२ इतिहासः
36:1 ततः देशस्य जनाः योशियाहस्य पुत्रं यहोहाजं गृहीत्वा निर्मितवन्तः
यरुशलेमनगरे पितुः स्थाने सः राजा अभवत्।
36:2 यदा यहोआहाजः राज्यं कर्तुं आरब्धवान् तदा त्रिविंशतिवर्षीयः आसीत्, सः
यरुशलेमनगरे मासत्रयं राज्यं कृतवान्।
36:3 मिस्रदेशस्य राजा तं यरुशलेमनगरे निधाय देशं दण्डितवान्
शतप्रतिभासु रजतप्रतिभासुवर्णे च।
36:4 मिस्रदेशस्य राजा स्वस्य भ्रातरं एलियाकीमं यहूदादेशस्य राजा कृतवान्,...
यरुशलेम, तस्य नाम यहोयाकीम इति कृतवान्। नेको च यहोहाजं स्वस्य गृहीतवान्
भ्राता, तं मिस्रदेशं नीतवान्।
36:5 यदा यहोयाकीमः राज्यं कर्तुं आरब्धवान् तदा पञ्चविंशतिवर्षीयः आसीत्, सः
यरुशलेमनगरे एकादशवर्षं यावत् राज्यं कृतवान्, सः च दुष्कृतं कृतवान्
तस्य परमेश् वरस् य दर्शनम्।
36:6 तस्य विरुद्धं बेबिलोनस्य राजा नबूकदनेस्सरः आगत्य तं बद्धवान्
fetters, तं बेबिलोननगरं नेतुम्।
36:7 नबूकदनेस्सरः अपि परमेश् वरस् य गृहस्य पात्राणि नीत्वा...
बाबिलोन्, तानि च बाबिलोने स्वमन्दिरं स्थापयति।
36:8 यहोयाकीमस्य शेषं कृत्यं तस्य घृणितकार्यं च यत् सः
कृतवान्, यत् च तस्मिन् प्राप्तम्, तत् पश्य, ते लिखिताः सन्ति
इस्राएल-यहूदा-राजानाम् पुस्तकम्, तस्य पुत्रः यहोयाकिनः राज्यं कृतवान्
तस्य स्थाने ।
36:9 यदा यहोयाखिनः राज्यं कर्तुं आरब्धवान् तदा अष्टवर्षीयः आसीत्, सः राज्यं कृतवान्
यरुशलेमनगरे मासत्रयं दशदिनानि च यावत् सः दुष्कृतं कृतवान्
भगवतः दृष्टौ।
36:10 वर्षस्य समाप्तेः अनन्तरं राजा नबूकदनेस्सरः प्रेषयित्वा तं आनयत्
बाबुलं प्रति, परमेश् वरस् य गृहस्य सुपात्रैः सह, निर्मिताः च
तस्य भ्राता सिदकियः यहूदा-यरुशलेमयोः राजानम्।
36:11 सिदकियः यदा राज्यं कर्तुं आरब्धवान् तदा विंशतिवर्षीयः आसीत्, ततः...
यरुशलेमनगरे एकादशवर्षं यावत् राज्यं कृतवान्।
36:12 सः स्वस्य परमेश्वरस्य दृष्टौ दुष्टं कृतवान्,...
यिर्मयाहभविष्यद्वादिना मुखात् वदन् पुरतः स्वं न विनयम् अकरोत्
भगवतः।
36:13 सः नबूकदनेस्सरराजस्य विरुद्धं विद्रोहं कृतवान् यः तं शपथं कृतवान्
ईश्वरेण, किन्तु सः कण्ठं कठोरं कृतवान्, हृदयं च कठिनं कृतवान्
इस्राएलस्य परमेश् वराय।
36:14 अपि च सर्वे याजकप्रमुखाः प्रजाः च अतीव अतिक्रान्तवन्तः
अन्यजातीयानां सर्वेषां घृणितकार्याणां पश्चात् बहु; गृहं च दूषितवान्
यरुशलेमनगरे यत् परमेश् वरस् य पवित्रं कृतवान् आसीत्।
36:15 तेषां पितृणां परमेश्वरः परमेश् वरः उत्तिष्ठन् स्वदूतैः तेषां समीपं प्रेषितवान्
up betimes, प्रेषणं च; यतः तस्य स्वजनस्य विषये दया आसीत्, अपि च
तस्य निवासस्थानम् : १.
36:16 किन्तु ते ईश्वरस्य दूतान् उपहासयन्ति स्म, तस्य वचनं च अवहेलयन्ति स्म,...
स्वभविष्यद्वादिनां दुरुपयोगं कृतवान्, यावत् परमेश् वरस्य क्रोधः तस्य विरुद्धं न उत्पन्नः
जनाः, यावत् उपायः नासीत्।
36:17 अतः सः तेषां उपरि कल्दीराजम् आनयत्, यः तेषां वधं कृतवान्
युवकाः खड्गयुक्ताः स्वअभयारण्यगृहे, न च आसन्
कुमारे वा कन्यायां वा वृद्धे वा नतस्य वा करुणा
age: सः तान् सर्वान् स्वहस्ते दत्तवान्।
36:18 ईश्वरस्य गृहस्य सर्वाणि पात्राणि लघु लघु च
भगवतः गृहस्य निधिः, राज्ञः निधिः च
तस्य राजपुत्राणां; एतानि सर्वाणि सः बाबिलोनदेशम् आनयत्।
36:19 ते परमेश्वरस्य गृहं दग्धवन्तः, यरुशलेमस्य भित्तिं च भग्नवन्तः।
तस्य सर्वान् प्रासादान् अग्निना दग्धा, सर्वान् च नाशयत्
तस्य सुपात्राणि।
36:20 खड्गात् मुक्ताः जनाः सः बाबिलोननगरं नीतवान्।
यत्र ते तस्य पुत्राणां च दासाः आसन् यावत् शासनकालः
फारसस्य राज्यम् : १.
36:21 यिर्मयाहस्य मुखेन परमेश्वरस्य वचनं पूर्णं कर्तुं यावत् भूमिः
तस्याः विश्रामदिनानि आनन्दितवती आसीत्, यावत् सा निर्जनः आसीत् तावत् यावत् सा धारयति स्म
विश्रामदिवसं, षष्टिदशवर्षं पूर्णं कर्तुं।
36:22 फारसराजस्य कोरसस्य प्रथमवर्षे परमेश् वरस्य वचनम्
यिर्मयाहस्य मुखेन उक्तं सिद्धं भवेत् इति परमेश् वरः प्रेरितवान्
फारसराजस्य कोरसस्य आत्मानं कृत्वा सः घोषणां कृतवान्
तस्य सर्व्वं राज्यं लिखित्वा अपि लिखितुम्।
36:23 इति फारसराजः कोरसः वदति, पृथिव्याः सर्वेषु राज्येषु...
स्वर्गस्य परमेश्वरः मां दत्तवान्; सः च मां तस्य निर्माणं कर्तुं आज्ञापितवान्
यरुशलेमनगरे गृहं यत् यहूदादेशे अस्ति। तस्य सर्वस्य युष्माकं मध्ये कः अस्ति
जनाः? तस्य परमेश् वरः तस्य परमेश् वरः तेन सह भवतु, सः आरुह्य गच्छतु।