२ एस्द्राः
५:१ तथापि यथा आगच्छन्ति चिह्नानि, पश्यन्तु, दिवसाः आगमिष्यन्ति, यत्...
ये पृथिव्यां निवसन्ति ते बहुसंख्याकाः गृहीताः भविष्यन्ति, ते च
सत्यमार्गः गुप्तः भविष्यति, भूमिः च विश्वासस्य वन्ध्या भविष्यति।
५:२ अधर्मः तु यस्मात् इदानीं पश्यसि, तस्मात् वा अधिकः भविष्यति
त्वं बहुकालपूर्वं श्रुतवान्।
5:3 यां भूमिं त्वं इदानीं मूलं पश्यसि, सा भूमिं व्यर्थं पश्यसि
सहसा।
5:4 किन्तु यदि परमात्मा त्वां जीवितुं प्रयच्छति तर्हि तृतीयस्य पश्चात् पश्यसि
तुरही यत् सूर्यः सहसा पुनः रात्रौ प्रकाशयिष्यति, तथा च
दिने त्रिवारं चन्द्रः : १.
5:5 काष्ठात् रक्तं पतति, शिला च स्वरं दास्यति।
प्रजाः च व्याकुलाः भविष्यन्ति।
5:6 स च शासनं करिष्यति, यं ते न अपेक्षन्ते ये निवसन्ति
पृथिवी, पक्षिणः च एकत्र पलायनं करिष्यन्ति।
5:7 सदोमीयसमुद्रः मत्स्यान् बहिः क्षिपति, तत्र कोलाहलं करिष्यति
रात्रौ याम् अनेके न ज्ञातवन्तः, किन्तु सर्वे वाणीं श्रोष्यन्ति
तस्य ।
५:८ बहुषु स्थानेषु अपि भ्रमः भविष्यति, अग्निः च भविष्यति
बहुधा पुनः प्रेषिताः, वन्यपशवः च स्वस्थानं परिवर्तयिष्यन्ति, तथा च
मासिकस्त्रियो राक्षसान् जनयिष्यन्ति।
५:९ लवणजलं च मधुरेषु लभ्यते, सर्वे मित्राणि च प्राप्नुयुः
परस्परं नाशयन्तु; तदा बुद्धिः निगूहति, अवगमनं च
तस्य गुप्तकक्षे आत्मानं निवर्तयतु, .
5:10 बहुभिः अन्विष्यन्ते, तथापि न लभ्यन्ते, तदा भविष्यति
अधर्मः असंयमः च पृथिव्यां बहुलः भवतु।
5:11 एकः भूमिः अपि अन्यं पृच्छति, वदिष्यति च, किं धर्मः क
मनुष्यः धर्मात्मा त्वां गतः? न च वक्ष्यति।
5:12 तस्मिन् एव काले मनुष्याः आशां करिष्यन्ति, किन्तु किमपि न प्राप्नुयुः, ते श्रमं करिष्यन्ति।
किन्तु तेषां मार्गाः न समृद्धाः भविष्यन्ति।
५:१३ त्वां तादृशानि चिह्नानि दर्शयितुं मम अनुमतिः अस्ति; यदि च पुनः प्रार्थयिष्यसि, च
इदानीं इव रोदितु, दिवसान् अपि उपवासं कुरु, त्वं महत्तरं वचनं शृणोषि।”
5:14 ततः अहं जागरितः, मम सर्वशरीरेषु अत्यन्तं भयं गतः,...
मम मनः व्याकुलम् आसीत्, येन सः मूर्च्छितः अभवत्।
5:15 अतः मया सह वार्तालापं कर्तुं आगतः सः दूतः मां धारयन् मां सान्त्वितवान्,...
मां पादयोः स्थापयतु।
5:16 द्वितीयरात्रौ सलाथिएलः तस्य सेनापतिः
प्रजाः मम समीपम् आगच्छन्ति स्म, त्वं कुत्र गतः? किमर्थं च तव
मुखम् एतावत् गुरुम्?
5:17 किं त्वं न जानासि यत् इस्राएलः त्वयि तेषां देशे समर्पितः अस्ति
बन्धनम्?
5:18 ततः परं रोटिकां खादन्तु, अस्मान् मा त्यजन्तु, यथा गोपालकः गच्छति
क्रूरवृकहस्तेषु तस्य मेषः।
5:19 तदा अहं तं अवदम्, मम दूरं गच्छ, मम समीपं मा आगच्छतु। स च
मया उक्तं श्रुत्वा मम गतः।
5:20 अतः अहं सप्तदिनानि उपवासं कृत्वा शोकं रोदनं च कृतवान्, यथा उरीएलः
दूतः मां आज्ञापितवान्।
5:21 सप्तदिनानन्तरं मम हृदयस्य विचाराः अतीव अभवन्
दुःखितः पुनः मम, .
5:22 मम आत्मा च अवगमनस्य आत्मानं प्राप्य अहं वार्तालापं कर्तुं आरब्धवान्
परम उच्चैः सह पुनः, .
5:23 उवाच हे भगवन् पृथिव्याः सर्वकाष्ठानां च शासनं धारयन्
तस्य सर्वे वृक्षाः त्वया एकमेव द्राक्षाफलं चिनोषि।
5:24 सर्वलोकस्य सर्वेषु भूमिषु त्वया एकं गर्तं चितम्
तस्य सर्वपुष्पाणां एकं कुमुदम्।
5:25 समुद्रस्य सर्वेषु गभीरेषु त्वया एकां नदी पूरितवती
सर्वाणि निर्मितानि नगराणि त्वया सियोननगरं स्वस्य कृते पवित्रं कृतम्।
5:26 सृष्टेषु च सर्वेषु पक्षिषु त्वया एकः कपोतः इति नामाङ्कितः
सर्वेषां पशूनां त्वया एकं मेषं प्रदत्तम्।
5:27 सर्वेषु जनसमूहेषु त्वया एकं जनं प्राप्तम्।
एतस्मै प्रजाय यस्मै त्वं प्रियं कृतवान्, तेभ्यः त्वया नियमः दत्तः
सर्वेषां अनुमोदितः।
5:28 इदानीं च भगवन्, किमर्थं त्वया एतत् एकं जनं बहुभ्यः समर्पितं? तथा
एकस्मिन् मूले त्वया अन्ये सज्जीकृताः, किमर्थं च विकीर्णाः
तव एक एव जनः बहुषु?
5:29 ये तव प्रतिज्ञां विपक्षं कृतवन्तः, तव सन्धिषु न विश्वासं कृतवन्तः।
तान् पदातितवन्तः।
५:३० यदि त्वं स्वजनं तावत् द्वेष्टि तथापि तान् दण्डयसि
स्वहस्तैः ।
5:31 इदानीं मया एतत् वचनं उक्तं, सः दूतः यः रात्रौ मम समीपम् आगतः
पूर्वं मम समीपं प्रेषितः।
5:32 तदा मां अवदत्, शृणु, अहं त्वां उपदिशिष्यामि। शृणुत इति
यत् अहं वदामि, अधिकं च ते वक्ष्यामि।
5:33 अहं च अवदम्, वद मम भगवन्। ततोऽब्रवीत् त्वं वेदनासि
इस्राएलस्य कृते मनसि व्याकुलः, त्वं तान् जनान् श्रेष्ठतया प्रेम करोषि
यः तान् निर्मितवान्?
5:34 अहं अवदम्, न भगवन्, किन्तु अहं बहु दुःखस्य विषये उक्तवान्, यतः मम लज्जा वेदना अस्ति
मां प्रतिघण्टां परमस्य मार्गं ज्ञातुं परिश्रमं कुर्वन्।
तस्य न्यायस्य भागं च अन्वेष्टुं।
५:३५ सः मां अवदत्, त्वं न शक्नोषि। अहं च अवदम्, किमर्थं भगवन्?
तदा अहं कस्मात् जातः? किं वा मम मातुः गर्भः तदा मम नासीत्
grave, यथा अहं याकूबस्य प्रसवं न दृष्टवान्, तथा च
इस्राएलस्य स्तम्भस्य क्लान्तः परिश्रमः?
5:36 तदा सः मां अवदत्, “अद्यापि न आगतानि वस्तूनि मां गणय, सङ्गृहीत।”
मां मिलित्वा विकीर्णानि कचराणि, मां कुसुमानि कुरु
हरितपुनः ये शुष्काः, २.
5:37 निमीलितानि स्थानानि मे उद्घाटयतु, ये वाताः सन्ति तान् बहिः आनयतु
ते निरुद्धाः, स्वरप्रतिमां दर्शयतु, ततः अहं वक्ष्यामि
यत् त्वं ज्ञातुं परिश्रमं करोषि तत् त्वां प्रति।
5:38 अहं च अवदम्, हे भगवन् शासनं धारयन्, एतानि कः ज्ञास्यति, किन्तु सः
यस्य मनुष्यैः सह तस्य निवासः नास्ति?
5:39 अहं तु अबुद्धिमान् कथं तर्हि एतानि वदामि
त्वं मां पृच्छसि?
5:40 तदा सः मां अवदत्, यथा त्वं एतानि किमपि कर्तुं न शक्नोषि यत् अहं
उक्तवान्, तथापि त्वं मम न्यायं न ज्ञातुं शक्नोषि, अथवा
मया मम प्रजानां प्रति यत् प्रेम प्रतिज्ञातं तत् समाप्तं कुरुत।
5:41 अहं च अवदम्, पश्य, हे भगवन्, तथापि त्वं आरक्षितानां समीपे असि
अन्त्यपर्यन्तं किं करिष्यन्ति ये मम पुरतः आसन्, वयं वा
ते इदानीं स्युः, उत ये अस्माकं पश्चात् आगमिष्यन्ति?
5:42 सः मां अवदत्, अहं मम न्यायं वलयेन उपमायिष्यामि
न अन्तिमस्य शिथिलता, तथापि प्रथमस्य वेगः नास्ति।
5:43 अतः अहं प्रत्युवाच, किं त्वं तान् न कर्तुं शक्नोषि
कृता, अधुना च, ये च आगन्तुं, सद्यः; यथा त्वं शक्नोषि
शीघ्रं भवतः न्यायं दर्शयतु?
५:४४ ततः सः मां प्रत्युवाच, प्राणी न त्वरयेत् उपरि
निर्माता; न च संसारः तान् सद्यः धारयतु यत् सृज्यते
तत्र ।
5:45 अहं च अवदम् यथा त्वं भृत्यम् उक्तवान् यत् त्वं यः दास्यसि
जीवनं सर्वेभ्यः, सद्यः जीवनं दत्तवान् यत् भवतः अस्ति
सृष्टः, सृष्टिः च तत् उद्धृतवान्, तथैव इदानीं तान् अपि धारयितुं शक्नोति
यत् इदानीं सद्यः उपस्थितः भवतु।
5:46 सः मां अवदत्, स्त्रियाः गर्भं पृच्छतु, तां च वदतु, यदि त्वं
प्रजायते, किमर्थं न मिलित्वा, किन्तु एकेन पश्चात्
अन्यत्u200c? अतः तां प्रार्थयतु यत् सः सद्यः एव दश बालकान् जनयतु।
5:47 अहं च अवदम् सा न शक्नोति किन्तु दूरतः एव कर्तव्यम्।
5:48 तदा सः मां अवदत्, तथा च मया पृथिव्याः गर्भः दत्तः
ये तस्मिन् काले वप्यन्ते।
5:49 यथा हि बालः यथा स्वकीयानि वस्तूनि न जनयति
वृद्धाः अपि तथैव मया सृष्टं जगत् विसर्जितम्।
5:50 अहं पृष्टवान् अवदम् त्वया इदानीं मार्गः दत्तः इति दृष्ट्वा अहं करिष्यामि
भवतः पुरतः वदतु, अस्माकं मातुः कृते, यस्याः विषये त्वया मां कथितम्
सा तरुणी इति इदानीं वयसः समीपं गच्छति।
5:51 सः मां प्रत्युवाच, प्रसूतिं स्त्रियं पृच्छतु, सा च
वक्ष्यति ते।
5:52 तां वद, ये त्वया इदानीं जनिताः ते किमर्थं सन्ति
यथा पूर्वं ये आसन्, परन्तु न्यूनकदम्बाः?
5:53 सा च त्वां प्रत्युत्तरति ये बले जायन्ते
यौवनं एकरूपं, ये च युगकाले जायन्ते,
यदा गर्भः विफलः भवति तदा अन्यथा भवन्ति।
5:54 अतः त्वमपि चिन्तय यत् यूयं तेभ्यः न्यूनाः कदम्बाः सन्ति
ये भवतः पुरतः आसन्।
5:55 भवद्भ्यः न्यूनाः ये युष्माकं पश्चात् आगच्छन्ति ते यथा प्राणिनः ये
इदानीं वृद्धाः भवितुं आरभन्ते, यौवनस्य बलं च अतिक्रान्ताः।
५:५६ तदा अहं अवदम्, भगवन्, अहं त्वां प्रार्थयामि, यदि मया तव दृष्टौ अनुग्रहः प्राप्तः।
येन त्वं स्वसृष्टिं गच्छसि, तं भृत्यम् दर्शयतु।