२ कोरिन्थियों
4:1 अतः अस्माकं कृते एषा सेवा अस्ति इति दृष्ट्वा वयं यथा दयां प्राप्तवन्तः
मूर्च्छितः न भवति;
४:२ किन्तु अनैष्ठिकतायाः गुप्तवस्तूनि परित्यज्य न अन्तः गच्छन्ति
धूर्तता, न च परमेश् वरस् य वचनं वञ्चनापूर्वकं सम्पादयति; किन्तु द्वारा
प्रत्येकं मनुष्यस्य प्रशंसन्तः सत्यस्य प्रकटीकरणं
ईश्वरस्य दृष्टौ अन्तःकरणम्।
4:3 किन्तु यदि अस्माकं सुसमाचारः गुप्तः अस्ति तर्हि सः नष्टानां कृते गुप्तः अस्ति।
४:४ यस्मिन् जगतः देवः तेषां मनः अन्धं कृतवान् ये
विश्वासं मा कुरुत, मा भूत् ख्रीष्टस्य महिमामयी सुसमाचारस्य प्रकाशः, यः अस्ति
ईश्वरस्य प्रतिमा, तेभ्यः प्रकाशयेत्।
4:5 यतः वयं स्वयमेव न, अपितु प्रभुः ख्रीष्टः येशुः प्रचारयामः। स्वयं च
येशुना कृते भवतः सेवकाः।
4:6 यतः परमेश्वरः यः प्रकाशं अन्धकारात् प्रकाशयितुं आज्ञापितवान्, सः प्रकाशितवान्
अस्माकं हृदयेषु, ईश्वरस्य महिमाज्ञानस्य प्रकाशं दातुं मध्ये
येशुमसीहस्य मुखम्।
4:7 अस्माकं तु मृत्तिकापात्रेषु एषः निधिः अस्ति यत् उत्तमः...
शक्तिः ईश्वरस्य स्यात्, न तु अस्माकं।
4:8 वयं सर्वतः व्याकुलाः स्मः, तथापि न दुःखिताः; वयं भ्रान्ताः स्मः, किन्तु
न तु निराशायां;
4:9 पीडिताः, किन्तु न परित्यक्ताः; पातिताः, किन्तु न नष्टाः;
4:10 सदा शरीरे भगवतः येशुमृत्युं धारयन् यत्...
येशुना जीवनमपि अस्माकं शरीरे प्रकटितं भवेत्।
4:11 यतः वयं जीविताः येशुना नित्यं मृत्युं प्राप्नुमः
येशुना जीवनमपि अस्माकं मर्त्यशरीरे प्रकटितं भवेत्।
4:12 अतः अस्मासु मृत्युः कार्यं करोति, किन्तु युष्मासु जीवनम्।
4:13 वयं यथा लिखितं तथैव विश्वासस्य आत्मानं धारयामः, अहं
विश्वासं कृतवान्, अतः अहं उक्तवान्; वयम् अपि विश्वासं कुर्मः, अतः
वदतिब्रू;
4:14 यः प्रभुं येशुं उत्थापितवान् सः अस्मान् अपि उत्थापयिष्यति इति ज्ञात्वा
येशुः, भवद्भिः सह अस्मान् उपस्थापयिष्यति।
4:15 यतः सर्व्वं युष्माकं कृते अस्ति, येन प्रचुरः अनुग्रहः पूर्णः भवेत्
अनेकेषां धन्यवादः परमेश्वरस्य महिमाम् अतिक्रमयति।
४:१६ यस्मात् कारणात् वयं न मूर्च्छामः; किन्तु यद्यपि अस्माकं बाह्यपुरुषः नश्यति तथापि...
अन्तः मनुष्यः दिने दिने नवीनः भवति।
4:17 यतः अस्माकं लघु दुःखं क्षणमात्रस्य कृते अस्माकं कृते कार्यं करोति क
दूरतरम् अतिशयेन शाश्वतं च महिमाभारः;
4:18 यदा वयं दृष्टानि वस्तूनि न पश्यामः, किन्तु ये वस्तूनि पश्यामः
न दृश्यन्ते, यतो हि दृष्टानि वस्तूनि लौकिकाः सन्ति; किन्तु वस्तूनि
ये न दृश्यन्ते ते नित्याः।