२ एस्द्राः
10:1 तदा मम पुत्रः विवाहे प्रविष्टः
कक्षे, सः पतितः, मृतः च।
10:2 ततः वयं सर्वे दीपाः पातितवन्तः, मम सर्वे प्रतिवेशिनः च उत्थिताः
मां सान्त्वयतु, अतः अहं रात्रौ द्वितीयदिनपर्यन्तं विश्रामं कृतवान्।
10:3 यदा ते सर्वे मां सान्त्वयितुं त्यक्तवन्तः तदा ते...
end अहं शान्तः भवेयम्; ततः अहं रात्रौ उत्थाय पलायितवान्, अत्र आगतः
अस्मिन् क्षेत्रे यथा पश्यसि।
10:4 अहं च इदानीं नगरं न प्रत्यागन्तुं, अपितु अत्र स्थातुं, च...
न खादितुम् न पिबितुं, किन्तु अहं यावत् अहं नित्यं शोकं उपवासं कर्तुं च
ग्लह।
10:5 ततः अहं यस्मिन् ध्याने आसम्, तान् त्यक्त्वा तां क्रुद्धः उक्तवान्।
इति वदन् ।
10:6 त्वं सर्वेभ्यः अपि मूर्खः स्त्री अस्माकं शोकं न पश्यसि, च
अस्माकं किं भवति?
10:7 कथं सा अस्माकं माता सियोनः सर्वभारपूर्णा, बहु विनयिता च अस्ति।
शोकः अतीव वेदना?
10:8 अधुना वयं सर्वे शोचन्तः दुःखिताः च भवेम, यतः वयं सर्वे व्याकुलाः स्मः।
किं त्वं एकस्य पुत्रस्य विषये दुःखितः असि?
10:9 पृथिवीं हि पृच्छतु सा त्वां वक्ष्यति यत् सा एव कर्तव्या
तस्याः उपरि वर्धमानानाम् एतावतानां पतनस्य शोकं कर्तुं।
10:10 यतः प्रथमतः सर्वे तस्याः निर्गताः, अन्ये सर्वे अपि निर्गताः
आगच्छन्तु, पश्य, ते प्रायः सर्वे विनाशं गच्छन्ति, क
तेषां बहुलता सर्वथा मूलभूता अस्ति।
10:11 तर्हि कः शोकं करिष्यति तस्याः अपेक्षया अधिकं नष्टं क
बहुलता; न च त्वं, यः एकेन विना दुःखितः?
10:12 किन्तु यदि मां वदसि, मम शोकः पृथिव्याः सदृशः नास्ति।
यतः मया मम गर्भस्य फलं नष्टम्, यत् मया सह उत्पन्नम्
वेदनाः, दुःखैः च नग्नाः;
10:13 किन्तु पृथिवी न तथा, यतः तस्मिन् वर्तमानः जनसमूहः यथावत्
पृथिव्याः मार्गः गतः, यथा आगतः।
10:14 तदा अहं त्वां वदामि, यथा त्वया परिश्रमेण प्रसवः कृतः। अपि
तथा पृथिवी अपि स्वस्य फलं दत्तवती यत् मनुष्यः इति
यस्मै तां निर्मितवान्, तस्य आरम्भः।
10:15 अतः इदानीं स्वदुःखं स्वस्य कृते धारय, सत्साहसः च सह
यत् त्वां घटितम्।
10:16 यतः यदि त्वं ईश्वरस्य निश्चयं न्याय्यं स्वीकुर्यसि तर्हि त्वं
तव पुत्रं कालेन प्रतिगृह्य स्त्रियः प्रशंसिताः च भविष्यतः।
10:17 ततः भर्तुः समीपं नगरं गच्छ।
10:18 सा मां अवदत्, अहं तत् न करिष्यामि, अहं नगरं न गमिष्यामि।
किन्तु अत्र अहं म्रियमाणः भविष्यामि।
10:19 अतः अहं तां अधिकं वदन् अवदम्।
१०:२० मा तथा कुरु किन्तु उपदेशः भवतु । मया: कति हि विपत्तयः
सियोन ? यरुशलेमस्य दुःखस्य विषये सान्त्वना भवतु।
10:21 त्वं हि पश्यसि यत् अस्माकं पवित्रस्थानं विध्वस्तं, अस्माकं वेदी भग्नम्।
अस्माकं मन्दिरं नष्टम्;
१०:२२ अस्माकं स्तोत्रं भूमौ स्थापितं, अस्माकं गीतं मौनम् अस्ति, अस्माकं...
आनन्दः अन्ते अस्ति, अस्माकं दीपकस्य प्रकाशः निष्प्रभः, जहाजः
अस्माकं सन्धिः दूषितः, अस्माकं पवित्रवस्तूनि दूषितानि, नाम च
यत् अस्मान् आह्वयति तत् प्रायः अपवित्रम् अस्ति: अस्माकं बालकाः स्थापिताः
लज्जा, अस्माकं याजकाः दग्धाः, अस्माकं लेवीयाः बन्धने गताः, अस्माकं
कुमारिकाः दूषिताः, अस्माकं भार्याः च लुप्ताः; अस्माकं सज्जनाः वहन्ति स्म
दूरं, अस्माकं अल्पाः नष्टाः, अस्माकं युवकाः बन्धने आनीताः,
अस्माकं च बलवन्तः जनाः दुर्बलाः भवन्ति;
10:23 या च सर्वेभ्यः महती, सियोनस्य मुद्रा इदानीं तां नष्टवती
सम्मान; यतः सा अस्मान् द्वेष्टिणां हस्ते समर्पिता अस्ति।
10:24 अतः तव महत् भारं कम्पय, जनसमूहं च दूरं कुरु
शोकानाम्, यथा पुनः त्वां प्रति महाबलः दयालुः भवेत्, तथा च
उच्चतमः त्वां विश्रामं दास्यति श्रमात् आरामं च।
10:25 मया तया सह सम्भाषणं कुर्वन् तस्याः मुखं पश्यतु
सहसा अतीव प्रकाशते स्म, तस्याः मुखं च स्फुरति स्म, यथा अहं
तया भीतः आसीत्, किं भवेत् इति च चिन्तयति स्म।
10:26 ततः सा सहसा अतीव भयङ्करं महतीं क्रन्दनं कृतवती, येन सा...
तस्याः कोलाहलेन पृथिवी कम्पितवती।
10:27 अहं पश्यन् पश्यामि, सा महिला मम समक्षं पुनः न प्रकटिता, किन्तु तत्रैव
निर्मितं नगरं आसीत्, विशालं स्थानं च दर्शितवान्
foundations: तदा अहं भीतः अभवम्, उच्चैः स्वरेण क्रन्दन् अवदम्।
10:28 प्रथमं मम समीपम् आगतः उरीएलः दूतः कुत्र अस्ति? तस्य हि
कृत्वा मां बहुसमाधिषु पतितं, मम अन्तः च परिणतः
भ्रष्टाचारः, मम भर्त्सनस्य प्रार्थना च।
10:29 यदा अहं एतानि वचनानि वदन् आसीत् तदा सः मम समीपम् आगत्य अवलोकितवान्
मम उपरि।
10:30 अहं मृतः इव शयितः, मम बुद्धिः च आसीत्
मम हृतः, सः मां दक्षिणहस्तेन गृहीत्वा मां सान्त्वितवान्, च
पादाभ्यां मां स्थापयित्वा मां उवाच।
१०:३१ किं त्वां पीडयति ? किमर्थं च त्वं व्याकुलः असि? किमर्थं च तव
अवगमनं व्याकुलं, तव हृदयस्य विचाराः च?
10:32 अहं च अवदम् यतः त्वया मां त्यक्तवान् तथापि अहं यथावत् कृतवान्
तव वचनं क्षेत्रं गतः, पश्य, अहं दृष्टवान्, तथापि पश्यामि।
यत् अहं व्यञ्जयितुं न शक्नोमि।
10:33 सः मां अवदत्, पुरुषरूपेण उत्तिष्ठ, अहं त्वां उपदेशं दास्यामि।
10:34 तदा अहं अवदम्, प्रभो मयि वद; केवलं मां मा त्यज, मा भूत् अहं म्रियमाणः
मम आशायाः कुण्ठितः।
10:35 अहं न जानामि इति दृष्टवान्, न जानामि इति च शृणोमि।
१० - ३६ - उत मम इन्द्रियः वञ्चितः अस्ति वा मम आत्मा स्वप्ने ।
10:37 अतः अहं त्वां प्रार्थयामि यत् त्वं स्वदासाय एतत् ज्ञापयसि
दृष्टि।
10:38 सः मां तदा प्रत्युवाच शृणु मां ज्ञापयिष्यामि च
त्वां कथयतु यत् त्वं किमर्थं भीतः असि, यतः परमात्मा बहवः प्रकाशयिष्यति
गुप्तवस्तूनि त्वां प्रति।
10:39 सः दृष्टवान् यत् तव मार्गः सम्यक् अस्ति, यतः त्वं नित्यं दुःखितः असि
तव प्रजानां कृते, सियोनस्य कृते महतीं शोचं कुरु।”
१० - ४० - अतः त्वया अधुना दृष्टस्य दर्शनस्य एषः अर्थः ।
10:41 त्वं स्त्रियं शोचन्तीं दृष्ट्वा तां सान्त्वयितुं प्रवृत्तः।
10:42 किन्तु इदानीं त्वं स्त्रियाः उपमा न पुनः पश्यसि, किन्तु तत्र प्रादुर्भूतः
भवतः कृते नगरं निर्मितम्।
१० - ४३ - यस्मात् च सा त्वां स्वपुत्रस्य मृत्युम् अवदत्, एतत् समाधानम् ।
10:44 एषा स्त्रिया या त्वया दृष्टा सियोनः, सा च त्वां उक्तवती।
तां अपि यं त्वं पश्यसि निर्मितं नगरम्।
10:45 यस्मात् अहं वदामि, सा त्वां अवदत् यत् सा त्रिंशत् वर्षाणि अभवन्
barren: तानि त्रिंशत् वर्षाणि यस्मिन् अर्पणं नासीत्
तस्याः।
10:46 किन्तु त्रिंशत् वर्षाणां अनन्तरं सोलोमनः नगरं निर्माय बलिदानं कृतवान्।
ततः वन्ध्यां पुत्रं जनयति स्म।
10:47 यस्मात् सा त्वां अवदत् यत् सा तं श्रमेन पोषयति इति
यरुशलेमनगरे निवासः।
10:48 किन्तु सा त्वां अवदत् यत् मम पुत्रः विवाहे आगच्छति
कक्षः संयोगेन विफलः अभवत्, मृतः च: एषः एव विनाशः आसीत् यत्
यरुशलेमनगरम् आगतः।
10:49 पश्य त्वं तस्याः उपमाम् अपश्यसि, यतः सा तस्याः शोचति स्म
पुत्र, त्वं तां सान्त्वयितुं आरब्धवान्, एतेषां च यत् अस्ति
यदृच्छया एतानि त्वां प्रति उद्घाटनीयाः।
10:50 इदानीं हि परमात्मनः पश्यति यत् त्वं अविचलतया दुःखितः असि,...
तस्याः कृते तव सर्वहृदयेन दुःखं कुरु, तथैव सः त्वां दर्शितवान्
तस्याः महिमानस्य कान्तिः, तस्याः सौन्दर्यस्य च सौन्दर्यं च।
10:51 अतः अहं त्वां तस्मिन् क्षेत्रे तिष्ठतु इति आज्ञापितवान् यत्र गृहं नासीत्
निर्मितः : १.
10:52 अहं जानामि यत् परमात्मा त्वां एतत् प्रदर्शयिष्यति।
10:53 अतः मया त्वां क्षेत्रं गन्तुम् आज्ञापितं यत्र न आधारः
कोऽपि भवनः आसीत्।
10:54 यतः यत्र परमात्मा स्वनगरं दर्शयितुं आरभते, तत्रैव
न कश्चित् मनुष्यस्य भवनं स्थातुं शक्नोति।
10:55 अतः मा भयं कुरु, तव हृदयं मा भयभीतं भवतु, किन्तु तव गच्छतु
way in, भवनस्य सौन्दर्यं महत्त्वं च पश्यन्तु, यथा
तव नेत्राणि द्रष्टुं शक्नुवन्ति।
10:56 ततः च यावत् तव कर्णाः ज्ञायन्ते तावत् श्रोष्यसि।
10:57 त्वं हि बहुभ्यः धन्यः परमात्मनः आहूतः असि;
तथा च अल्पाः एव सन्ति।
10:58 श्वः तु रात्रौ त्वं अत्र तिष्ठसि;
10:59 तथा च परमात्मा त्वां उच्चवस्तूनाम् दर्शनानि दर्शयिष्यति, ये...
परमात्मनः अन्तिमेषु दिनेषु पृथिव्यां निवसतां प्रति करिष्यति।
अतः अहं तां रात्रौ अपरं च सुप्तवान् यथा सः मां आज्ञापितवान्।