२ एस्द्राः
3:1 नगरस्य विनाशानन्तरं त्रिंशत् वर्षे अहं बाबिलोने आसम्
मम शयने व्याकुलः शयितवान्, मम विचाराः मम हृदये आगताः।
3:2 अहं हि सियोनस्य विनाशं दृष्टवान्, तत्र निवसतां धनं च
बेबिलोन।
3:3 मम आत्मा अतीव व्याकुलः अभवत्, अतः अहं पूर्णानि वचनानि वक्तुं आरब्धवान्
भयं परमं प्रति, उक्तवान् च।
३:४ हे भगवन्, यः शासनं वहन्, त्वं आदौ उक्तवान्, यदा त्वं कृतवान्
भूमिं रोपय, सा च त्वमेव, जनान् आज्ञापय च।
3:5 आदमस्य कृते प्राणहीनं शरीरं दत्तवान्, यस्य कृतिः आसीत्
तव हस्तौ जीवनस्य निःश्वासं च तस्मिन् निःश्वसति स्म, सः च आसीत्
भवतः पुरतः जीवनं कृतवान्।
3:6 त्वं च तं स्वर्गं प्रति नयसि, यत् तव दक्षिणहस्तेन रोपितम् आसीत्।
पूर्वं कदापि पृथिवी अग्रे आगता।
3:7 त्वं च तस्मै स्वमार्गं प्रेम्णा आज्ञां दत्तवान्, यत् सः
अतिक्रान्तवान्, सद्यः त्वं तस्मिन् तस्य च मृत्युं नियुक्तवान्
पुस्तिकाः, यस्मात् राष्ट्राणि, गोत्राणि, जनाः, ज्ञातयः च बहिः आगताः
संख्या।
3:8 प्रत्येकं जनाः स्वेच्छया चरन्ति स्म, आश्चर्यं च कुर्वन्ति स्म
तव पुरतः, तव आज्ञां च अवहेलयन्।
3:9 पुनः कालक्रमेण त्वं तेषां उपरि जलप्लावनम् आनयसि ये
संसारे निवसन् तान् नाशयति स्म।
3:10 तेषु प्रत्येकस्मिन् यथा आदमस्य मृत्युः अभवत्, तथैव अभवत्
एतेषां कृते जलप्लावनम्।
3:11 तथापि तेषु एकं त्वया त्यक्तवान्, सः नूहः स्वगृहैः सह।
यस्मात् सर्वे धर्मिणः आगताः।
3:12 यदा पृथिव्यां निवसन्तः ते आरब्धवन्तः
बहुलं कृत्वा तेभ्यः बहु सन्तानं प्राप्तवन्तः, महान् जनः च आसन्।
ते पुनः प्रथमापेक्षया अधिकं अभक्ताः भवितुम् आरब्धवन्तः।
3:13 यदा ते भवतः पुरतः एतावत् दुष्टतया जीवन्ति स्म, तदा त्वया त्वां चिनोषि क
तेषां मध्ये मनुष्यः, यस्य नाम अब्राहमः आसीत्।
3:14 तं त्वं प्रियं कृतवान्, केवलं तस्मै एव त्वं स्वेच्छां प्रकटितवान्।
3:15 तेन सह शाश्वतं सन्धिं कृतवान्, तस्मै प्रतिज्ञां कृतवान् यत् त्वं
wouldest कदापि तस्य बीजं न त्यक्ष्यति।
3:16 तस्मै त्वं इसहाकं दत्तवान्, इसहाकं च याकूबं दत्तवान्
एसावः च। याकूबं तु त्वया तं चित्वा एसावस्य समीपं स्थापितं।
तथा याकूबः महती जनसमूहः अभवत्।
3:17 यदा त्वं तस्य वंशजं मिस्रदेशात् बहिः नयसि तदा त्वं
तान् सिनाईपर्वतम् उपरि आनयत्।
3:18 स्वर्गं प्रणम्य त्वं पृथिवीं निधाय समग्रं चालयसि
जगत्, गभीरं च कम्पितवान्, तस्य पुरुषान् च व्याकुलं कृतवान्
वयः।
3:19 तव महिमा चतुर्द्वारेषु गतः, अग्निः भूकम्पः च...
वायुस्य, शीतस्य च; यथा त्वं वंशाय व्यवस्थां दातुं शक्नोषि
याकूबः, इस्राएलस्य वंशस्य कृते परिश्रमः च।
3:20 तथापि त्वं तेभ्यः दुष्टं हृदयं न हरसि यत् तव नियमः
तेषु फलं जनयितुं शक्नोति।
3:21 यतः प्रथमः आदमः दुष्टहृदयं धारयन् अपराधं कृतवान्, अभवत्
अतिक्रामति; तद्जाताः सर्वे अपि तथैव भवन्तु।
३:२२ एवं दुर्बलता स्थायित्वं कृतम्; तथा विधिः (अपि) हृदये
मूलदुर्भावयुक्ताः जनाः; यथा सद्जनाः प्रस्थिताः
दूरं, दुष्टं च निश्चलं निवसति।
3:23 अतः कालाः व्यतीताः, वर्षाणि च समाप्ताः
किं त्वया दाऊदः नाम दासः उत्थापितः।
3:24 यं त्वं तव नाम्नः कृते नगरं निर्माय अर्पणं कर्तुं च आज्ञापितवान्
धूपं हविं च तत्र ते।
3:25 यदा एतत् बहुवर्षं कृतं तदा नगरनिवासिनः त्यक्तवन्तः
त्वां, २.
3:26 यथा आदमः तस्य सर्वाश्च वंशजाः च कृतवन्तः तथा सर्वेषु विषयेषु अकरोत् यतः
तेषां दुष्टहृदयम् अपि आसीत्।
3:27 तथा त्वं स्वनगरं शत्रुहस्तेषु दत्तवान्।
3:28 तर्हि तेषां कर्माणि श्रेष्ठानि सन्ति ये बेबिलोननिवसन्ति, येन ते भवेयुः
अतः सियोनस्य उपरि आधिपत्यं धारयतु?
3:29 यदा अहं तत्र आगत्य असंख्यातान् अधर्मान् दृष्टवान् तदा मम...
आत्मा अस्मिन् त्रिंशत् वर्षे बहवः दुष्टान् दृष्टवान्, येन मम हृदयं विफलम् अभवत्
अहम्u200c।
3:30 मया दृष्टं यत् त्वं तान् पापं कृत्वा दुष्टान् मुक्तवान्
कर्तारः तव प्रजां नाशयित्वा शत्रून् रक्षितवन्तः।
न च सूचितम्।
3:31 अहं न स्मरामि यत् कथं एषः मार्गः अवशिष्टः भवेत्, किं ते तर्हि बेबिलोनदेशस्य सन्ति
तेभ्यः सियोनस्य अपेक्षया श्रेष्ठः?
3:32 अथवा इस्राएलस्य अतिरिक्तं अन्यः कोऽपि जनः त्वां जानाति? किम् वा
पीढी याकूब इव तव सन्धिषु विश्वासं कृतवती?
3:33 तथापि तेषां फलं न दृश्यते, तेषां परिश्रमस्य फलं नास्ति यतः
इतस्ततः गतः पाषण्डीभिः पश्यामि ते प्रवहन्ति
धनेन, मा तव आज्ञां चिन्तय।
3:34 अतः त्वं अस्माकं दुष्टतां तुलायां तुलय, तेषां दुष्टतां च
यत् जगत् निवसति; तथा च तव नाम कुत्रापि न लभ्यते विना
इजरायल् ।
3:35 अथवा कदा पृथिव्यां निवसन्तः पापं न कृतवन्तः
तव दृष्टिः? अथवा के जनाः तव आज्ञां पालितवन्तः?
3:36 त्वं ज्ञास्यसि यत् इस्राएलः नाम्ना तव उपदेशान् पालितवान्; किन्तु न
विधर्मी।