवी अग्निम् अनुभूयते।
13:5 तदनन्तरं अहं दृष्टवान्, पश्य, तत्र समागतः क
मनुष्याणां बहुलतां, असंख्यात, स्वर्गस्य चतुर्भ्यः वायुभ्यः, यावत्
समुद्रात् निर्गतं पुरुषं वशं कुरु
13:6 किन्तु अहं दृष्टवान्, पश्यत, सः महत् पर्वतं उत्कीर्णं कृत्वा उड्डीयत
उपरि तस्य उपरि ।
13:7 किन्तु अहं तत् प्रदेशं वा स्थानं वा दृष्टवान् स्यात् यत्र पर्वतः उत्कीर्णः आसीत्।
अहं च न शक्तवान्।
13:8 तदनन्तरं अहं तान् सर्वान् समागतान् दृष्टवान्
तं वशं कर्तुं भयभीताः आसन्, तथापि युद्धं कर्तुं साहसं कृतवन्तः।
13:9 यथा सः आगतानां जनसमूहस्य हिंसां दृष्टवान्, सः अपि न
उत्थाप्य हस्तं न खड्गं न च युद्धयन्त्रं धारयति स्म।
13:10 किन्तु केवलं मया दृष्टं यत् सः मुखात् बहिः प्रेषितवान् यथा विस्फोटः
अग्निः, अधरात् च ज्वलितः निःश्वासः, जिह्वातः च सः
स्फुलिङ्गाः, तूफानाः च निष्कासयन्तु।
13:11 ते सर्वे एकत्र मिश्रिताः आसन्; अग्निविस्फोटं ज्वलन्तं निःश्वासं .
महान् तूफानः च; हंसेन च पतितः जनसमूहस्य उपरि यः
युद्धाय सज्जः आसीत्, तान् प्रत्येकं दग्धवान्, येन क
असंख्यजनसमूहस्य सहसा किमपि न प्रतीयमानं, अपितु केवलं
रजः धूमगन्धः-एतत् दृष्ट्वा अहं भीतः अभवम्।
13:12 तदनन्तरं अहं तं पुरुषं पर्वतात् अवतरन् आह्वयन् दृष्टवान्
him another peceable Multitude.
13:13 तस्य समीपं बहुजनाः आगतवन्तः, येषु केचन प्रसन्नाः, केचन प्रसन्नाः
क्षम्यतां, केचन बद्धाः, अन्ये केचन तेभ्यः तत् आनयन्ति स्म
अर्पिताः आसन्, तदा अहं महता भयेन रोगी आसम्, अहं जागरितः अभवम्, च
उक्तवान्u200c,
13:14 त्वया भृत्ये एतानि आश्चर्यं प्रारम्भादेव दर्शितानि, कृतानि च
मम प्रार्थनां गृह्णीयात् इति मां योग्यं मन्यते स्म।
13:15 अद्यापि मम स्वप्नस्य व्याख्यां दर्शयतु।
13:16 यथा अहं मम बोधेन गर्भं गृह्णामि, धिक् ये भविष्यन्ति
तेषु दिनेषु अवशिष्टाः, ये अत्यज्यन्ते तेषां कृते बहु अधिकं धिक्!
13:17 ये हि न अवशिष्टाः आसन् ते गुरुतायां आसन्।
13:18 अधुना अहं अवगच्छामि यत् उत्तरदिनेषु यत्...
तेषां पृष्ठतः अवशिष्टानां च भविष्यति।
13:19 अतः ते महता विपदेषु बहुषु आवश्यकतासु च आगच्छन्ति यथा
एते स्वप्नाः घोषयन्ति।
13:20 तथापि तस्य कृते एतेषु विषयेषु आगन्तुं सुकरं भवति?
अपि तु संसारात् मेघवत् गन्तुम्, वस्तुनि न पश्यितुं च
यत् अन्तिमेषु दिनेषु भवति। स च मां प्रत्युवाच।
13:21 दर्शनस्य व्याख्यां दर्शयिष्यामि, उद्घाटयिष्यामि च
त्वां यत् वस्तु त्वया अपेक्षितम्।
13:22 यत्र त्वया अवशिष्टानां विषये उक्तं, एषः एव
व्याख्या : १.
13:23 यः तस्मिन् काले विपत्तिं सहते सः आत्मानं रक्षति, ये
संकटे पतिताः तादृशाः सन्ति येषां कार्याणि सन्ति, विश्वासः च प्रति
सर्वशक्तिमान् ।
13:24 अतः एतत् ज्ञातव्यं यत् ये पृष्ठतः अवशिष्टाः सन्ति ते अधिकं धन्याः भवन्ति
मृतानां येभ्यः अपेक्षया।
१३ - २५ - एषः एव दर्शनार्थः - यत्र त्वया पुरुषम् उपरि आगच्छन्तं दृष्टम्
समुद्रमध्यात् : १.
13:26 स एव यस्य परमेश् वरः परमेश् वरः महत् ऋतुम् आरक्षितवान्, यत् द्वारा
स्वात्मा स्वसृष्टिं मोचयिष्यति, तान् च तत् आज्ञापयिष्यति
पृष्ठतः अवशिष्टाः भवन्ति।
13:27 यस्मात् त्वं दृष्टवान् यत् तस्य मुखात् विस्फोटः इव निर्गतः
वायुः, अग्निः, तूफानः च;
13:28 न च खड्गं न च युद्धयन्त्रं धारयति स्म, किन्तु यत्...
तस्य उपरि त्वरितम् आगत्य तस्य वशीकरणाय आगतं सर्वं जनसमूहं नाशितवान्;
इति व्याख्याः- १.
13:29 पश्यन्तु, ते दिवसाः आगच्छन्ति यदा परमात्मा तान् मोचयितुम् आरभेत
तानि पृथिव्यां सन्ति।
13:30 सः पृथिव्यां निवसतां विस्मयम् आगमिष्यति।
13:31 एकः च अन्येन सह युद्धं कर्तुं प्रवृत्तः, एकं नगरं विरुद्धं
अन्यत्, एकं स्थानं अन्यस्य विरुद्धं, एकं जनं अन्यस्य विरुद्धं, एकं च
अन्यस्य विरुद्धं क्षेत्रम् ।
13:32 स च समयः भविष्यति यदा एतानि वस्तूनि भविष्यन्ति, तथा च
मया भवद्भ्यः पूर्वं दर्शितानि चिह्नानि भविष्यन्ति, ततः मम पुत्रः भविष्यति।”
उक्तवान्, यं त्वं पुरुषः आरोहणं दृष्टवान्।
13:33 यदा सर्वे जनाः तस्य स्वरं शृण्वन्ति तदा प्रत्येकं जनः स्वस्य स्वरं करिष्यति
भूमि त्यजन्तु युद्धं तेषां परस्परं विरुद्धं भवति।
13:34 असंख्यजनसमूहः च समागमिष्यति यथा त्वया दृष्टम्
तान् आगन्तुं इच्छन्तः, युद्धेन च तं जितुम्।
13:35 सः तु सियोनपर्वतस्य शिखरे तिष्ठति।
13:36 सियोनः आगत्य सर्वेभ्यः मनुष्येभ्यः प्रदर्शितः भविष्यति, सज्जः सन्...
निर्मितं यथा त्वं अहस्तं उत्कीर्णं पर्वतं दृष्टवान्।
13:37 अयं मम पुत्रः तेषां राष्ट्राणां दुष्टान् आविष्कारान् भर्त्सयिष्यति।
ये तेषां दुष्टजीवनस्य कारणात् तूफाने पतिताः सन्ति;
13:38 तेषां दुष्टविचारं यातनाश्च तेषां पुरतः स्थापयिष्यति
येन ते ज्वालासदृशाः पीडिताः भवेयुः।
सः तान् अश्रमेण नाशयिष्यति, येन सदृशेन नियमेन
अहम्u200c।
13:39 यदा च त्वं दृष्टवान् यत् सः अन्यं शान्तजनसमूहं सङ्गृहीतवान्
तस्मै;
13:40 तानि दश गोत्राणि, ये तेषां बहिः बन्दिनः अपहृताः आसन्
स्वभूमिः ओसेया राज्ञः काले यस्य सलमानासरः राजा
अश्शूरः बद्धान् नीतवान्, सः तान् जलानाम् उपरि नीतवान्, तथा च
ते अन्यदेशे आगतवन्तः।
13:41 किन्तु ते परस्परं एतत् उपदेशं गृहीतवन्तः यत् ते त्यजन्ति इति
विधर्मीणां बहुलतां गत्वा, अग्रे देशे गच्छन्ति, यत्र
कदापि मानवजातिः न निवसति स्म,
13:42 यथा ते तत्र स्वविधानं पालयितुम्, येषु ते कदापि न पालितवन्तः
स्वभूमिः ।
13:43 ते च नदीसंकीर्णस्थानैः यूफ्रेटिस्नगरं प्रविष्टवन्तः।
13:44 ततः परमात्मनः तेषां कृते चिह्नानि दर्शयित्वा जलप्लावनं निश्चलं कृतवान्।
यावत् ते अतिक्रान्ताः।
13:45 तस्य हि देशे एकवर्षस्य महान् मार्गः आसीत्
अर्धं च: स एव च प्रदेशः अर्सरेथः इति उच्यते।
13:46 ततः परं यावत् तत्र निवसन्ति स्म; इदानीं च यदा करिष्यन्ति
आगन्तुं आरभते, २.
13:47 परोच्चः पुनः धारास्रोतान् स्थास्यति येन ते गच्छन्ति
through: अतः त्वं जनसमूहं शान्तिपूर्वकं दृष्टवान्।
13:48 ये तु तव जनानां पृष्ठतः अवशिष्टाः सन्ति ते एव लभ्यन्ते
मम सीमान्तरे।
13:49 यदा सः समागतानां राष्ट्राणां समूहं नाशयति
मिलित्वा सः स्वजनानाम् अवशिष्टानां रक्षणं करिष्यति।
13:50 ततः सः तान् महतीं आश्चर्यं दर्शयिष्यति।
13:51 अथ अहं अवदम्, हे भगवन्, एतत् दर्शयतु मम किमर्थम्
समुद्रस्य मध्येन उपरि आगच्छन्तं पुरुषं दृष्टवान्?
13:52 सः मां अवदत् यथा त्वं न अन्वेष्टुं न च ज्ञातुं शक्नोषि
समुद्रस्य गहने वस्तूनि, तथैव पृथिव्यां कोऽपि मनुष्यः न शक्नोति
मम पुत्रं पश्यतु, ये वा तेन सह सन्ति, किन्तु दिवाकाले।
१३ - ५३ - यद् त्वया दृष्टम् स्वप्नस्य इयं व्याख्या यया च
त्वं केवलम् अत्र लघुः असि।
13:54 त्वं हि स्वमार्गं त्यक्त्वा मम कृते यत्नं प्रयुक्तवान्
विधिः, तत् च अन्विषत्।
13:55 तव जीवनं त्वया प्रज्ञाया व्यवस्थितं, अवगमनं च आहूतम्
माता।
13:56 अतः मया त्वां परमस्य निधिः दर्शितः
अन्यत्रिदिनानि अहं त्वां अन्यं वदिष्यामि, वक्ष्यामि च
त्वां महाबलं आश्चर्यं च।
13:57 ततः अहं क्षेत्रं गत्वा बहु स्तुतिं धन्यवादं च दत्तवान्
परमं तस्य आश्चर्यकारणात् यत् सः कालान्तरे कृतवान्;
13:58 यतो च सः समानं शासति, तादृशानि च वस्तूनि यत् तेषां पतन्ति
ऋतु: तत्र च अहं त्रयः दिवसाः उपविष्टवान्।