२ कोरिन्थियों
१३:१ एतत् तृतीयवारं भवतः समीपम् आगच्छामि। द्वयोः त्रयोः वा मुखे
साक्षिणः प्रत्येकं वचनं स्थापितं भविष्यति।
13:2 अहं भवद्भ्यः पूर्वं कथितवान्, भविष्यामि च उपस्थितः इव द्वितीयः
कालः; अधुना अनुपस्थितः सन् ताभ्यां लिखामि ये पुरा पापं कृतवन्तः।
अन्येभ्यः सर्वेभ्यः च यत् अहं पुनः आगच्छामि तर्हि अहं न क्षमिष्यामि।
13:3 यतः यूयं मयि ख्रीष्टस्य वचनस्य प्रमाणं अन्विष्यथ, यत् युष्माकं कृते न भवति
दुर्बलः, किन्तु त्वयि पराक्रमी अस्ति।
13:4 यद्यपि सः दुर्बलतायाः कारणात् क्रूसे क्रूसे स्थापितः, तथापि सः सामर्थ्येन जीवति
ईश्वरस्य । वयं हि तस्मिन् दुर्बलाः स्मः, किन्तु तस्य सह जीविष्यामः
भवतः प्रति ईश्वरस्य शक्तिः।
13:5 भवन्तः विश्वासे सन्ति वा इति स्वं परीक्ष्यताम्। स्वात्मानं सिद्धयतु।
युष्माकं विना येशुमसीहः युष्माकं मध्ये कथं वर्तते इति यूयं स्वात्मानं न जानथ
निन्दिताः भवन्तु?
13:6 किन्तु यूयं ज्ञास्यथ यत् वयं निन्दिताः न स्मः।
13:7 अधुना अहं परमेश्वरं प्रार्थयामि यत् यूयं दुष्टं न कुर्वन्तु; न तु वयं प्रादुर्भवेम इति
अनुमोदिताः, किन्तु यूयं यत् प्रामाणिकं तत् कुर्वन्तु, यद्यपि वयं यथा
निन्दति।
13:8 यतः वयं सत्यस्य विरुद्धं किमपि कर्तुं न शक्नुमः, किन्तु सत्यस्य कृते।
13:9 यतः वयं यदा दुर्बलाः भवेम, यूयं च बलवन्तः सन्तः वयं प्रसन्नाः भवेम
इच्छा, भवतः सिद्धिः अपि।
13:10 अतः अहं अनुपस्थितः सन् एतानि लिखामि, मा भूत् उपस्थितः सन् इति लिखामि
भगवता यत् सामर्थ्यं दत्तं तदनुसारं तीक्ष्णतां प्रयोजयन्तु
संस्कारः, न च विनाशाय।
१३:११ अन्ते भ्रातरः, विदां कुर्वन्तु। सिद्धः भव, सुसन्धानं भवतु, एकस्य भव
मनः, शान्तिपूर्वकं जीवतु; प्रेमशान्तिकरः परमेश् वरः युष् माभिः सह भविष्यति।
13:12 पवित्रचुम्बनेन परस्परं अभिवादनं कुर्वन्तु।
13:13 सर्वे साधवः भवन्तं नमस्कारं कुर्वन्ति।
13:14 प्रभुना येशुमसीहस्य अनुग्रहः, परमेश्वरस्य प्रेम च, तस्य...
पवित्रात्मनः साझेदारी, भवतां सर्वेषां सह भवतु। आमेन् ।