२ एस्द्राः
1:1 द्वितीयं पुस्तकं एस्द्रा भविष्यद्वादिना, सरायस्य पुत्रस्य, पुत्रस्य
अजरियासः हेल्कियासस्य पुत्रः सदमियासस्य पुत्रः सादोकस्य सौः, द
अचितोबस्य पुत्रः, २.
१:२ अचियापुत्रः फिनेसपुत्रः हेलीपुत्रः पुत्रः
अमरियाः अजीई पुत्रः, मरीमोथस्य पुत्रः, अन् पुत्रः सः अवदत्
बोरिथस्य अबिसेइपुत्रस्य फिनीसस्य पुत्रस्य
एलिजार्, ९.
1:3 लेवीगोत्रस्य हारूनस्य पुत्रः; यत् देशे बद्धम् आसीत्
मादीजनाः, फारसीराजस्य आर्टेक्सर्क्सस्य शासनकाले।
1:4 तदा भगवतः वचनं मम समीपम् आगतं यत्।
1:5 गत्वा मम जनान् तेषां पापकर्माणि, तेषां बालकान् च दर्शयतु
तेषां दुष्कृतं यत् ते मम विरुद्धं कृतवन्तः; यथा ते कथयन्तु
तेषां बालकानां बालकाः : १.
१:६ यतः तेषां पितृणां पापानि तेषु वर्धन्ते, यतः तेषां सन्ति
मां विस्मृत्य परदेशेभ्यः अर्पितवन्तः।
1:7 किं अहमपि नास्मि यः तान् मिस्रदेशात् बहिः आनयत्
बन्धनगृहम्? किन्तु ते मां क्रोधं कृत्वा मम अवहेलनं कृतवन्तः
परामर्शं ददाति।
1:8 तदा त्वं तव शिरस्य केशान् अपकृष्य तेषु सर्वं दुष्टं क्षिप।
ते मम नियमस्य आज्ञापालनं न कृतवन्तः, किन्तु तत् विद्रोही अस्ति
जनाः।
1:9 येषु मया एतावत् हितं कृतम्, तान् कदाकालं यावत् अहं त्यक्ष्यामि?
1:10 तेषां कृते बहवः राजानः मया नष्टाः; फारो भृत्यैः सह
तस्य च सर्वा शक्तिः मया प्रहृता।
1:11 मया तेषां पुरतः सर्वाणि राष्ट्राणि नष्टानि, पूर्वदिशि च मया नष्टानि
सोरस्य सिदोनस्य च प्रान्तद्वयस्य जनान् विकीर्णवान्, अस्ति च
तेषां शत्रून् सर्वान् हतान्।
1:12 अतः त्वं तान् वद, एवं वदति प्रभुः।
1:13 अहं त्वां समुद्रेण नीत्वा आदौ विशालं सुरक्षितं च दत्तवान्
प्रसंग; अहं भवद्भ्यः मूसां नेतारं, हारूनं च याजकत्वेन दत्तवान्।
1:14 अहं भवद्भ्यः अग्निस्तम्भे प्रकाशं दत्तवान्, महत् आश्चर्यं च कृतवान्
युष्माकं मध्ये; तथापि यूयं मां विस्मृतवन्तः इति प्रभुः वदति।
1:15 इति सर्वशक्तिमान् प्रभुः वदति, बटेराः युष्माकं कृते चिह्नरूपेण आसन्; अहं दत्तवान्
यूयं स्वरक्षार्थं तंबूः, तथापि यूयं तत्र गुञ्जितवन्तः।
1:16 न च मम नाम्ना भवतः शत्रुविनाशाय विजयं प्राप्तवान्, किन्तु...
अद्यपर्यन्तं यूयं गुञ्जन्ति।
१:१७ मया भवतः कृते कृताः लाभाः कुत्र सन्ति? यदा यूयं क्षुधार्ताः आसन् तथा च
प्रान्तरे तृषिताः, किं यूयं मां न आक्रोशितवन्तः।
1:18 कथयन् त्वया अस्मान् वधार्थं किमर्थम् अस्मिन् प्रान्तरे नीतवान्? तस्य आसीत्
अस्मिन् मृत्योः अपेक्षया मिस्रदेशस्य सेवां कृत्वा अस्माकं कृते श्रेयस्करम् अभवत्
प्रान्तरम् ।
1:19 तदा अहं भवतः शोकं प्रति दयां कृत्वा भवद्भ्यः मन्नं खादितुम् अददात्। तथा यूयं
स्वर्गदूतानां रोटिकां खादितवान् एव।
1:20 यदा यूयं तृषिताः आसन् तदा अहं शिलाम् न विच्छिद्य जलं बहिः प्रवहति स्म
भवतः पूरणाय? उष्णाय अहं त्वां वृक्षपत्रैः आवृतवान्।
1:21 अहं युष्माकं मध्ये फलप्रदं भूमिं विभज्य कनानीजनानाम् बहिः निष्कासनं कृतवान्, तेषां...
युष्माकं पुरतः फरेजीः पलिष्टिनः च किं अधिकं करिष्यामि
तुभ्यं? इति भगवान् वदति।
1:22 एवम् वदति सर्वशक्तिमान् यदा यूयं प्रान्तरे आसन्, तदा...
अमोरीनां नदी तृष्णां कृत्वा मम नाम निन्दन्।
1:23 अहं भवद्भ्यः निन्दायाः कृते अग्निः न दत्तवान्, अपितु जले वृक्षं क्षिप्तवान्।
नदीं च मधुरं कृतवान्।
१:२४ अहं त्वां किं करिष्यामि याकूब? त्वं यहूदा मम आज्ञापालनं न करिष्यसि
अन्यराष्ट्रेषु मां प्रेषयिष्यति, तेभ्यः च मम नाम दास्यामि, तत्
ते मम विधानं पालयितुम् अर्हन्ति।
1:25 यूयं मां त्यक्त्वा अहं युष्मान् अपि त्यक्ष्यामि; यदा यूयं मां कामयथ
भवद्भ्यः अनुग्रहं कर्तुं अहं भवद्भ्यः दयां न करिष्यामि।
1:26 यदा यदा यूयं मां आह्वयन्ति तदा अहं युष्मान् न श्रोष्यामि, यतः युष्माकं कृते अस्ति
रक्तेन हस्तौ दूषिताः, पादाः च शीघ्रं कुर्वन्ति
नृशंसहत्या ।
1:27 युष्माकं मां यथा त्यक्तवान् तथा न, अपितु स्वस्वमेव इति प्रभुः वदति।
1:28 इति सर्वशक्तिमान् प्रभुः कथयति, किं मया भवन्तं तस्य पिता इव न प्रार्थितः
पुत्राः, यथा माता कन्याः, स्तनधारी च तस्याः बालकाः।
1:29 यत् यूयं मम प्रजाः भवेयुः, अहं च युष्माकं परमेश्वरः भवेयम्; यत् यूयं भवेयुः
मम बालकाः, अहं च भवतः पिता भवितुम् अर्हति?
1:30 अहं युष्मान् सङ्गृहीतवान् यथा कुक्कुटः तस्याः अधः कुक्कुटान् सङ्गृह्णाति
पक्षाः, किन्तु अधुना अहं युष्मान् किं करिष्यामि? अहं त्वां मम बहिः निष्कासयिष्यामि
मुखं।
1:31 यदा यूयं मम कृते अर्पयथ तदा अहं भवद्भ्यः मुखं निवर्तयिष्यामि, भवतः गम्भीरस्य कृते
पर्वदिनानि, अमावस्याः, तव खतनाः च मया त्यक्ताः।
1:32 मया युष्माकं प्रति मम दासाः भविष्यद्वादिनाः प्रेषिताः, ये यूयं गृहीत्वा हताः।
तेषां शरीराणि च विदीर्णानि, येषां रक्तं भवतः कृते प्रार्थयिष्यामि
हस्तौ इति भगवान् वदति।
1:33 एवम् वदति सर्वशक्तिमान् भगवता भवतः गृहं निर्जनम् अस्ति, अहं त्वां क्षिपामि
बहिः यथा वायुः कूपं करोति।
1:34 भवतः बालकाः च न फलं प्राप्नुयुः; ते हि मम अवज्ञां कृतवन्तः
आज्ञां कृत्वा मम पुरतः दुष्टं कार्यं कृतवान्।
1:35 अहं भवतः गृहाणि आगमिष्यमाणेभ्यः प्रजाभ्यः दास्यामि; यस्य न भवति
श्रुतवान् तथापि मां विश्वासं करिष्यति; यस्मै मया अद्यापि न चिह्नानि दर्शितानि
ते मया आज्ञापितं तत् करिष्यन्ति।
1:36 ते भविष्यद्वादिनाम् न दृष्टवन्तः, तथापि ते स्वपापान् आह्वयिष्यन्ति
स्मरणं कृत्वा तान् स्वीकुर्वन्तु।
1:37 आगमिष्यमाणानां जनानां अनुग्रहस्य साक्षी गृह्णामि, येषां लघुजनाः
आनन्देन आनन्दं कुरुत, यद्यपि ते मां शरीरचक्षुषा न दृष्टवन्तः।
तथापि आत्मानं ते मया यत् वदामि तत् विश्वासयन्ति।
1:38 अधुना च भ्रातः पश्य किम् महिमा; ये च जनाः आगच्छन्ति तान् पश्यन्तु
पूर्वम् : १.
1:39 यस्मै अहं अब्राहमं, इसहाकं, याकूबं च, ओसियास् च नेतारं दास्यामि।
आमोसः, मीकियाः, योएलः, अब्दियाः, योनाः च।
१:४० नहुमः, अबाकुकः, सोफोनियाः, अग्गेयस्, जकर्याहः, मलाकी च इति
भगवतः दूतः अपि उच्यते।