२ एस्द्राः
12:1 ततः सिंहः गरुडं प्रति एतत् वचनं वदति स्म, अहं
अपश्यत्u200c,
12:2 पश्यतु शिरः यत् अवशिष्टं चत्वारः पक्षाः च पुनः न प्रादुर्भूताः।
तौ तत्र गत्वा राज्यं कर्तुं प्रवृत्तौ, तेषां च
राज्यं लघु आसीत्, कोलाहलपूर्णं च आसीत्।
12:3 अहं च दृष्टवान्, पश्य, ते पुनः न प्रादुर्भूताः, सर्वं शरीरं च
गरुडः दग्धः यथा पृथिवी महता भयेन आसीत्, ततः अहं बहिः जागरितवान्
मम मनसः क्लेशसमाधियोः, महता भयात् च, उक्तवान् च
मम आत्मा, २.
12:4 पश्य, एतत् त्वया मम कृते कृतं यत् त्वं मार्गं अन्वेषसे
the Highest.
12:5 पश्यतु, तथापि अहं मनसि श्रान्तः, आत्मा च अतीव दुर्बलः अस्मि; अल्पं च
बलं मयि अस्ति, यया अहं पीडितः अभवम्
अस्याः रात्रौ ।
12:6 अतः अहं परमात्मनः प्रार्थयिष्यामि यत् सः मां सान्त्वयति
अन्तम् ।
12:7 अहं च अवदम्, प्रभुः शासनं धारयति, यदि अहं भवतः पुरतः अनुग्रहं प्राप्तवान्
दृष्टिः, यदि च त्वया सह अन्येषां बहूनां पुरतः न्याय्यः, यदि च मम
प्रार्थना खलु तव मुखस्य पुरतः उपरि आगच्छतु;
12:8 तर्हि मां सान्त्वय, तव दासाय व्याख्यां स्पष्टं च दर्शयतु
अस्य भयङ्करदृष्टेः भेदः यथा त्वं सम्यक् सान्त्वयसि मम
आत्मा।
12:9 यतः त्वया मां अन्तिमकालान् दर्शयितुं योग्यः इति न्यायः कृतः।
12:10 सः मां अवदत्, “दृष्टेः व्याख्या एषा।
12:11 गरुडः यं समुद्रात् आगच्छन्तं दृष्टवान् सः राज्यः यः
तव भ्रातुः दानियलस्य दर्शने दृष्टः।
12:12 किन्तु तस्मै न व्याख्यातं, अतः इदानीं भवद्भ्यः तत् वदामि।
12:13 पश्यन्तु, ये दिवसाः आगमिष्यन्ति, यस्मिन् राज्यं उत्पद्यते
पृथिवी, पूर्वेभ्यः सर्वेभ्यः राज्येभ्यः अपि भयङ्करः भविष्यति
इदम्u200c।
12:14 तस्मिन् एव द्वादश राजानः क्रमेण राज्यं करिष्यन्ति।
12:15 यस्मात् द्वितीयः राजं कर्तुं आरभेत, तस्मात् अधिकः समयः भविष्यति
द्वादशसु कश्चित् ।
12:16 एतत् च द्वादशपक्षाः सूचयन्ति यत् त्वया दृष्टम्।
12:17 यथा वाणी त्वया श्रुता वदतां न दृष्टा च
शिरसाभ्यः बहिः गच्छन्तु किन्तु तस्य शरीरस्य मध्यतः इति
व्याख्या : १.
12:18 यत् तस्य राज्यस्य कालात् परं महतीः संघर्षाः उत्पद्यन्ते ।
विफलतायाः संकटे स्थास्यति तथापि तदा न भविष्यति
पतति, किन्तु पुनः तस्य आरम्भे पुनः स्थास्यति।
12:19 यत्र त्वं अष्टौ लघु अधः पंखाः तस्याः लसन्तः दृष्टवान्
पक्षाः, एषा व्याख्या- १.
12:20 यत् तस्मिन् अष्टौ राजानः उत्पद्यन्ते येषां कालः केवलं भविष्यति
लघु, तेषां वर्षाणि द्रुतानि च।
12:21 तयोः द्वौ विनश्यति, मध्यकालः समीपं गच्छति, चत्वारः भविष्यन्ति
यावत् तेषां अन्तः समीपं गन्तुं न आरभते तावत् यावत् स्थापिताः, किन्तु द्वौ रक्षिताः भविष्यतः
अंत।
12:22 यस्मात् त्वं त्रीणि शिरः आश्रितानि दृष्टवान्, तस्य व्याख्या एषा।
12:23 परमात्मनः अन्तिमेषु दिनेषु त्रीणि राज्यानि उत्थाप्य नवीकरणं करिष्यति
तत्र बहूनि वस्तूनि, तेषां पृथिव्याः आधिपत्यं भविष्यति।
12:24 ये च तत्र निवसन्ति, तेषां सर्वेषां उपरि बहु पीडिताः
ये तेभ्यः पूर्वं आसन्, अतः ते गरुडस्य शिरः इति उच्यन्ते।
12:25 एते हि तस्य दुष्टतां साधयिष्यन्ति, ते च
तस्य अन्तिमं अन्तं समाप्तं कुर्वन्तु।
12:26 यत्र च त्वया दृष्टं यत् महाशिरः पुनः न प्रादुर्भूतः, तत्
तेषु एकः शयने म्रियते, तथापि दुःखेन सह म्रियते इति सूचयति।
12:27 शेषौ हि तौ खड्गेन हता भविष्यतः।
12:28 एकस्य खड्गः अपरं भक्षयिष्यति, अन्ते तु भक्षयिष्यति
सः स्वयं खड्गद्वारा पतति।
12:29 यत्र च त्वया पक्षयोः अधः द्वौ पंखौ गच्छन्तौ दृष्टौ
दक्षिणपार्श्वे यत् शिरः;
12:30 एते एव ज्ञापयति यत् परमात्मनः तेषां कृते रक्षितः
end: एतत् लघु राज्यं क्लेशपूर्णं च यथा त्वया दृष्टम्।
12:31 सिंहं च यं त्वं काष्ठाद् उत्थाय गर्जन्तं दृष्टवान्।
गरुडं च वदन् तस्याः अधर्मं च भर्त्सयन्
यत्किमपि वचनं त्वया श्रुतम्;
12:32 एषः अभिषिक्तः, यः तेषां कृते तेषां कृते च परमात्मनः रक्षितः
अन्त्यपर्यन्तं दुष्टता, सः तान् भर्त्सयिष्यति, तान् निन्दयिष्यति च
तेषां क्रूरतायाः सह।
12:33 सः तान् न्याये जीवितान् स्वस्य पुरतः स्थापयित्वा भर्त्सयिष्यति
तान्, तान् सम्यक् च।
12:34 शेषान् मम प्रजान् दयालुतया मोचयिष्यति, येषां सन्ति
मम सीमासु निपीडितः, सः तान् यावत् नन्दं करिष्यति
न्यायदिनस्य आगमनं, यस्य विषये अहं त्वां भवद्भ्यः उक्तवान्
आरम्भः ।
12:35 एषः स्वप्नः त्वया दृष्टः, एते च व्याख्याः।
12:36 त्वं केवलं परमस्य रहस्यं ज्ञातुं योग्यः असि ।
12:37 अतः एतानि सर्वाणि वस्तूनि पुस्तके लिखित्वा निगूहतु
ते:
12:38 तानि च प्रजाबुद्धिभ्यः उपदिशतु, येषां हृदयं त्वं जानासि
एतानि रहस्यानि अवगत्य स्थापयन्तु।
12:39 किन्तु त्वम् अत्र सप्तदिनानि अपि प्रतीक्षस्व यथा तत् प्रदर्श्यते
त्वां यत्किमपि परमात्मनः प्रवक्तुं रोचते। सह च
सः स्वमार्गं गतः इति।
12:40 यदा सर्वे जनाः सप्तदिनानि दृष्टवन्तः
अतीत, अहं पुनः नगरं न आगच्छामि, ते तान् सर्वान् सङ्गृहीतवन्तः
मिलित्वा क्षुद्रात् महत्तमं यावत् मम समीपं आगत्य उक्तवान्।
१२ - ४१ - किम् अस्माभिः त्वां अपमानितम् ? किं च दुष्कृतं वयं तव विरुद्धं कृतवन्तः।
यत् त्वं अस्मान् त्यक्त्वा अत्र अस्मिन् स्थाने उपविशसि?
12:42 सर्वेषां हि भविष्यद्वादिनां त्वं केवलं अस्मान् अवशिष्टः असि, यथा सङ्घः
विंटेज, अन्धकारस्थाने च मोमबत्ती इव, आश्रयस्थानं वा पोतं वा इव
तूफानात् संरक्षितम्।
१२ - ४३ - ये दोषाः अस्माकं समीपम् आगताः ते न पर्याप्ताः ?
12:44 यदि त्वं अस्मान् त्यजसि तर्हि अस्माकं कृते कियत् श्रेयस्करम् आसीत् यदि वयं अपि
सियोनस्य मध्ये दग्धः आसीत्?
12:45 यतः तत्र मृतानां अपेक्षया वयं श्रेष्ठाः न स्मः। ते च क
उच्चैः स्वरः । ततोऽहं तान् प्रत्युवाच अहम्।
12:46 हे इस्राएल, सान्त्वना भवतु; हे याकूबस्य गृहे मा गुरुः भव।
12:47 यतः परमात्मनः युष्माकं स्मरणं करोति, पराक्रमेण तु नास्ति
प्रलोभने त्वां विस्मृतवान्।
12:48 अहं तु त्वां न त्यक्तवान्, न च अहं भवद्भ्यः निर्गतवान्, किन्तु
अस्मिन् स्थाने आगतः, सियोनस्य विनाशार्थं प्रार्थयितुं, अहं च
भवतः अभयारण्यस्य नीचसम्पत्त्याः कृते दयां अन्वेष्टुम् अर्हति।
12:49 अधुना प्रत्येकं गृहं गच्छन्तु, एतेभ्यः दिनेभ्यः परं अहं आगमिष्यामि
युष्मान् प्रति।
12:50 ततः जनाः मया यथा आज्ञापितं तथा नगरं गतवन्तः।
12:51 किन्तु अहं सप्तदिनानि क्षेत्रे निश्चलः अभवम् यथा दूतः आज्ञापितवान्।
तथा च तेषु दिनेषु एव क्षेत्रपुष्पाणां खादितवान्, मम च आसीत्
ओषधीनां मांसम्