२ इतिहासः
34:1 यदा योशियः राज्यं कर्तुं आरब्धवान् तदा अष्टवर्षीयः आसीत्, तदा सः राज्यं कृतवान्
यरुशलेम एकत्रिंशत् वर्षाणि।
34:2 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्, अन्तः गतः
पितुः दाऊदस्य मार्गाः, दक्षिणपार्श्वे अपि न निवृत्ताः।
न च वामम् ।
34:3 यतः तस्य शासनस्य अष्टमे वर्षे सः युवावस्थायां सः आरब्धवान्
तस्य पितुः दाऊदस्य परमेश्वरं अन्वेष्यताम्, सः द्वादशवर्षे आरब्धवान्
यहूदां यरुशलेमञ्च उच्चस्थानात्, वनानां च शुद्धिं कर्तुं,
उत्कीर्णप्रतिमाः, गलितप्रतिमाः च।
34:4 ते तस्य समक्षं बालिमस्य वेदीः भग्नवन्तः। तथा
प्रतिमाः, ये तेषां उपरि उच्चैः आसन्, ते सः छिनत्; वनानि च, तथा
उत्कीर्णप्रतिमाः, गलितप्रतिमाः च, सः खण्डखण्डं कृत्वा, कृतवान्
तेषां रजः, यजमानानाम् चितासु क्षिपत्
तेभ्यः।
34:5 ततः सः याजकानाम् अस्थीनि तेषां वेदीषु दग्धः, शुद्धिं च कृतवान्
यहूदा यरुशलेम च।
34:6 मनश्शे, एप्रैम, शिमोननगरेषु अपि सः तथैव अकरोत्
नफ्तालीपर्यन्तं तेषां मत्तकैः परितः।
34:7 यदा सः वेदीः वनानि च भग्नवान्, ताडितवान् च
उत्कीर्णानि प्रतिमानि चूर्णरूपेण सर्वाणि मूर्तयः सर्वेषु छित्त्वा
इस्राएलदेशं यरुशलेमनगरं प्रत्यागतवान्।
34:8 अष्टादशमे वर्षे सः भूमिं शुद्ध्य।
गृहं च अजालियायाः पुत्रं शाफनं प्रेषितवान्, मासेया च
नगरस्य राज्यपालः, योआहाजस्य पुत्रः योआहः च अभिलेखकर्त्ता च मरम्मतं कर्तुं
तस्य परमेश् वरस् य गृहम्।
34:9 यदा ते महायाजकस्य हिल्कियाहस्य समीपम् आगत्य धनं प्रदत्तवन्तः
तत् परमेश् वरस् य गृहे नीतः, यस् य लेवीयाः पालकाः आसन्
मनश्शे एप्रैमयोः हस्तयोः सर्वेषां च द्वाराणि सङ्गृहीताः आसन्
इस्राएलस्य, सर्वेषां यहूदाया: बिन्यामीनस्य च अवशिष्टाः; ते च प्रत्यागतवन्तः
यरुशलेम।
34:10 ततः ते तत् श्रमिकानाम् हस्ते स्थापयन्ति येषां निरीक्षणं भवति स्म
परमेश् वरस् य गृहं, ते तत् कर्मकारिभ्यः दत्तवन्तः ये श्रमिकाः आसन्
गृहस्य मरम्मतं संशोधनं च कर्तुं परमेश्वरस्य गृहम्।
34:11 शिल्पीभ्यः निर्मातृभ्यः अपि तत् दत्तवन्तः, उत्कीर्णशिलाक्रयणार्थं च
युग्मनार्थं काष्ठानि, यहूदाराजाः ये गृहाणि तलम्
नाशितवान् आसीत् ।
34:12 ते पुरुषाः निष्ठया कार्यं कृतवन्तः, तेषां निरीक्षकाः च आसन्
मेरारीपुत्रेषु लेवीयौ याहथः ओबदिया च; जकर्याहः च
कोहतीनां पुत्राणां मेशुल्लमः च तत् अग्रे स्थापयितुं; तथा
अन्ये लेवीनां, सर्वं यत् सङ्गीतस्य वाद्यस्य कौशलं कर्तुं शक्नोति स्म।
34:13 ते भारवाहकानाम् उपरि सर्वेषां पर्यवेक्षकाः च आसन्
ये सेवां केनचित् प्रकारेण कार्यं कुर्वन्ति स्म, तत्रत्यानां लेवीनां च
शास्त्रज्ञाः, अधिकारिणः, द्वारपालाः च आसन्।
34:14 यदा ते धनं बहिः आनयन्ति स्म यत् गृहे आनीतम् आसीत्
परमेश् वरः हिल्किया याजकः परमेश् वरस् य नियमग्रन्थं दत्तं प्राप्नोत्
मूसा द्वारा।
34:15 तदा हिल्कियाः उत्तरं दत्त्वा शाफनं शास्त्रज्ञं अवदत्, “मया लब्धम्
परमेश् वरस् य गृहे विधिग्रन्थः। हिल्कियः च पुस्तकं प्रदत्तवान्
शाफन इत्यस्मै ।
34:16 ततः शाफनः पुस्तकं राज्ञः समीपं नीत्वा राज्ञः वचनं पुनः आनयत्
पुनरपि तव भृत्यानां कृते यत् किमपि समर्पितं तत् सर्वं कुर्वन्ति।
34:17 ते च धनं सङ्गृहीतवन्तः यत् गृहे प्राप्तम् आसीत्
परमेश् वरं, अधीक्षकाणां हस्ते च समर्पितवान्
श्रमिकाणां हस्तः ।
34:18 ततः शाफनः शास्त्री राजानं अवदत्, हिल्किया याजकस्य अस्ति
मम पुस्तकं दत्तम्। शाफनः च राज्ञः पुरतः पठितवान्।
34:19 यदा राजा व्यवस्थावचनं श्रुत्वा
सः स्ववस्त्राणि भाडेन ददाति।
34:20 राजा हिल्कियाम् अहिकाम् शाफानपुत्रम् अब्दोन् च आज्ञापयत्
मीकायाः पुत्रः, शाफनः च शास्त्री, असायः च दासः
राज्ञः इति ।
34:21 गच्छ, मम कृते, इस्राएलदेशे ये च अवशिष्टाः सन्ति, तेषां कृते च परमेश्वरं पृच्छतु
यहूदादेशे यत् पुस्तकं लभ्यते तस्य वचनानां विषये, यतः महत् अस्ति
अस्मासु परमेश् वरस् य क्रोधः प्रस्रितः यतः अस् माकं पितरः
यत् किमपि लिखितं तत् सर्वं कर्तुं परमेश् वरस् य वचनं न पालितवन्तः
एतत् पुस्तकम्।
34:22 ततः हिल्कियाः राजानः नियुक्ताः च हुल्दानगरं गतवन्तः
भविष्यद्वादिनी तिक्वथपुत्रस्य शल्लुमस्य हसरहस्य पुत्रस्य पत्नी।
अलमारीयाः रक्षकः; (अधुना सा महाविद्यालये यरुशलेमनगरे निवसति स्म:) तथा
ते ताम् एवम् उक्तवन्तः।
34:23 सा तान् अवदत्, “इजरायलस्य परमेश् वरः यहोवा कथयति, यूयं कथयतु।”
यः त्वां मम समीपं प्रेषितवान्,
34:24 एवम् वदति परमेश् वरः, पश्य, अहम् अस्मिन् स्थाने, उपरि च दुष्कृतं आनयिष्यामि
तत्रवासिनः सर्वेऽपि शापाः ये लिखिताः सन्ति
पुस्तकं यत् ते यहूदाराजस्य समक्षं पठितवन्तः।
34:25 यतः ते मां त्यक्त्वा अन्यदेवेभ्यः धूपं दग्धवन्तः।
येन ते सर्वैः हस्तकर्मभिः मां क्रुद्धं कुर्वन्ति;
अतः मम कोपः अस्मिन् स्थाने प्रक्षिप्तः भविष्यति, न भविष्यति
शमितम् ।
34:26 यथा यहूदाराजः यः भवन्तं परमेश् वरं पृच्छितुं प्रेषितवान्, तथैव
यूयं तं वदथ, इस्राएलस्य परमेश् वरः परमेश् वरः एतस् य विषये कथयति
यानि वचनानि त्वया श्रुतानि;
34:27 यतः तव हृदयं कोमलम् आसीत्, पूर्वं च विनयम् अकरोत्
ईश्वर, यदा त्वं तस्य वचनं श्रुत्वा अस्य स्थानस्य विरुद्धं, विरुद्धे च
तत्र निवासिनः मम पुरतः विनयम् अकरोत्, तव च विदारयसि
वस्त्राणि, मम पुरतः रोदितुम्; अहं त्वामपि श्रुतवान् इति वदति
विधाता।
34:28 पश्य, अहं त्वां तव पितृणां समीपं सङ्गृह्णामि, त्वं च समागमिष्यसि
तव चिता शान्तिपूर्वकं, न च तव नेत्राणि सर्वाणि दुष्टानि द्रक्ष्यन्ति यत् अहं
अस्मिन् स्थाने, तस्यैव निवासिनः च आनयिष्यति। अतः
ते पुनः राज्ञः वचनं आनयन्ति स्म।
34:29 ततः राजा प्रेषयित्वा यहूदादेशस्य सर्वान् वृद्धान् समाहृत्य...
यरुशलेम।
34:30 ततः राजा सर्वैः पुरुषैः सह भगवतः गृहं गतः
यहूदा यरुशलेमनिवासिनः याजकाः च
लेवीयः सर्वे जनाः लघु-बृहत्-जनाः च तेषां कर्णेषु पठितवान्
सन्धिपुस्तकस्य सर्वाणि वचनं यत् गृहे प्राप्तम्
प्रभुः।
34:31 राजा स्वस्थाने स्थित्वा परमेश्वरस्य समक्षं सन्धिं कृतवान् यत्...
भगवतः अनुसरणं कुरुत, तस्य आज्ञां तस्य साक्ष्यं च पालयितुम्।
तस्य विधानं च सर्वात्मना सर्वात्मना च कर्तव्यम्
सन्धिवचनानि ये अस्मिन् ग्रन्थे लिखितानि सन्ति।
34:32 ततः सः यरुशलेम-नगरे, बिन्यामीन-नगरे च ये आसन्, तेषां सर्वेषां स्थापनं कृतवान्
तस्मै । यरुशलेमनिवासिनः तस्य सन्धिनुसारं कृतवन्तः
ईश्वरः, तेषां पितृणां देवः।
34:33 ततः योशियः सर्वेभ्यः देशेभ्यः सर्वाणि घृणितवस्तूनि अपहृतवान् यत्...
इस्राएलस्य सन्तानस्य विषये आसीत्, तत्र उपस्थितान् सर्वान् च कृतवान्
इस्राएलः सेवां कर्तुं, तेषां परमेश् वरस् य सेवां कर्तुं अपि। तस्य च सर्वे दिवसाः ते
स्वपितृणां परमेश्वरस्य परमेश् वरस्य अनुसरणं न त्यक्तवन्तः।