२ कोरिन्थियों
11:1 ईश्वरस्य इच्छा अस्ति यत् यूयं मम मूर्खतायां किञ्चित् मां सहितुं शक्नुवन्ति, खलु सहन्ते
मया सह ।
11:2 अहं युष्माकं प्रति ईश्वरीय ईर्ष्यापूर्वकं ईर्ष्याम् अनुभवामि, यतः मया भवतः विवाहः कृतः
एकं पतिं प्रति, यत् अहं युष्मान् ख्रीष्टस्य समक्षं पतिव्रता कुमारी इव उपस्थापयामि।
11:3 किन्तु अहं भयभीतः अस्मि यत् यथा सर्पः स्वस्य माध्यमेन हव्वाम् प्रलोभितवान्
सूक्ष्मता, अतः भवतः मनः सरलतायाः अर्थात् दूषितं भवेत्
ख्रीष्टे।
11:4 यतः यदि आगच्छति सः अन्यं येशुं प्रचारयति, यः अस्माकं नास्ति
प्रचारितं वा यदि यूयं अन्यं आत्मानं प्राप्नुथ, यत् यूयं न प्राप्नुथ,
अन्यं वा सुसमाचारं यत् यूयं न स्वीकृतवन्तः, तत् यूयं सम्यक् सहितुं शक्नुथ
तस्य।
11:5 अहं मन्ये अहं प्रधानप्रेरितानां किञ्चित् पृष्ठतः नासीत्।
11:6 किन्तु अहं वाक्ये असभ्योऽस्मि, तथापि ज्ञाने न; किन्तु वयं गताः
सर्वेषु विषयेषु युष्माकं मध्ये सम्यक् प्रकटितम्।
11:7 किं मया अपराधः कृतः यत् यूयं उच्चारिताः भवेयुः?
यतः अहं युष्माकं समक्षं परमेश् वरस् य सुसमाचारं स्वतन्त्रतया प्रचारितवान्?
11:8 अहं भवतः सेवां कर्तुं अन्यमण्डलीनां वेतनं गृहीत्वा लुण्ठितवान्।
11:9 यदा अहं भवद्भिः सह उपस्थितः अभवम्, तदा अहं कस्मैचित् प्रति आरोपितः नासीत्।
यतः मकिदुनियादेशात् आगताः भ्रातरः मम अभावः आसीत्
supplied: सर्वेषु च अहं भारं न धारितवान्
युष्मान् प्रति, अहं च आत्मानं रक्षिष्यामि।
11:10 यथा ख्रीष्टस्य सत्यं मयि वर्तते, तथैव कोऽपि मां एतत् गर्वं न निवारयिष्यति
अचायप्रदेशेषु ।
११ - ११ - कस्मात् । यतः अहं भवन्तं न प्रेम करोमि? ईश्वरः जानाति।
11:12 किन्तु अहं यत् करोमि तत् करिष्यामि, येन तेभ्यः अवसरं छिन्दामि
ये निमित्तं इच्छन्ति; येन ते गौरवं कुर्वन्ति, ते अपि प्राप्नुयुः
यथा वयं।
11:13 एतादृशाः हि मिथ्याप्रेरिताः, वञ्चकाः कार्यकर्तारः, आत्मनः परिवर्तनं कुर्वन्तः
ख्रीष्टस्य प्रेरितानां मध्ये।
११:१४ न च आश्चर्यम्; यतः शैतानः स्वयं प्रकाशदूतरूपेण परिणमति।
११ - १५ - तस्मात् न महत् वस्तु यदि तस्य मन्त्रिणः अपि यथा परिणमन्ति
धर्मस्य मन्त्रिणः; यस्यान्तः तेषां यथानुसारं भविष्यति
कार्यं करोति ।
11:16 अहं पुनः वदामि, मा मां मूर्खं न मन्यताम्; यदि अन्यथा तथापि मूर्खवत्
मां गृहाण, यथा अहं किञ्चित् गर्वं करोमि।
11:17 यत् अहं वदामि, तत् न भगवतः अनुसृत्य वदामि, अपितु इव वदामि
मूर्खतापूर्वकम् अस्मिन् डींगमाश्रमे।
11:18 अनेके मांसस्य अनुसरणं कुर्वन्ति इति दृष्ट्वा अहम् अपि गौरवं करिष्यामि।
11:19 यूयं हि बुद्धिमान् सन् मूर्खान् हर्षेण दुःखं प्राप्नुथ।
11:20 यतो यूयं दुःखं प्राप्नुथ, यदि कश्चित् युष्मान् दासतां नयति, यदि कश्चित् युष्मान् भक्षयति, यदि...
मनुष्यः त्वां गृह्णाति, यदि मनुष्यः आत्मानं उन्नयति, यदि मनुष्यः त्वां प्रहरति
मुखं।
11:21 अहं निन्दायाः विषये इव वदामि, यथा वयं दुर्बलाः आसन्। तथापि
यस्मिन् कश्चित् साहसी भवति, अहं मूर्खतापूर्वकं वदामि, अहम् अपि साहसी अस्मि।
११:२२ किं ते इब्रानीजनाः सन्ति ? तथा अहमपि।किं ते इस्राएलीयाः सन्ति? तथा अहम्।किं ते
अब्राहमस्य वंशजः? तथा अहम्।
११:२३ किं ते ख्रीष्टस्य सेवकाः सन्ति? (अहं मूर्खः वदामि) अहं अधिकः; श्रमेषु
अधिकं प्रचुरं, मापात् उपरि पट्टिकासु, कारागारेषु अधिकवारं, इ
मृत्युः प्रायः ।
11:24 यहूदीनां पञ्चवारं मया एकं विहाय चत्वारिंशत् पट्टिकाः प्राप्ताः।
11:25 त्रिवारं दण्डैः ताडितः, एकदा शिलापातः, त्रिवारं दुःखं प्राप्नोमि
पोतविध्वंसः, एकरात्रं दिवसं च अहं गहने अभवम्;
11:26 यात्रासु बहुधा जलविपदेषु लुटेरविपदेषु इ
विपत्तौ मम स्वदेशवासिना, विपत्तौ पाषण्डिभिः, विपत्तौ
नगरं प्रान्तरे विपदेषु समुद्रे विपदेषु विपदेषु
मिथ्याभ्रातृणां मध्ये;
11:27 श्रान्तेषु दुःखेषु च बहुधा प्रेक्षणेषु क्षुधापिपासासु च ।
उपवासेषु बहुधा शीते नग्नतायां च।
11:28 बहिः यत् किमपि मम उपरि नित्यं आगच्छति।
सर्वेषां चर्चानाम् परिचर्या।
११ - २९ कः दुर्बलः अहं च न दुर्बलः ? कः अपहतः, अहं च न दहति?
11:30 यदि मम महिमा आवश्यकी अस्ति तर्हि अहं मम विषये गौरवं करिष्यामि
दुर्बलताः ।
11:31 अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः पिता च, यस्य कृते धन्यः अस्ति
नित्यं जानाति यत् अहं न मृषा वदामि।
११:३२ दमिश्के अरेतासस्य अधीनस्थः राज्यपालः नगरं रक्षति स्म
दमास्किनः सैन्यदलेन सह, मां ग्रहीतुं इच्छुकः।
11:33 अहं टोपले खिडकीद्वारा भित्तिपार्श्वे अवतारितः सन् पलायितवान्
तस्य हस्तौ ।