द्वितीय कोरिन्थीयस्य रूपरेखा
I. परिचयः १:१-११
II. पौलस्य सेवकार्यस्य व्याख्या (क्षमायाचना) १:१२-७:१६
उ. पौलुस १:१२-२:११ इत्यस्य आचरणम्
ख. पौलुसस्य आह्वानं ३:१-६:१०
ग. पौलुस ६:११-७:१६ मध्ये आव्हानं
III. यरुशलेमस्य कृते संग्रहः (अपील) ८:१-९:१५
IV. पौलस्य अधिकारस्य न्याय्यीकरणम्
(अधिकारः) १०:१-१३:१०
उ. प्रेरितस्य रक्षणम् १०:१-१८
ख. प्रेरितस्य गर्वः ११:१-१२:१०
ग. प्रेरितस्य प्रमाणपत्राणि १२:११-१८
D. प्रेरितस्य आरोपः १२:१९-१३:१०
वि. उपसंहारः १३:११-१४