२ इतिहासः
35:1 अपि च योशियः यरुशलेमनगरे परमेश् वरस् य कृते निस्तारपर्वं आचरति स्म, ते च
प्रथममासस्य चतुर्दश्यां निस्तारपर्वं मारितवान्।
35:2 ततः सः याजकान् तेषां कार्ये स्थापयित्वा तान् चोदयामास
भगवतः गृहसेवा, २.
35:3 ततः परं सर्व्व इस्राएलं शिक्षयन्तः लेवीयान् अवदत्, ये पवित्राः आसन्
परमेश् वरः, दाऊदपुत्रः सोलोमनः यस्मिन् गृहे पवित्रं सन्दूकं स्थापयतु
इस्राएलस्य राजा निर्मितवान्; तत् भवतः स्कन्धेषु भारं न भविष्यति।
इदानीं स्वेश्वरस्य परमेश् वरस्य, तस्य प्रजा इस्राएलस्य च सेवां कुरुत।
35:4 पितृगृहैः सह सज्जतां कुरुत, भवतः पश्चात्
पाठ्यक्रमाः, इस्राएलराजस्य दाऊदस्य लेखनानुसारं, तदनुसारं च
तस्य पुत्रस्य सोलोमनस्य लेखनपर्यन्तं।
35:5 कुलविभागानुसारं च तीर्थस्थाने तिष्ठन्तु
भवतः भ्रातृणां पितृणां जनानां, विभागस्य च अनन्तरम्
लेवीनां कुलानि।
35:6 अतः निस्तारपर्वं हन्तुं पवित्रं कुरुत, स्वस्य...
भ्रातरः, येन ते हस्तेन परमेश् वरस् य वचनं कुर्वतः
मूसा इत्यस्य ।
35:7 ततः योशियः जनान् मेषान् मेषान् बकान् च दत्तवान्, सर्वाणि च
त्रिंशत् सङ्ख्यां यावत् उपस्थितानां सर्वेषां कृते निस्तारोत्सवस्य बलिदानं भवति
सहस्राणि, त्रयः सहस्राणि च वृषभाः, एते राजानः आसन्
सार।
35:8 तस्य राजपुत्राः स्वेच्छया प्रजाभ्यः, याजकेभ्यः,...
लेवीय: हिल्कियाहः जकर्याहः यहीएलः च, ये गृहस्य शासकाः
ईश्वरः, फसहबलिदानार्थं याजकान् द्वौ सहस्रौ च दत्तवान्
षट्शतानि लघुपशवः, त्रिशतानि च गोषाः।
35:9 कोननिया अपि, शेमैया, नथनीलः, तस्य भ्रातरः, हाशबिया च
लेवीनां प्रमुखाः येईलः योजाबादः च लेवीनां कृते धनं दत्तवन्तौ
पञ्च सहस्राणि लघुपशवः पञ्च शतानि च गोषाणि निस्तारपर्वणि।
35:10 अतः सेवा सज्जीकृता, याजकाः स्वस्थाने स्थितवन्तः,...
राज्ञः आज्ञानुसारं लेवीयः स्वक्रमेण।
35:11 ते निस्तारपर्वं हन्ति स्म, याजकाः च रक्तं सिञ्चन्ति स्म
तेषां हस्तौ लेवीयाः च चर्म चर्मं कृतवन्तः।
35:12 ते च होमबलिम् अपसारयन्ति स्म, यथा यथा दास्यन्ति
प्रजानां कुलविभागाः, परमेश्वराय अर्पयितुं, यथा
मूसाग्रन्थे लिखितम् अस्ति। तथा च ते वृषभैः सह।
35:13 ते च नियमानुसारं अग्निना निस्तारपर्वं भृष्टवन्तः, किन्तु
अन्ये पुण्याः कुम्भेषु, कपाटेषु, कड़ाहीषु च सोदन्ति।
तान् च शीघ्रं सर्वेषु जनानां मध्ये विभजति स्म।
35:14 ततः परं ते स्वस्य याजकानाम् च कृते सज्जाः अभवन्।
यतः हारूनस्य पुत्राः याजकाः होमबलिदानेषु व्यस्ताः आसन्
अर्पणं मेदः च यावत् रात्रौ; अतः लेवीयाः सज्जाः अभवन्
स्वयं, याजकानाम् कृते च हारूनस्य पुत्राः।
35:15 असफस्य पुत्राः गायकाः स्वस्थाने आसन् इति
दाऊदस्य, असफस्य, हेमनस्य, राजानस्य यदुथुनस्य च आज्ञा
द्रष्टा; द्वारपालाः च प्रत्येकं द्वारे प्रतीक्षन्ते स्म; ते न गच्छन्ति स्यात्
तेषां सेवा; तेषां भ्रातृणां लेवीजनाः तेषां कृते सज्जीकृतवन्तः।
35:16 अतः तस्मिन् एव दिने परमेश्वरस्य सर्वा सेवा सज्जीकृता, यत्...
निस्तारपर्वं, परमेश् वरस् य वेदीयां होमबलिदानं च कर्तुं।
राजा योशियाहस्य आज्ञानुसारं।
35:17 तत्र ये इस्राएलस्य सन्तानाः आसन् ते तस्मिन् समये निस्तारपर्वं आचरन्ति स्म
कालः, अखमीरस्य रोटिकायाः उत्सवः च सप्तदिनानि।
35:18 ततः परं इस्राएलदेशे यः निस्तारपर्वः आचरितः सदृशः नासीत्
शमूएलः भविष्यद्वादिः; न च इस्राएलस्य सर्वे राजानः तादृशं क
यथा योशियाहः, याजकाः, लेवीयाः, सर्वे यहूदाः च निस्तारपर्वं आचरति स्म
तत्र ये इस्राएलः आसन्, यरुशलेमनिवासिनः च।
35:19 योशियाहस्य शासनस्य अष्टादशवर्षे एषः फसहः आचरितः।
35:20 एतस्य सर्वस्य अनन्तरं यदा योशियः मन्दिरं सज्जीकृतवान् तदा मिस्रदेशस्य राजा नेको
यूफ्रेटिसस्य समीपे कर्केमिशस्य विरुद्धं युद्धं कर्तुं आगतवान्, ततः योशियः बहिः गतः
तस्य विरुद्धं।
35:21 किन्तु सः तस्य समीपं दूतान् प्रेषितवान् यत्, त्वया सह मम किं सम्बन्धः?
त्वं यहूदाराजः? अहम् अद्य भवतः विरुद्धं न आगच्छामि, अपितु भवतः विरुद्धं
गृहं यया सह मम युद्धं भवति, यतः परमेश्वरः मां शीघ्रं कर्तुं आज्ञापितवान्
त्वां मया सह स्थितस्य ईश्वरस्य हस्तक्षेपात् यत् सः त्वां न नाशयति।
35:22 तथापि योशियः तस्मात् मुखं न भ्रमितवान्, अपितु वेषं धारयन्
स्वयम्, तेन सह युद्धं कर्तुं, वचनं न श्रुत्वा
ईश्वरस्य मुखात् नेचो इत्यस्य, द्रोणिकायां युद्धं कर्तुं च आगतः
मेगिद्दो ।
35:23 धनुर्धराः राजानं योशियाहं विदारयन्ति स्म। राजा च भृत्यान् उक्तवान्।
मां दूरं कुरु; अहं हि वेदनायुक्तः अस्मि।
35:24 तस्मात् तस्य दासाः तं रथात् बहिः निष्कास्य तं रथं स्थापयन्ति स्म
द्वितीयं रथं यत् तस्य आसीत्; ते तं यरुशलेमनगरं नीतवन्तः, सः च
मृतः, पितृणां एकस्मिन् समाधौ दफनः अभवत्। सर्वे च
यहूदा यरुशलेम च योशियाहस्य शोकं कृतवन्तौ।
35:25 यिर्मयाहः योशियाहस्य विषये शोचति स्म, सर्वे गायकाः च...
गायकाः स्त्रियः अद्यपर्यन्तं स्वविलापेषु योशियाहस्य विषये वदन्ति स्म, तथा च
तान् इस्राएलदेशे नियमं कृतवान्, पश्यतु, ते धर्मे लिखिताः सन्ति
विलापाः ।
35:26 तदनुसारं योशियाहस्य शेषं कृत्यं तस्य सद्भावं च
यत् परमेश् वरस् य नियमे लिखितम् आसीत्।
35:27 तस्य कर्माणि प्रथमं पश्चात् च पश्यन्तु, तानि पुस्तके लिखितानि सन्ति
इस्राएलस्य यहूदायाश्च राजानः।