२ कोरिन्थियों
३:१ किं वयं पुनः स्वस्य प्रशंसाम् आरभामः? अथवा अस्माकं आवश्यकता अस्ति, यथा केचन अन्ये,
भवतः प्रशंसापत्राणि, भवतः प्रशंसापत्राणि वा?
3:2 यूयं अस्माकं हृदयेषु लिखिता पत्रं सर्वेषां ज्ञातं पठितं च।
3:3 यतः यूयं ख्रीष्टस्य पत्रा इति स्पष्टतया घोषिताः
अस्माभिः सेवितं, न मसिना, अपितु आत्मना लिखितम्
जीवित ईश्वरः; न तु पाषाणपटलेषु, अपितु मांसलहृदयफलकेषु।
3:4 अस्माकं ख्रीष्टेन परमेश्वरे एतादृशः विश्वासः अस्ति।
३:५ न तु वयं स्वयमेव पर्याप्ताः यत् किमपि किमपि चिन्तयितुं शक्नुमः
स्वयमेव; किन्तु अस्माकं पर्याप्तता ईश्वरस्य अस्ति;
3:6 सः अस्मान् नूतननियमस्य सेवकान् समर्थान् कृतवान्; न तु
अक्षरं किन्तु आत्मायाः, यतः अक्षरं हन्ति, आत्मा तु ददाति
जीवनम्u200c।
3:7 किन्तु यदि मृत्युसेवा, शिलासु लिखिता, उत्कीर्णा च आसीत्
गौरवपूर्णं यत् इस्राएलस्य सन्तानाः दृढतया द्रष्टुं न शक्तवन्तः
तस्य मुखस्य महिमा कृते मूसायाः मुखम्; यः महिमा भवितुम् अर्हति स्म
कृतं दूरम् : १.
3:8 आत्मायाः सेवा कथं महिमामयी न भविष्यति?
3:9 यतः यदि निन्दायाः सेवा महिमा भवति तर्हि बहु अधिकं भवति
धर्मस्य सेवा महिमा अतिक्रमयति।
3:10 यतः यस्मात् महिमा कृता तस्य अपि अस्मिन् विषये महिमा नासीत्
यत् महिमा उत्कृष्टं तस्य कारणम्।
3:11 यदि हि यत् क्षीणं भवति तत् महिमामयी आसीत् तर्हि यत्
तिष्ठति महिमामयी।
3:12 तर्हि अस्माकं तादृशी आशा अस्ति इति दृष्ट्वा वयं महतीं स्पष्टतां प्रयुञ्ज्महे।
3:13 न तु यथा मूसा, यः स्वमुखे आवरणं कृतवान्, यत् तस्य सन्तानाः
इस्राएलः तस्य अन्तं दृढतया पश्यितुं न शक्तवान् यत् यत् निरस्तं भवति।
3:14 किन्तु तेषां मनः अन्धः अभवत् यतः अद्यपर्यन्तं तदेव आवरणं वर्तते
पुरातननियमस्य पठने अहृतः; यद् वैलं क्रियते
ख्रीष्टे दूरम्।
3:15 किन्तु अद्यपर्यन्तं यदा मूसा पठ्यते तदा तेषां उपरि आवरणं भवति
हृदयम्u200c।
३:१६ तथापि यदा भगवन्तं प्रति गमिष्यति तदा पर्दा गृह्यते
दुरे।
3:17 प्रभुः सः आत्मा अस्ति, यत्र च भगवतः आत्मा अस्ति, तत्रैव
इति स्वातन्त्र्यम् ।
3:18 किन्तु वयं सर्वे मुक्तमुखाः काचवत् महिमाम् पश्यन्तः
भगवन्, महिमातः महिमापर्यन्तं समानप्रतिमारूपेण परिवर्तन्ते, यथा द्वारा अपि
परमेश् वरस् य आत् मा।