२ कोरिन्थियों
९:१ साधुसेवाविषये हि मम कृते अनावश्यकम्
भवद्भ्यः लिखितुं : १.
9:2 यतः अहं भवतः मनसः अग्रेसरतां जानामि, यस्मात् कारणात् अहं भवतः विषये गर्वं करोमि
मकिदुनियादेशस्य जनाः, यत् अचायः वर्षपूर्वं सज्जः आसीत्; भवतः उत्साहः च अस्ति
अतीव बहूनि प्रेरितवान्।
9:3 तथापि मया भ्रातरः प्रेषिताः, येन भवतः विषये अस्माकं गर्वः व्यर्थः न भवेत्
अस्मिन् पक्षे; यथा मया उक्तं तथा यूयं सज्जाः भवेयुः।
9:4 यथा मकिदुनियादेशीयाः मया सह आगत्य भवन्तं असज्जं प्राप्नुयुः।
वयं (यत् न वदामः, यूयं) अस्मिन् एव विश्वासे लज्जितव्याः
डींगं मारयन् ।
9:5 अतः अहं भ्रातृभ्यः आग्रहं कर्तुं आवश्यकं मन्ये यत् ते इच्छन्ति
अग्रे गत्वा युष्माकं समीपं गच्छ, यत् युष्माकं वरदानं प्राप्नुवन्, तत् पूर्वं कल्पयतु।”
पूर्वं लक्षयतु, यत् स एव सज्जः भवेत्, उपहाररूपेण, तथा च
न तु लोभस्य यथा।
9:6 किन्तु एतत् वदामि, यः अल्पं वपयति सः अल्पं च लप्स्यते। तथा
यः प्रचुरं वपयति सः प्रचुरं अपि लप्स्यते।
9:7 प्रत्येकं मनुष्यः यथा हृदये इच्छति तथा ददातु। नहि
अनिच्छया, आवश्यकतावशात् वा, यतः परमेश् वरः प्रसन्नदातृं प्रेम्णा पश्यति।
9:8 परमेश्वरः युष्माकं प्रति सर्वानुग्रहं प्रचुरं कर्तुं समर्थः अस्ति; यत् यूयं, सर्वदा
सर्व्वेषु सर्वेषु पर्याप्तं भवन्तु, सर्व्वसु कार्येषु प्रचुरं भवतु।
९:९ (यथा लिखितम् अस्ति, सः विकीर्णः अभवत्, सः निर्धनानाम् कृते दत्तवान्।
तस्य धर्मः अनन्तकालं यावत् तिष्ठति।
9:10 यः बीजं सेवते सः भवतः कृते रोटिकां सेवते
अन्नं वपितं बीजं प्रवर्धय फलं वर्धय
धर्मः;)
9:11 सर्व्वसमृद्धः सन् सर्वविपुलतां यत् जनयति
अस्माकं माध्यमेन परमेश्वराय धन्यवादं दत्तवान्।
9:12 अस्याः सेवायाः प्रशासनेन न केवलं अभावस्य पूर्तिः भवति
सन्ताः, किन्तु परमेश्वराय बहुभिः धन्यवादैः अपि प्रचुराः सन्ति;
9:13 यदा तु अस्य सेवकायाः प्रयोगेन भवतः कृते ईश्वरस्य महिमाम् कुर्वन्ति
ख्रीष्टस्य सुसमाचारस्य अधीनतां स्वीकृतवन्तः, युष्माकं उदाराय च
तेभ्यः सर्वेभ्यः मनुष्येभ्यः च वितरणं भवतु;
9:14 तेषां भवद्भ्यः प्रार्थनेन च ये भवद्भ्यः अतिशयेन पश्चात्तापं कुर्वन्ति
त्वयि ईश्वरस्य अनुग्रहः।
9:15 ईश्वरस्य अकथनीयदानस्य कृते धन्यवादः भवतु।