२ कोरिन्थियों
2:1 किन्तु अहं स्वयमेव एतत् निश्चितवान् यत् अहं पुनः भवतः समीपं न आगमिष्यामि
गुरुत्वम् ।
2:2 यदि अहं युष्मान् शोचयामि तर्हि कोऽस्ति मां प्रसन्नं करोति, किन्तु...
तदेव यत् मया दुःखितं भवति?
2:3 अहं युष्माकं कृते एतत् एव लिखितवान्, मा भूत् आगत्य मम दुःखं न प्राप्नुयाम्
येभ्यः मया आनन्दितव्यः; युष्माकं सर्वेषु विश्वासं कृत्वा, तत्
मम आनन्दः भवतः सर्वेषां आनन्दः अस्ति।
2:4 यतः अहं बहुक्लेशात् हृदयस्य दुःखात् च युष्माकं कृते लिखितवान्
अनेकाः अश्रुपाताः; न तु भवन्तः दुःखिताः भवेयुः, अपितु यूयं ज्ञातुं शक्नुवन्ति
प्रेम यत् मम युष्माकं प्रति अधिकं प्रचुरम् अस्ति।
2:5 किन्तु यदि कश्चित् दुःखं कृतवान् तर्हि सः मां न दुःखितवान्, किन्तु अंशतः
अहं भवद्भ्यः सर्वेभ्यः अतिशयेन शुल्कं न गृह्णामि।
२:६ तादृशस्य पुरुषस्य पर्याप्तः एषः दण्डः यः कृतः आसीत्
बहवः।
2:7 अतः युष्माभिः तं क्षमितुं सान्त्वयितुं च वरम्।
मा भूत् कदाचित् तादृशः अतिशयेन दुःखेन निगलितः भवेत्।
2:8 अतः अहं युष्मान् प्रार्थयामि यत् यूयं तस्य प्रति स्वस्य प्रेमं दृढं कुर्वन्तु।
2:9 यतः अहं भवतः प्रमाणं ज्ञातुं एतदर्थमपि लिखितवान्।
किं यूयं सर्वेषु विषयेषु आज्ञापालकाः भवेयुः।
2:10 यस्मै यूयं किमपि क्षमथ, अहं अपि क्षमामि, यतः यदि अहं कस्मिंश्चित् क्षमितवान्
thing, यस्मै अहं तत् क्षमितवान्, भवतः कृते अहं तत् व्यक्तिषु क्षमितवान्
ख्रीष्टस्य;
2:11 मा भूत् शैतानः अस्माकं लाभं न प्राप्नुयात्, यतः वयं तस्य विषये अज्ञानिनः न स्मः
यन्त्राणि ।
2:12 अपि च यदा अहं ख्रीष्टस्य सुसमाचारस्य प्रचारार्थं त्रोआनगरं द्वारं च आगतः
मम कृते भगवतः उद्घाटितः आसीत्,
2:13 मम मनसि विश्रामः नासीत्, यतः अहं मम भ्रातरं तीतुसं न प्राप्नोमि, किन्तु...
तेभ्यः विज्ञाय अहं ततः मकिदुनियादेशं गतः।
2:14 इदानीं परमेश्वरस्य धन्यवादः भवतु, यः अस्मान् ख्रीष्टे सर्वदा विजयं जनयति।
तस्य ज्ञानस्य च रसं अस्माभिः सर्वत्र प्रकटयति।
2:15 यतः वयं परमेश् वरस् य कृते ख्रीष्टस् य सुगन्धाः स्मः, तेषु उद्धारितेषु।
ये च विनश्यन्ति तेषु च।
2:16 यस्य वयं मृत्युपर्यन्तं मृत्योः गन्धाः स्मः; अपरस्य च
जीवनस्य आस्वादं जीवनं प्रति। एतेषां च कः पर्याप्तः ?
2:17 यतः वयं परमेश्वरस्य वचनं दूषयन्तः बहवः न स्मः, किन्तु यथा
निष्कपटता, किन्तु परमेश्वरस्य सदृशं वयं ख्रीष्टे वदामः।