२ कोरिन्थियों
१२:१ मम महिमा न युक्तं न संशयः । अहं दर्शनानि आगमिष्यामि
भगवतः प्रकाशनानि च।
12:2 अहं चतुर्दशवर्षेभ्यः पूर्वं ख्रीष्टे कञ्चन पुरुषं ज्ञातवान्, (शरीरे वा, अहं...
न वक्तुं शक्नोति; शरीरात् बहिः वा, अहं वक्तुं न शक्नोमि, ईश्वरः जानाति;)
तादृशः तृतीयस्वर्गपर्यन्तं गृहीतः।
12:3 अहं च तादृशं पुरुषं ज्ञातवान्, (शरीरे वा शरीरात् बहिः वा, अहं
न वक्तुं शक्नोति: ईश्वरः जानाति;)
12:4 कथं सः स्वर्गे नीतः, अवाच्यवचनं च श्रुतवान्।
यत् पुरुषस्य उच्चारणं न युक्तम्।
12:5 तादृशस्य अहं गौरवं करिष्यामि, तथापि अहं स्वस्य गौरवं न करिष्यामि, किन्तु मम गौरवं करिष्यामि
दुर्बलताः ।
12:6 यद्यपि अहं गौरवं कर्तुम् इच्छामि तथापि अहं मूर्खः न भविष्यामि। अहं हि करिष्यामि
सत्यं वद, इदानीं तु अहं क्षमामि, मा भूत् कश्चित् मां उपरि चिन्तयति
यत् मां पश्यति, यत् वा मां शृणोति।
12:7 यथा च अहं प्रचुरतायां परिमाणात् अधिकं उन्नतिं न प्राप्नुयाम्
प्रकाशनानि, तत्र मम मांसे कण्टकः दूतः दत्तः
शैतानस्य मां प्रहारं कर्तुं, मा भूत् अहं परिमाणात् अपि उच्चः न भवेयम्।
12:8 एतदर्थं मया भगवन्तं त्रिवारं प्रार्थितं यत् एतत् मम दूरं गच्छेत्।
12:9 सः मां अवदत्, मम अनुग्रहः भवतः कृते पर्याप्तः, यतः मम बलम् अस्ति
दुर्बलतायां सिद्धं कृतम्। अतः अहं अत्यन्तं हर्षेण गौरवं करिष्यामि
मम दुर्बलताः, येन ख्रीष्टस्य सामर्थ्यं मयि तिष्ठति।
12:10 अतः अहं दुर्बलतासु, निन्दासु, आवश्यकतासु च प्रीयते।
ख्रीष्टस्य कृते उत्पीडनेषु, दुःखेषु च, यतः अहं दुर्बलः सन्
तदा अहं बलवान् अस्मि।
12:11 अहं महिमायां मूर्खः अभवम्; यूयं मां बाध्यं कृतवन्तः, यतः मया कर्तव्यम्।”
भवद्भिः प्रशंसिताः, यतः अहं किमपि मुख्यस्य पृष्ठतः नास्मि
प्रेरिताः, यद्यपि अहं किमपि न अस्मि।
12:12 सत्यं युष्माकं मध्ये सर्वेषां धैर्येण प्रेरितस्य चिह्नानि कृतानि आसन्
चिह्नानि च आश्चर्यं च पराक्रमं च।
12:13 यतो युष्माकं अन्यमण्डलीभ्यः नीचाः आसन्, यदि एतत् न भवति, तत्र किं भवति
यत् अहं स्वयमेव भवतः भारः नासीत्? एतत् अपराधं क्षमस्व।
12:14 पश्यन्तु, तृतीयवारं अहं भवतः समीपम् आगन्तुं सज्जः अस्मि; अहं च न भविष्यामि
भवतः कृते भारः, यतः अहं भवतः न अन्वेषयामि, किन्तु भवतः, यतः बालकानां अर्हता
न तु मातापितृणां कृते स्थापनार्थं, अपितु मातापितरौ बालकानां कृते।
12:15 अहं च भवतः कृते अतीव हर्षेण व्यययिष्यामि व्यययिष्यामि च; यद्यपि अधिकम्
प्रचुररूपेण अहं त्वां प्रेम करोमि, तावत् न्यूनं प्रियः भवेयम्।
12:16 किन्तु तथापि अहं भवतः भारं न कृतवान् तथापि धूर्तः सन् अहं गृहीतवान्
त्वं कपटेन।
12:17 ये मया युष्माकं समीपं प्रेषितवन्तः तेषु केनचित् मया युष्माकं लाभः कृतः वा?
12:18 अहं तीतुसः इष्टवान्, तस्य सह भ्रातरं प्रेषितवान्। किं तीतुसः लाभं कृतवान्
त्वम्u200c? वयं समानभावेन न चलितवन्तः? गतवन्तः वयं न समानपदेषु?
12:19 पुनः यूयं मन्यन्ते यत् वयं युष्माकं कृते क्षमायाचयामः? वयं परमेश्वरस्य समक्षं वदामः
ख्रीष्टे तु वयं सर्व्वं प्रिया, युष्माकं संस्कारार्थं कुर्मः।
12:20 अहं भयभीतः अस्मि यत् आगत्य भवन्तं यथा इच्छामि तथा न प्राप्स्यामि, तथा च
यथा युष्मान् न इच्छसि, अहं युष्माकं समक्षं प्राप्स्यामि, मा भूत्।”
विवादाः, ईर्ष्याः, कोपाः, कलहाः, पश्चात्तापाः, कुहूः, शोफाः,
कोलाहलाः : १.
12:21 यथा अहं पुनः आगच्छामि तदा मम परमेश्वरः मां युष्माकं मध्ये विनययिष्यति, अहं च
ये बहवः पूर्वमेव पापं कृतवन्तः, पश्चात्तापं न कृतवन्तः, ते बहवः शोचयिष्यन्ति
अशुद्धं व्यभिचारं कामं च यत् तेषां वर्तते
समर्पित।