२ एस्द्राः
2:1 एवम् वदति प्रभुः, अहम् एतान् जनान् बन्धनात् बहिः आनयम्, अहं च दत्तवान्
तान् मम आज्ञाः पुरुषसेवकैः भविष्यद्वादिभिः; यं ते न करिष्यन्ति स्म
शृणुत, किन्तु मम उपदेशान् अवहेलयन्।
2:2 या माता तान् जनयति स्म सा तान् अवदत्, हे बालकाः गच्छन्तु। कृते
अहं विधवा परित्यक्तः च अस्मि।
2:3 अहं भवन्तं हर्षेण पालितवान्; किन्तु दुःखेन गुरुत्वेन च मया
युष्माकं नष्टम्, यतः यूयं परमेश् वरस् य समक्षं पापं कृत्वा तत् कृतवन् तः
तस्य पुरतः दुष्टं वस्तु।
2:4 किन्तु अहम् इदानीं युष्माकं किं करिष्यामि? अहं विधवा परित्यक्तः: गच्छ तव
मार्गं हे मम बालकाः, भगवतः कृपां याचयन्तु।
2:5 यथा मम पिता, अहं त्वां साक्षीम् आह्वयामि मातुः उपरि
एते बालकाः ये मम सन्धिं न पालयितुम् इच्छन्ति स्म।
२:६ यत् त्वं तान् भ्रमम् आनयसि, तेषां मातरं च लूटं प्रति आनयसि, तत्
तेषां सन्तानं न स्यात्।
2:7 ते अन्यजातीयेषु विकीर्णाः भवन्तु, तेषां नामानि स्थापयन्तु
पृथिव्याः बहिः, यतः ते मम सन्धिं अवहेलितवन्तः।
2:8 धिक् त्वं अस्सुर, त्वं यः त्वयि अधर्मं निगूहसि! ओ
हे दुष्टाः, सदोम-गमोर्-देशयोः मया यत् कृतं तत् स्मर्यताम्;
2:9 यस्य भूमिः कूपखण्डेषु भस्मराशिषु च अस्ति, तथैव भविष्यति
ये मां न शृण्वन्ति तेषां कृते अहं करोमि इति सर्वशक्तिमान् प्रभुः।
2:10 एवम् भगवान् एस्द्रान् वदति, मम जनान् कथयतु यत् अहं तान् दास्यामि
यरुशलेमराज्यं यत् अहं इस्राएलदेशाय दातुम् इच्छामि स्म।
2:11 तेषां महिमा अपि अहं मम समीपं गृहीत्वा एतेभ्यः शाश्वतं दास्यामि
तेषां कृते मया सज्जीकृतानि निवासस्थानानि।
2:12 तेषां जीवनवृक्षः मधुरस्वादलेपनार्थं भविष्यति; ते
न श्रमं करिष्यति, न श्रान्तः भविष्यति।
2:13 गच्छ, यूयं प्राप्नुथ, ते भवेयुः इति युष्मान् अल्पदिनानि प्रार्थयन्तु
ह्रस्व: राज्यं भवतः कृते पूर्वमेव सज्जीकृतम् अस्ति: पश्यतु।
2:14 स्वर्गं पृथिवीं च साक्षीरूपेण गृहाण; यतः मया दुष्टं खण्डितं कृतम्।
भद्रं च सृष्टवान् यतः अहं जीवामि इति प्रभुः वदति।
2:15 मातः, स्वसन्ततिं आलिंगय, तान् हर्षेण पालय, कुरु
तेषां पादाः स्तम्भवत् द्रुताः, यतः अहं त्वां चिनोमि, इति प्रभुः वदति।
2:16 ये च मृताः तेषां स्थानात् पुनः उत्थापयिष्यामि,...
तान् श्मशानात् बहिः आनयन्तु, यतः अहं इस्राएलदेशे मम नाम ज्ञातवान्।
2:17 मा भैषी हे बालकमाता, यतः मया त्वां चिनोति इति वदति
विधाता।
2:18 तव साहाय्यार्थं अहं मम सेवकौ एसावं यरेमीं च प्रेषयिष्यामि, येषां पश्चात्
उपदेशं मया पवित्रं कृत्वा द्वादश वृक्षाः भारिताः सज्जीकृताः
गोताखोराः फलानि, २.
2:19 क्षीरमधुप्रवाहाः सप्त च महाबलाः
पर्वताः, येषु गुलाबाः कुमुदाः च वर्धन्ते, येन अहं पूरयिष्यामि
तव सन्तानान् आनन्देन।
2:20 विधवायां सम्यक् कुरु, पितृणां न्यायं कुरु, निर्धनानाम् कृते ददातु।
अनाथस्य रक्षणं कुरु, नग्नं वस्त्रं धारयतु, .
2:21 भग्नानाम् दुर्बलानाञ्च चिकित्सां कुरु, मा पङ्गुः अवमाननाय हसतु, रक्षणं कुरु
अपंगः, अन्धः च मम स्पष्टतायाः दृष्टौ आगच्छतु।
2:22 वृद्धान् युवान् च भित्तिषु स्थापयतु।
2:23 यत्र यत्र मृतान् लभसे, तत्र तान् गृहीत्वा दफनय, अहं च इच्छामि
मम पुनरुत्थाने प्रथमस्थानं त्वां ददातु।
2:24 हे मम प्रजाः निश्चलं तिष्ठ, विश्रामं कुरु, यतः तव शान्तता
आगच्छ।
2:25 हे सुपुत्राः स्वसन्ततिं पोषय; तेषां पादौ स्थापयतु।
2:26 ये दासाः मया त्वां दत्ताः, तेषु एकः अपि न भविष्यति
विनश्यति; अहं तव संख्यातः तान् प्रार्थयिष्यामि।
2:27 मा श्रान्ताः भव, यतः यदा क्लेशस्य गुरुत्वस्य च दिवसः आगच्छति तदा अन्ये
रोदिति शोचिष्यसि, त्वं तु प्रसन्नः भविष्यसि, प्रचुरता च भविष्यसि।
2:28 अन्यजातीयाः त्वां ईर्ष्या करिष्यन्ति किन्तु ते किमपि कर्तुं न शक्नुवन्ति
भवतः विरुद्धं इति प्रभुः वदति।
२:२९ मम हस्ताः त्वां आच्छादयिष्यन्ति यथा तव बालकाः नरकं न पश्यन्ति।
2:30 हे मातः स्वसन्ततिभिः सह आनन्दितः भव; अहं त्वां मोचयिष्यामि।
इति भगवान् वदति।
2:31 तव बालकान् स्मर ये सुप्ताः सन्ति, अहं तान् बहिः आनयिष्यामि
पृथिव्याः पार्श्वेषु दयां कुरुत, यतः अहं दयालुः अस्मि इति वदामि
सर्वशक्तिमान् प्रभुः।
2:32 यावत् अहं आगत्य तान् दयां न करोमि तावत् तव बालकान् आलिंगय, मम कूपानां कृते
धावतु, मम अनुग्रहः न क्षीणा भविष्यति।
2:33 अहं एस्द्रः ओरेबपर्वते भगवतः आज्ञां प्राप्तवान् यत् अहं...
इस्राएलदेशं गन्तव्यम्; किन्तु यदा अहं तेषां समीपं गतः तदा ते मां व्यर्थं कृतवन्तः।
भगवतः आज्ञां च अवज्ञाय।
2:34 अतः अहं युष्मान् वदामि, हे विश्वे, ये शृण्वन्ति, अवगच्छन्ति च।
तव गोपालकं पश्य, सः त्वां शाश्वतं विश्रामं दास्यति; स हि
समीपे, तत् जगतः अन्ते आगमिष्यति।
2:35 राज्यस्य फलं प्राप्तुं सज्जाः भव, यतः शाश्वतप्रकाशः भविष्यति
त्वां नित्यं प्रकाशयतु।
2:36 संसारस्य छायां पलायस्व, तव महिमा आनन्दं प्राप्नुहि I
मम त्रातारं प्रकटतया साक्ष्यं ददातु।
2:37 हे भवद्भ्यः यत् दानं दत्तं तत् गृहाण, धन्यवादं च दत्त्वा प्रसन्नाः भव
यः युष्मान् स्वर्गराज्यं प्रति नीतवान्।
2:38 उत्तिष्ठतिष्ठत, पश्यतु ये मुद्रिताः सन्ति तेषां संख्या
भगवतः पर्व;
2:39 ये जगतः छायातः विसृज्यन्ते, प्राप्ताः च
भगवतः महिमा वस्त्राणि।
2:40 हे सियोन स्वसङ्ख्यां गृहीत्वा तव वस्त्रधारिणः निरुद्धं कुरु
श्वेताः, येन भगवतः नियमः पूर्णः कृतः।
2:41 तव सन्तानानां संख्या पूर्णा भवति, येषां त्वं आकांक्षसे।
भगवतः सामर्थ्यं प्रार्थयस्व यत् तव प्रजाः आहूताः
आदौ, पवित्रं भवतु।
2:42 अहं एस्द्रः सियोनपर्वते महान् जनान् दृष्टवान्, ये अहं न शक्तवान्
संख्या, ते सर्वे गीतैः भगवन्तं स्तुवन्ति स्म।
2:43 तेषां मध्ये एकः उच्चकदम्बः, लम्बतरः युवकः आसीत्
शेषेभ्यः सर्वेभ्यः अपेक्षया तेषां प्रत्येकं शिरसि मुकुटं स्थापयति स्म,
अधिकं उन्नतम् आसीत्; यत् अहं बहु विस्मितः अभवम्।
2:44 अतः अहं दूतं पृष्टवान्, महोदय, एते किम्?
2:45 सः मां अवदत्, एते स्युः ये मर्त्यं विसर्जयन्ति
वस्त्रं कृत्वा अमरं धारयित्वा परमेश्वरस्य नाम स्वीकृतवन्तः।
इदानीं ते मुकुटं धारयन्ति, तालानि च प्राप्नुवन्ति।
2:46 तदा अहं दूतं अवदम्, कः युवकः तान् मुकुटं धारयति।
तेषां हस्तेषु तालुकानि च ददाति?
2:47 ततः सः मां अवदत् , “एषः परमेश्वरस्य पुत्रः अस्ति, यः तेषां कृते अस्ति।”
जगति स्वीकृतम्। तदा अहं तान् स्थितान् बहु प्रशंसितुं आरब्धवान्
तथा कठोरं भगवतः नाम्नः कृते।
2:48 तदा दूतः मां अवदत्, गत्वा मम जनान् कीदृशं कथयतु
वस्तुनां विषये, तव परमेश्वरस्य कियत् महत् आश्चर्यं च दृष्टवान्।