२ एस्द्राः
11:1 ततः स्वप्नं दृष्ट्वा समुद्रात् गरुडः आगतः।
यस्य द्वादशपक्षपक्षः, त्रिशिरः च आसीत्।
11:2 अहं दृष्टवान्, सा च सर्व्वपृथिव्याः सर्वेषु च पक्षान् प्रसारितवती
तस्याः उपरि वायुवाताः प्रवहन्ति स्म, समागताः च आसन्।
11:3 अहं च पश्यन् तस्याः पंखात् अन्ये विपरीतम् उत्पन्नाः
पंखाः; ते च अल्पाः पंखाः लघुः च अभवन्।
11:4 किन्तु तस्याः शिरः विश्रामं कृतवान्, मध्ये शिरः अधिकं भवति स्म
अन्ये, तथापि अवशिष्टेन सह विश्रामं कृतवान्।
11:5 अपि च अहं पश्यन् गरुडः पंखैः सह उड्डीयमानः
पृथिव्यां तत्र निवसतां च राज्यं कृतवान्।
11:6 अहं दृष्टवान् यत् स्वर्गस्य अधः सर्वाणि वस्तूनि तस्याः अधीनाः सन्ति, न तु कोऽपि
तस्याः विरुद्धं उक्तवान्, न, पृथिव्यां एकः प्राणी नास्ति।
11:7 अहं पश्यन् गरुडः तस्याः पादयोः उपरि उत्थाय तां उक्तवान्
पंखाः इति वदन् ।
11:8 एकदा एव मा पश्यन्तु, प्रत्येकं स्वस्थाने निद्रां कुर्वन्तु, पश्यन्तु च
वर्गः:
११:९ किन्तु शिरः अन्तिमानां कृते रक्षन्तु।
11:10 अहं पश्यन् तस्याः शिरसा वाणी न निर्गतवती, अपितु तस्याः...
तस्याः शरीरस्य मध्ये ।
11:11 अहं तस्याः विपरीतपक्षिणः गणयित्वा पश्यन् अष्टौ
ते।
11:12 अहं पश्यन् दक्षिणतः एकं पंखं उत्पद्यते।
सर्व्वपृथिव्यां च राज्यं कृतवान्;
11:13 तथा च यदा सः राज्यं कृतवान् तदा तस्य अन्तः आगतः, स्थानं च
तस्य पुनः न प्रादुर्भूताः, अतः परं अनुवर्तमानाः उत्तिष्ठन्ति स्म। राज्यं च कृतवान्, .
तथा महत् समयं व्यतीतवान्;
11:14 अभवत् यदा तस्य राज्यं जातं तदा तस्य अन्तः अपि आगतः यथा
प्रथमं यथा न पुनः प्रादुर्भूतम्।
11:15 ततः एकः वाणी तस्य समीपम् आगत्य अवदत्।
11:16 शृणु त्वं यः एतावत्कालं यावत् पृथिव्यां शासनं कृतवान्, एतत् वदामि
त्वं न पुनः प्रादुर्भावं प्रारभसे ।
11:17 त्वत्तो न कश्चित् तव कालम् आप्नुयात् न च अर्धम्
तस्य ।
11:18 ततः तृतीयः उत्थितः पूर्ववत् परवत् राज्यं कृत्वा न प्रादुर्भूतः
अधिकं अपि ।
11:19 तथा सर्वैः अवशिष्टैः सह क्रमेण गतः यथा प्रत्येकं
राज्यं कृतवान्, ततः पुनः न प्रादुर्भूतः।
11:20 ततः अहं पश्यन् कालक्रमेण अनुवर्तमानानि पंखानि
ते अपि शासनं कर्तुं दक्षिणपार्श्वे स्थितवन्तः; तथा केचन
ते शासनं कृतवन्तः, किन्तु किञ्चित् कालान्तरे ते पुनः न प्रादुर्भूताः।
11:21 तेषु केचन स्थापिताः, किन्तु न शासनं कृतवन्तः।
11:22 ततः परं अहं पश्यन् द्वादश पंखाः पुनः न प्रादुर्भूताः।
न च द्वौ लघुपक्षौ:
11:23 गरुडस्य शरीरे पुनः न आसीत्, किन्तु त्रीणि शिरः यत्...
विश्रामं कृतवान्, षट् लघुपक्षाः च।
11:24 ततः मया अपि दृष्टं यत् द्वौ लघुपक्षौ विभक्तौ
षड्, दक्षिणपार्श्वे यत् शिरः आसीत् तस्य अधः स्थितवान्: for the
चत्वारः स्वस्थाने एव प्रचलन्ति स्म।
11:25 अहं पश्यन् पक्षाधः पंखाः चिन्तितवन्तः
स्वयमेव स्थापयित्वा नियमः भवितुं।
11:26 अहं पश्यन् एकः स्थापितः आसीत्, किन्तु शीघ्रमेव सः न इति भासते स्म
अधिकः।
11:27 द्वितीयः च प्रथमापेक्षया शीघ्रं दूरम् अभवत्।
11:28 अहं पश्यन् अवशिष्टौ द्वौ अपि स्वयमेव चिन्तितवन्तौ
शासनं कर्तुं : १.
11:29 यदा ते एवं चिन्तयन्ति स्म, तदा पश्यतु, तत्र एकः शिरः जागरितः यः
विश्रामं कुर्वन्ति स्म, यत् मध्ये आसीत्; तत् हि महत्तरम् आसीत्
अन्ययोः शिरयोः अपेक्षया ।
11:30 ततः च मया दृष्टौ अन्यौ शिरौ तेन सह संयोजितौ ।
11:31 पश्यतु, शिरः तया सह स्थितैः सह परिवर्त्य तत् कृतवान्
पक्षाधः पक्षद्वयं खादन्तु यत् राज्यं करिष्यति स्म।
11:32 किन्तु एतत् शिरः समग्रं पृथिवीं भयभीतं कृत्वा सर्वेषु शासनं कृतवान्
ये बहु पीडिताः पृथिव्यां निवसन्ति स्म; तस्य च आसीत्
शासनं सर्वेभ्यः पक्षेभ्यः अधिकं यत् आसीत्।
11:33 तदनन्तरं अहं पश्यन् मध्ये यत् शिरः आसीत्
सहसा न पुनः आविर्भूतः, यथा पक्षाः।
11:34 किन्तु तत्र शिरःद्वयं अवशिष्टम्, ये अपि तथैव शासनं कृतवन्तः
पृथिवीं, तत्र निवसतां च उपरि।
11:35 अहं पश्यन् दक्षिणपार्श्वे शिरः यत् आसीत् तत् भक्षितवान्
वामपार्श्वे ।
11:36 ततः अहं एकां वाणीं शिरसा करोमि, या मां अवदत्, “भवतः पुरतः पश्य, विचार्य च।”
यत् वस्तु त्वं पश्यसि।
11:37 अहं पश्यन् काष्ठात् बहिः प्रेषितः गर्जन् सिंहः इव अपश्यम्।
अहं दृष्टवान् यत् सः गरुडस्य समीपं पुरुषस्य वाणीं प्रेषितवान्, उक्तवान् च।
11:38 शृणु त्वं त्वया सह वार्तालापं करिष्यामि, परमात्मा त्वां वक्ष्यति।
11:39 किं न त्वं चतुर्णां पशूनां शेषः, येषां मया राज्यं कृतम्
मम जगति तेषां कालान्तः तेषां माध्यमेन आगच्छेत्?
11:40 चतुर्थः आगत्य सर्वान् पशून् अतिक्रान्तवान्
महता भयेन जगतः उपरि, समग्रस्य कम्पासस्य उपरि च शक्तिः
बहु दुष्टेन उत्पीडनेन सह पृथिव्याः; एतावत्कालं च सः उपरि निवसति स्म
वञ्चना सह पृथिवी।
11:41 पृथिव्या हि त्वया सत्येन न्यायः कृतः।
11:42 त्वया हि नम्रान् पीडितं, शान्तं क्षतिं कृतवान्, त्वं
मृषावादिनः प्रेम्णा प्रसवकारिणां निवासस्थानानि च नाशितवान्
फलं, येषां त्वां हानिं न कृतवती, तेषां भित्तिं पातितवान्।
11:43 अतः तव दुष्कृतं परमस्य समीपम् आगच्छति, तव च
अभिमानं महाबलाय नमः।
11:44 परमात्मनः अपि गर्वितान् कालान् अवलोकितवान्, ते च सन्ति
समाप्तः, तस्य घृणितकार्यं च सिद्धं भवति।
11:45 अतः च न पुनः दृश्यन्ते गरुडः न तव घोराः पक्षाः न च
तव दुष्टपक्षं न तव दुष्टशिरसा न तव आहतनखाः, न च
तव सर्वं व्यर्थं शरीरम्:
११ - ४६ - यत् सर्वा पृथिवी स्फूर्तिर्भवेत् , प्रसृता भूत्वा प्रत्यागच्छेत्
तव हिंसातः, यत् सा च न्यायं दयां च आशां करोति
यः तां कृतवान्।