२ कोरिन्थियों
५:१ यतः वयं जानीमः यत् यदि अस्माकं पार्थिवं गृहं विलीनं जातम्।
अस्माकं ईश्वरस्य भवनं, हस्तनिर्मितं गृहं, शाश्वतं
स्वर्गाः ।
५:२ यतः अस्मिन् वयं निःश्वसामः, अस्माकं वस्त्रं धारयितुम् इच्छन्तः
गृहं यत् स्वर्गात् अस्ति : १.
५:३ यदि एवम् अस्ति यत् वयं वस्त्रधारिणः नग्नाः न प्राप्नुमः।
5:4 वयं ये अस्मिन् निवासस्थाने सन्ति, ते भारं प्राप्य निःश्वसामः, न तु
यत् वयं विवस्त्राः भवेम, किन्तु परिधाय भवामः, येन मृत्योः भवितुं शक्नोति
जीवनस्य निगलितः।
5:5 यः अस्मान् स्वस्य कार्यस्य कृते परिश्रमं कृतवान् सः परमेश्वरः अस्ति, यस्य अपि अस्ति
अस्मान् आत्मायाः गम्भीरता दत्ता।
५:६ अतः वयं गृहे स्थित्वा तत् ज्ञात्वा सर्वदा आत्मविश्वासयुक्ताः स्मः
शरीरे वयं भगवतः अनुपस्थिताः स्मः।
५:७ (वयं हि विश्वासेन चरामः, न तु दर्शनेन।)
5:8 वयं विश्वसिमि, अहं वदामि, शरीरात् विहाय इच्छन्तः च स्मः।
भगवता सह उपस्थिता च।
5:9 अतः वयं परिश्रमं कुर्मः यत् वर्तमानाः अनुपस्थिताः वा वयं स्वीकृताः भवेम
तस्य ।
5:10 यतः वयं सर्वे ख्रीष्टस्य न्यायपीठस्य समक्षं उपस्थिताः भवेयुः। यत् प्रत्येकं
यथा यथा वर्तते तथा शरीरे कृतानि कार्याणि प्राप्नुयात्
कृतं शुभाशुभं वा ।
5:11 अतः वयं भगवतः भयं ज्ञात्वा मनुष्यान् प्रत्यययामः। किन्तु वयं स्मः
ईश्वरस्य समक्षं प्रकटितः; विश्वसामि च भवतः अपि प्रकटिताः भवन्ति
अन्तःकरणम् ।
5:12 यतः वयं युष्माकं प्रति पुनः आत्मानं न प्रशंसयामः, किन्तु युष्मान् अवसरं दद्मः
अस्माकं कृते महिमा कुरुत, येन यूयं तान् किमपि उत्तरं दातुं शक्नुथ ये
रूपेण महिमा, न तु हृदये।
5:13 यतः वयं विस्मिताः भवेम, तत् परमेश् वरस् य कृते अस्ति, अस् ति वा
धीरो, भवतः कार्याय एव।
5:14 यतः ख्रीष्टस्य प्रेम अस्मान् बाध्यते; यतः वयं एवं न्याययामः, यत् यदि
एकः सर्वेषां कृते मृतः, ततः सर्वे मृताः आसन्।
5:15 सः सर्वेषां कृते मृतः, येन जीविताः इतः परं न भवेयुः
आत्मनः कृते जीवन्तु, किन्तु यः तेषां कृते मृतः पुनरुत्थितः च।
5:16 अतः परं वयं शरीरेण कञ्चित् न जानीमः
शरीरेण ख्रीष्टं ज्ञातं, तथापि वयं तं पुनः न जानीमः।
5:17 अतः यदि कश्चित् ख्रीष्टे अस्ति तर्हि सः नूतनः सृष्टिः अस्ति
अतीतः; पश्यन्तु, सर्वाणि वस्तूनि नवीनाः अभवन्।
5:18 सर्व्वं च परमेश्वरस्य, यः अस्मान् येशुना स्वेन सह मेलनं कृतवान्
ख्रीष्टः अस्मान् मेलकार्यं दत्तवान्;
5:19 अर्थात् परमेश् वरः ख्रीष्टे आसीत्, जगत् स् वस् य सह सामञ्जस्यं कृतवान्, न तु
तेषां अपराधान् तेभ्यः गणयित्वा; अस्माकं वचनं च समर्पितवान्
मेलनस्य ।
5:20 अतः वयं ख्रीष्टस्य दूताः स्मः, यथा परमेश्वरः युष्मान् प्रार्थयति
us: वयं युष्मान् ख्रीष्टस्य स्थाने प्रार्थयामः, यूयं परमेश्वरेण सह मेलनं कुर्वन्तु।
5:21 यतः सः तं अस्माकं कृते पापं कृतवान्, यः पापं न जानाति स्म; यथा वयं भवेम
तस्मिन् ईश्वरस्य धर्मं कृतवान्।