२ कोरिन्थियों
6:1 अतः वयं तस्य सह कार्यकर्तारः युष्मान् अपि प्रार्थयामः यत् यूयं प्राप्नुवन्तु
न तु वृथा ईश्वरस्य अनुग्रहः।
६:२ (सः हि कथयति, मया त्वां स्वीकृते काले, दिने च श्रुतम्
अहं त्वां मोक्षं साहाय्यं कृतवान्, पश्य, इदानीं स्वीकृतः समयः अस्ति;
पश्य, इदानीं मोक्षस्य दिवसः अस्ति।)
6:3 कस्मिंश्चित् विषये अपराधं न ददतु, येन सेवकायाः दोषः न भवेत्।
6:4 किन्तु सर्वेषु विषयेषु परमेश्वरस्य सेवकाः इति स्वं स्वीकृत्य बहुषु
धैर्यं क्लेशेषु आवश्यकतासु दुःखेषु च
६:५ पट्टिकासु, कारागारेषु, कोलाहलेषु, श्रमेषु, प्रेक्षणेषु, इ
उपवासाः;
६:६ शुद्ध्या ज्ञानेन चिरसह्येन दयालुतया पवित्रेण
भूत, प्रेम्णा अविचित्रेण, २.
6:7 सत्यवचनेन ईश्वरस्य सामर्थ्येन कवचेन
दक्षिणे वामे च धर्मः ।
6:8 मानेन अपमानेन च, दुष्टेन सुसमाचारेन च, वञ्चकाः इव।
तथापि सत्यम्;
6:9 यथा अज्ञातं तथापि सुप्रसिद्धम्; यथा म्रियमाणाः, पश्य, वयं जीवामः; यथा
दण्डितः, न च हतः;
6:10 यथा दुःखिताः, तथापि सर्वदा आनन्दिताः; यथा दरिद्राः, तथापि बहवः धनिनः कुर्वन्ति; यथा
किमपि नास्ति, तथापि सर्वाणि वस्तूनि धारयन्।
6:11 हे कोरिन्थवासी, अस्माकं मुखं युष्माकं कृते उद्घाटितम् अस्ति, अस्माकं हृदयं विस्तारितम् अस्ति।
6:12 यूयं अस्मासु संकीर्णाः न सन्ति, किन्तु स्व आन्तरेषु संकुचिताः सन्ति।
6:13 अधुना तस्यैव प्रतिकारार्थं (अहं मम बालकान् इव वदामि) यूयं भवन्तु
अपि वर्धितम् ।
6:14 यूयं अविश्वासिनः सह असमानरूपेण युग्मरूपेण मा भवन्तु, केन सहभागितायाः कारणात्
अधर्मेण सह धर्मः अस्ति? किं च साझेदारी प्रकाशः अस्ति
अन्धकारेण सह?
6:15 ख्रीष्टस्य बेलियाया सह किं मेलनं वर्तते? अथवा तस्य कः भागः अस्ति
अविश्वासेन सह विश्वासं करोति?
6:16 ईश्वरस्य मन्दिरस्य मूर्तिभिः सह किं सम्झौता अस्ति? यूयं हि
जीवितेश्वरस्य मन्दिरम्; यथा ईश्वरः उक्तवान्, अहं तेषु निवसिष्यामि, तथा च
तेषु चरन्तु; अहं तेषां परमेश्वरः भविष्यामि, ते च मम प्रजा भविष्यन्ति।
6:17 अतः तेषां मध्ये निर्गत्य पृथक् भवन्तु इति प्रभुः वदति।
अशुद्धं च मा स्पृशन्तु; अहं च त्वां प्रतिगृह्णामि।
6:18 युष्माकं कृते पिता भविष्यति, यूयं मम पुत्रा कन्या च भविष्यथ।
इति सर्वशक्तिमान् प्रभुः।