२ कोरिन्थियों
7:1 अतः एतानि प्रतिज्ञानि प्रियाः शुचिं कुर्मः
मांसात्मनः सर्वेभ्यः मलिनताभ्यः स्वं सिद्धं कुर्वन्तः
ईश्वरस्य भये पवित्रता।
७:२ अस्मान् गृहाण; वयं न कश्चित् मनुष्यम् अन्यायं कृतवन्तः, न कश्चित् मनुष्यम् अपि दूषितवन्तः, अस्माभिः न कृतं
वञ्चितवान् न मनुष्यम्।
7:3 अहं युष्मान् निन्दितुं न वदामि, यतः पूर्वं मया उक्तं यत् यूयं अन्तः सन्ति
अस्माकं हृदयं भवद्भिः सह मृत्यवे जीवितुं च।
7:4 भवतः प्रति मम साहसं महत्, भवतः महिमा महती अस्ति।
अहं सान्त्वनापूर्णः अस्मि, अस्माकं सर्वेषु क्लेशेषु अहं अतिप्रसन्नः अस्मि।
7:5 यतः वयं मकिदुनियादेशम् आगताः तदा अस्माकं शरीरे विश्रामः नासीत्, किन्तु वयं विश्रामं प्राप्नुमः
सर्वतः व्याकुलाः आसन्; बहिः युद्धानि आसन्, अन्तः भयानि आसन्।
7:6 तथापि यः परमेश्वरः पतितानां सान्त्वनं करोति सः अस्मान् सान्त्वितवान्
तीतुसस्य आगमनेन;
7:7 न तु केवलं तस्य आगमनेन, किन्तु येन सान्त्वनेन सः आसीत्
त्वयि सान्त्वितः यदा सः अस्मान् तव गम्भीरं कामं, तव शोकं च अवदत्।
मम प्रति तव उग्रं मनः; यथा अहं अधिकं आनन्दितः अभवम्।
7:8 यद्यपि मया भवन्तं पत्रेण दुःखितं तथापि अहं पश्चात्तापं न करोमि, यद्यपि अहं पश्चात्तापं करोमि
पश्चात्तापं कुरुत, यतः अहं पश्यामि यत् एतदेव पत्रेण युष्माकं दुःखं कृतम्
ऋतुकालं यावत् एव आसन्।
7:9 इदानीं अहं हर्षितः अस्मि, न तु युष्माकं दुःखितं, अपितु भवन्तः दुःखिताः इति
पश्चात्तापं कुरुत, यतः यूयं परमेश् वरस् य प्रकारेण दुःखिताः अभवन्
अस्माभिः किमपि न क्षतिं प्राप्नुवन्तु।
7:10 यतः ईश्वरीयदुःखः पश्चात्तापं मोक्षं जनयति येन पश्चात्तापः न करणीयः।
किन्तु जगतः दुःखं मृत्युं जनयति।
7:11 एतदेव पश्यत यत् यूयं ईश्वरीयप्रकारेण दुःखिताः।
किं सावधानतां युष्मासु अकरोत्, आम्, किं स्वतः शुद्धिः।
आम्, किं क्रोधः, आम्, किं भयम्, आम्, किं प्रचण्डा इच्छा, आम्,
किं उत्साहः, आम्, किं प्रतिशोधः! सर्वेषु विषयेषु यूयं स्वयमेव अनुमोदिताः
अस्मिन् विषये स्पष्टं भवितुं।
7:12 अतः अहं युष्माकं कृते लिखितवान् अपि तस्य कारणात् न कृतवान्
दुष्कृतं कृतवान्, न च तस्य कारणात् यत् दुष्कृतं दुःखं प्राप्नोत्, किन्तु अस्माकं परिचर्या इति
यतः यूयं परमेश् वरस् य समक्षे युष् माकं समक्षं प्रकटिताः भवेयुः।
7:13 अतः वयं भवतः सान्त्वनेन सान्त्विताः अभवम, आम्, अत्यन्तं च
तीतुसस्य आनन्देन वयं अधिकं आनन्दितवन्तः यतः तस्य आत्मा स्फूर्तिमानः अभवत्
यूयं सर्वे।
7:14 यतः मया तस्य समक्षं युष्माकं विषये किमपि गर्वः कृतः तर्हि अहं न लज्जितः। किन्तु यथा
वयं युष्माकं प्रति सर्वं सत्यं वदामः, तथैव अस्माकं डींगं मया कृतं
तीतुसस्य पूर्वं, सत्यं लभ्यते।
7:15 तस्य च अन्तः स्नेहः युष्माकं प्रति अधिकः भवति, यदा सः
स्मरति युष्माकं सर्वेषां आज्ञापालनं कथं भयेन वेपमानेन च
तं स्वीकृतवान्।
7:16 अतः अहं हर्षितः अस्मि यत् अहं भवतः विषये सर्वेषु विषयेषु विश्वासं करोमि।