२ कोरिन्थियों
8:1 अपि च, भ्रातरः, वयं युष्मान् ईश्वरस्य अनुग्रहस्य विषये ज्ञापयामः
मैसिडोनियादेशस्य चर्चाः;
8:2 कथं यत् महता क्लेशपरीक्षायां तेषां आनन्दस्य प्रचुरता च
तेषां गहनं दारिद्र्यं तेषां उदारतायाः धनं यावत् प्रचुरम् आसीत्।
8:3 यतः तेषां सामर्थ्यस्य साक्ष्यं ददामि, आम्, तेषां सामर्थ्यात् परं च आसन्
आत्मनः इच्छुकाः;
8:4 अस्मान् बहु आग्रहेण प्रार्थयन् यत् वयं दानं प्राप्नुमः, गृह्णीमः च
अस्माकं उपरि सन्तसेवाया: सहभागिता।
8:5 एतत् च ते अस्माभिः यथा आशासितम् तथा न कृतवन्तः, अपितु प्रथमं स्वात्मानं दत्तवन्तः
प्रभुः, परमेश् वरस् य इच्छया अस् माकं च।
8:6 यथा वयं तीतुसः इष्टवन्तः यत् सः यथा आरब्धवान्, तथैव सः अपि इच्छति
त्वयि अपि तदेव प्रसादं समाप्तं कुरुत।
8:7 अतः यथा यूयं सर्वेषु विषयेषु, विश्वासे, वचने,...
ज्ञानं सर्वप्रयत्नेन अस्मासु प्रेम्णा च पश्यन्तु यत् यूयं
अस्मिन् प्रसादे अपि प्रचुराः सन्ति।
8:8 अहं न आज्ञानुसारं वदामि, अपितु अग्रेसरतायाः निमित्तं वदामि
अन्येषां, भवतः प्रेमस्य निष्कपटतां च सिद्धयितुं।
8:9 यतः अस्माकं प्रभुः येशुमसीहस्य अनुग्रहं यूयं जानन्ति यत् सः यद्यपि आसीत्
धनिकः, तथापि युष्माकं कृते सः दरिद्रः अभवत्, येन यूयं तस्य दारिद्र्येण
धनिकः भवेत्।
8:10 अत्र च मम उपदेशं ददामि, यतः युष्माकं कृते एतत् हितकरम् अस्ति
पूर्वं आरब्धम्, न केवलं कर्तुं, अपितु एकवर्षपूर्वं अग्रे भवितुं अपि।
8:11 अतः इदानीं तस्य करणं कुरु; यत् यथा सज्जता आसीत्
इच्छा, अतः भवतः यत् अस्ति तस्मात् अपि प्रदर्शनं भवेत्।
८ - १२ - यदि हि प्रथमं इच्छुकं मनः स्यात् तदनुसारेण स्वीक्रियते क
मनुष्यस्य अस्ति, न च यथा तस्य नास्ति।
8:13 न हि मम अभिप्रायः यत् अन्ये मनुष्याः शिथिलाः भवेयुः, यूयं च भारं भवन्तु।
8:14 किन्तु समताद्वारा इदानीं भवतः प्रचुरता आपूर्तिः भवेत्
तेषां अभावस्य कारणात् तेषां प्रचुरता अपि भवतः अभावस्य पूर्तिः भवेत्।
यथा समता स्यात्- १.
8:15 यथा लिखितम्, “यः बहु सङ्गृहीतवान्, तस्य किमपि न समाप्तम्; स च
यत् अल्पं सङ्गृहीतम् आसीत् तस्य अभावः नासीत्।
8:16 किन्तु ईश्वरस्य धन्यवादः यः तस्य हृदये अपि तथैव गम्भीरं चिन्तनं कृतवान्
भवतः कृते तीतुसः।
8:17 खलु हि सः उपदेशं स्वीकृतवान्; किन्तु अधिकं अग्रे स्थित्वा, तस्य
स्वेच्छया सः युष्माकं समीपं गतः।
8:18 वयं तेन सह भ्रातरं प्रेषितवन्तः, यस्य स्तुतिः सुसमाचारग्रन्थे अस्ति
सर्वेषु मण्डपेषु;
8:19 न केवलं तत्, अपितु यः कलीसियाभ्यः अपि यात्रां कर्तुं चयनितः आसीत्
अस्माभिः सह एतेन प्रसादेन, या अस्माभिः महिमा कृते प्रदत्तः
स एव प्रभुः, तव सज्जचित्तस्य च घोषणा।
8:20 एतत् परिहृत्य यत् अस्मिन् प्रचुरतायां कोऽपि अस्मान् दोषं न दास्यति
अस्माभिः प्रशासितम् : १.
8:21 न केवलं भगवतः दृष्टौ, अपितु प्रामाणिकवस्तूनि प्रबन्धयन्
मनुष्याणां दृष्टौ ।
8:22 वयं च तेषां सह अस्माकं भ्रातरं प्रेषितवन्तः, यम् अस्माभिः बहुधा प्रमाणितम्
बहुषु प्रयत्नशीलः, अधुना तु बहु प्रयत्नशीलः, महान् उपरि
विश्वासः यः मम भवतः उपरि अस्ति।
8:23 यदि कश्चित् तीतुसं पृच्छति वा सः मम सहचरः सहसहायकः च अस्ति
युष्माकं विषये, अस्माकम् भ्रातरः वा दूताः सन्ति
मण्डपानां मसीहस्य महिमा च।
8:24 अतः यूयं तेभ्यः मण्डपानां च समक्षं भवतः प्रमाणं दर्शयतु
प्रेम, भवतः कृते अस्माकं डींगं च।