२ एस्द्राः
९:१ सः मां तदा प्रत्युवाच, त्वं प्रयत्नपूर्वकं समयं परिमि
स्वयं: यदा च त्वं अतीतानां चिह्नानां भागं पश्यसि, यत् मया कथितम्
त्वां पूर्वं, २.
९:२ तदा त्वं अवगमिष्यसि यत् स एव कालः यस्मिन् द...
उच्चतमः जगत् भ्रमितुं आरभेत यत् सः निर्मितवान्।
९:३ अतः यदा भूकम्पाः, जनानां कोलाहलाः च दृश्यन्ते
जगति : १.
9:4 तदा त्वं सम्यक् अवगच्छसि यत् परमात्मनः तेषां विषये उक्तवान्
भवद्भ्यः पूर्वकालेभ्यः आरम्भादेव वस्तूनि।
9:5 यथा जगति निर्मितस्य सर्वस्य आदिः अन्तः च भवति।
अन्तश्च व्यक्तः- १.
9:6 एवमेव परमस्य कालस्य अपि आश्चर्येन स्पष्टारम्भः भवति
तथा शक्तिशालिनः कार्याणि, प्रभावेषु चिह्नेषु च अन्ताः।
9:7 यः कश्चित् उद्धारं प्राप्स्यति, सः स्वस्य मार्गेण पलायितुं शक्नोति
कर्माणि, विश्वासेन च, येन यूयं विश्वासं कृतवन्तः।
९:८ उक्तविपदेभ्यः रक्षितः भविष्यति, मम मोक्षं च द्रक्ष्यति
मम भूमिः मम सीमान्तश्च, यतः मया तानि मम कृते पवित्रीकृतानि
आरम्भः ।
9:9 तदा ते कृपणाः भविष्यन्ति ये इदानीं मम मार्गस्य दुरुपयोगं कृतवन्तः
ये तान् क्षिप्य दुःखेन क्षिप्तवन्तः ते यातनासु निवसन्ति।
9:10 ये जनाः स्वजीवने लाभं प्राप्य मां न जानन्ति।
9:11 ये च मम नियमं विरक्तवन्तः, यदा तेषां स्वतन्त्रता आसीत्, कदा च
यथापि तेषां कृते पश्चात्तापस्थानं उद्घाटितम् आसीत्, न अवगतम्, किन्तु
तत् अवहेलितवान्;
9:12 स एव मृत्योः अनन्तरं दुःखेन अवश्यं ज्ञातव्यम्।
9:13 अतः च मा कौतुकं कुरु यत् अभक्ताः कथं दण्डिताः भविष्यन्ति, तथा च
कदा: किन्तु पृच्छतु यत् कथं धर्मात्माः उद्धारं प्राप्नुयुः, यस्य जगत् अस्ति।
यस्य च कृते जगत् निर्मितम्।
९:१४ तदा अहं प्रत्युवाच अवदम्।
9:15 पूर्वं मया उक्तं इदानीं वदामि, परं च वक्ष्यामि।
यत् विनश्यमाणानां बहूनि अधिकाः स्युः
तारितः भवतु : १.
९ - १६ यथा तरङ्गः बिन्दुतः अधिकः ।
9:17 सः मां प्रत्युवाच यथा क्षेत्रं तथा बीजम् अपि अस्ति।
यथा पुष्पाणि, तादृशाः वर्णाः अपि; यथा श्रमिकः, २.
तादृशमपि कार्यम्; यथा च कृषकः स्वयं ls, तथैव तस्य
कृषिः अपि, यतः सः जगतः समयः आसीत्।
9:18 इदानीं यदा मया अद्यापि न निर्मितं जगत् तेषां कृते अपि सज्जीकृतम्
इदानीं जीवति तस्मिन् निवसितुं कोऽपि मम विरुद्धं न उक्तवान्।
9:19 यतः तदा सर्वे आज्ञापालिताः, किन्तु सृष्टीनां शिष्टाचाराः
कृतमिह लोके नित्यबीजेन दूषिताः, क
विधिः यः अन्विष्यते सः स्वयमेव मुक्तः।
9:20 अतः अहं जगत् चिन्तितवान्, पश्यतु, तस्य कारणात् संकटः अभवत्
यन्त्राणि ये तस्मिन् आगतानि आसन्।
9:21 अहं च दृष्ट्वा बहु क्षमितवान्, मम द्राक्षाफलं च पालितवान्
समूहः, महान् जनस्य च वनस्पतिः।
9:22 तदा वृथा जातः जनसमूहः नश्तु; मम द्राक्षाफलं च भवतु
पालितः भवतु, मम वनस्पतिः च; यतः मया महता परिश्रमेण तत् सिद्धं कृतम्।
9:23 तथापि यदि त्वं सप्तदिनानि अपि निवर्तयिष्यसि, (किन्तु त्वं करिष्यसि
न तेषु उपवासः, २.
9:24 किन्तु यत्र गृहं न निर्मितं तत्र पुष्पक्षेत्रं गत्वा केवलं खादन्तु
क्षेत्रस्य पुष्पाणि; मांसं न आस्वादयन्तु, मद्यं न पिबन्तु, किन्तु पुष्पाणि खादन्तु
केवलम्u200c;)
9:25 परमात्मनः नित्यं प्रार्थयतु, तदा अहं आगत्य सह वार्तालापं करिष्यामि
त्वा ।
9:26 अतः अहं तस्य इव अर्दथः इति क्षेत्रं गतः
आज्ञापितवान् मां; तत्र च पुष्पाणां मध्ये उपविश्य तस्य खादितवान्
क्षेत्रस्य ओषधीः, तस्यैव मांसं च मां तर्पयति स्म।
9:27 सप्तदिनानन्तरं तृणेषु उपविश्य मम हृदयं मम अन्तः व्यथितम्।
यथा पूर्ववत् : १.
9:28 अहं मुखं उद्घाट्य परमात्मनः समक्षं वक्तुं प्रवृत्तः, अवदम् च।
9:29 हे भगवन्, त्वं यः अस्मान् प्रति दर्शयसि, त्वं अस्माकं कृते दर्शितः अभवः
पितरः प्रान्तरे, यत्र कोऽपि न पदाति, वन्ध्यायां
स्थानं यदा ते मिस्रदेशात् बहिः आगतवन्तः।
9:30 त्वं च उक्तवान्, हे इस्राएल, मां शृणु। मम वचनं च चिह्नितुम्, हे बीज
याकूबस्य।
9:31 पश्यत, अहं युष्मासु मम नियमं वपयामि, तत् युष्मासु फलं दास्यति,...
तस्मिन् युष्माकं नित्यं गौरवं करिष्यथ।
9:32 अस्माकं पितरः ये व्यवस्थां स्वीकृतवन्तः, ते तत् न पालितवन्तः, न च आचरन्ति स्म
तव नियमाः, यद्यपि तव नियमस्य फलं न नश्यति स्म, तथापि न
शक्नोति स्म, यतः तत् भवतः एव आसीत्;
9:33 तथापि ये तत्प्राप्तवन्तः ते नष्टाः यतः ते तत् वस्तु न रक्षन्ति स्म
तेषु रोपितः आसीत्।
९:३४ पश्य च, यदा भूमिः बीजं प्राप्नोति, समुद्रः वा, तदा ls एकः प्रथा अस्ति
पोतं वा यत्किमपि पात्रं मांसं वा पेयं वा, यत्, तत् नष्टं यस्मिन्
रोपितं वा निक्षिप्तं वा,
9:35 यदपि रोपितं वा क्षिप्तं वा गृहीतं वा तत् करोति
विनश्यति, अस्माभिः सह न तिष्ठति, किन्तु अस्माकं समीपे एवम् न अभवत्।
9:36 यतः वयं ये व्यवस्थां प्राप्तवन्तः, तेषां हृदयं च पापेन विनश्यामः
येन तत् प्राप्तम्
9:37 तथापि व्यवस्था न नश्यति, किन्तु स्वबलेन तिष्ठति।
9:38 यदा अहं हृदये एतानि वदन् अहं नेत्रेण पश्चात् पश्यन् आसम्।
दक्षिणपार्श्वे मया स्त्रियं दृष्टा, सा शोचति, रोदिति च
उच्चैः स्वरेण, हृदयेन बहु दुःखिता, तस्याः वस्त्राणि च आसन्
विदारितवती, तस्याः शिरसि भस्म आसीत्।
9:39 ततः अहं मम विचारान् गत्वा तस्याः समीपं कृतवान्।
९:४० तां च अवदत्, त्वं किमर्थं रोदिषि? किमर्थं त्वं दुःखितः असि
तव मनः?
9:41 सा मां अवदत्, महोदय, मां त्यजतु, यत् अहं स्वयमेव शोचयामि, तथा च
मम दुःखं वर्धयतु, यतः अहं मनसि दुःखितः अस्मि, अतीव आनीतः च
न्यूनम्u200c।
9:42 अहं तां अवदम्, किं त्वां व्याधितः? माम् वदतु।
9:43 सा मां अवदत्, अहं तव दासः वन्ध्या अभवम्, अपत्यः अपि नासीत्।
यद्यपि मम पतिः त्रिंशत् वर्षाणि आसीत्।
9:44 तानि च त्रिंशत् वर्षाणि अहर्निशं प्रतिघण्टां च अन्यत् किमपि न कृतवान्।
किन्तु मम, परमात्मनः प्रार्थनां कुरु।
9:45 त्रिंशत् वर्षाणाम् अनन्तरं परमेश्वरः मां तव दासीं श्रुत्वा मम दुःखं दृष्टवान्।
मम क्लेशं मत्वा पुत्रं दत्तवान्, अहं च तस्मात् अतीव प्रसन्नः अभवम्, अतः
मम पतिः अपि मम सर्वे प्रतिवेशिनः च आसीत्, वयं च महतीं गौरवं कृतवन्तः
सर्वशक्तिमान् प्रति।
9:46 अहं च महता परिश्रमेण तं पोषितवान्।
9:47 अतः यदा सः वृद्धः भूत्वा तस्य भार्या भवितुं समयम् आगतः तदा अहं
भोजं कृतवान् ।