२ इतिहासः
33:1 मनश्शे द्वादशवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, तदा सः राज्यं कृतवान्
यरुशलेमनगरे पञ्चाशत् वर्षाणि।
33:2 किन्तु परमेश् वरस्य दृष्टौ यत् दुष्टम् आसीत् तत् कृतवत्
अन्यजातीयानां घृणितानि, येषां पुरतः परमेश् वरः उत्सर्जितवान्
इस्राएलस्य सन्तानाः।
33:3 यतः सः पुनः उच्चस्थानानि निर्मितवान् यत् तस्य पित्रा हिजकियाहः भग्नवान् आसीत्
अधः, सः बालानाम् कृते वेदीः उत्थाप्य, वनानि च कृतवान्, तथा च
स्वर्गगणान् सर्वान् पूजयित्वा सेवयामास।
33:4 सः परमेश् वरस् य गृहे वेदीनां निर्माणं कृतवान्
उक्तवान्, “यरुशलेमनगरे मम नाम अनन्तकालं यावत् भविष्यति।”
33:5 सः स्वर्गस्य सर्वेषां गणानाम् कृते वेदीनां निर्माणं प्राङ्गणद्वये कृतवान्
भगवतः गृहम्।
33:6 स च स्वसन्ततिं द्रोणिकायां अग्निना गमनं कृतवान्
हिन्नोमस्य पुत्रः: अपि सः कालान् अवलोकयति स्म, मोहान् च प्रयुङ्क्ते स्म, प्रयुक्तवान् च
डायनं, परिचितात्मना च व्यवहारं कृतवान्, जादूगरैः सह च: सः
तस्य क्रोधं कर्तुं परमेश् वरस् य समक्षं बहु दुष् टं कृतवान्।
33:7 ततः सः उत्कीर्णप्रतिमाम् अस्थापयत्, यत् मूर्तिं सः निर्मितवान्, तस्य गृहे
परमेश् वरः, यस् य विषये परमेश् वरः दाऊदस् य पुत्रस् य सोलोमनस् य च अवदत् , “अस्मिन्।”
गृहे यरुशलेमनगरे च यत् मया सर्वेषां गोत्राणां पुरतः चितम्
इस्राएल, अहं मम नाम अनन्तकालं यावत् स्थापयिष्यामि।
33:8 अहं च इस्राएलस्य पादं देशात् बहिः न दूरीकरोमि
यत् मया युष्माकं पितृणां कृते नियुक्तम्; यथा ते अवधानं करिष्यन्ति
मया तेभ्यः यत् आज्ञातं तत् सर्वं कुरुत, समग्रनियमानुसारं, यथा च
विधानं नियमं च मूसाहस्तेन।
33:9 ततः मनश्शे यहूदां यरुशलेमनिवासिनः च भ्रष्टं कृत्वा...
ये परमेश् वरः पुरतः नाशं कृतवान् तेभ्यः अपि दुष्टतरं कुरु
इस्राएलस्य सन्तानाः।
33:10 ततः परमेश् वरः मनश्शें स्वजनं च अवदत् , किन्तु ते न इच् छन्
शृणु ।
33:11 अतः परमेश् वरः तेषां उपरि सेनापतिं आनयत्
अश्शूरराजः यः मनश्शें कण्टकेषु आदाय बद्धवान्
बन्धनैः तं बाबिलोनदेशं नीतवान्।
33:12 यदा सः दुःखे आसीत् तदा सः स्वस्य परमेश्वरं परमेश् वरं प्रार्थितवान्, विनयशीलः च अभवत्
पितृदेवस्य पुरतः स्वयम्।
33:13 तं प्रार्थयन् सः तं प्रार्थितः सन् तस्य श्रुतवान्
याचना, तं पुनः यरुशलेमनगरं स्वराज्ये नीतवान्। तदा
मनश्शे जानाति स्म यत् परमेश् वरः सः परमेश् वरः अस्ति।
33:14 ततः परं सः दाऊदनगरस्य बहिः पश्चिमदिशि भित्तिं निर्मितवान्
गिहोनस्य पार्श्वे, द्रोणिके, मत्स्यद्वारे प्रवेशपर्यन्तम् अपि।
ओफेलं च परितः कृत्वा अतीव महतीं ऊर्ध्वतां उत्थाप्य स्थापितवान्
यहूदादेशस्य सर्वेषु वेष्टितनगरेषु युद्धसेनापतिः।
33:15 सः विदेशीयदेवतान् मूर्तिं च गृहात् बहिः हृतवान्
परमेश् वरः, ये च वेदीः सभाः तेन गृहपर्वते निर्मिताः आसन्
प्रभुः यरुशलेमनगरे च तान् नगरात् बहिः निष्कासितवान्।
33:16 ततः सः परमेश् वरस् य वेदीं मरम्मतं कृत्वा तस्मिन् शान्तिं यजितवान्
बलिदानं धन्यवादं च दत्त्वा यहूदां परमेश् वरस् य सेवां कर्तुं आज्ञां दत्तवान्
इजरायलस्य ।
33:17 तथापि जनाः उच्चस्थानेषु बलिदानं कुर्वन्ति स्म, तथापि...
केवलं तेषां परमेश् वरः एव।
33:18 मनश्शेः शेषं कृत्यं तस्य परमेश्वरं प्रति प्रार्थना च
द्रष्ट्राणां वचनं ये तस्मै परमेश्वरस्य परमेश्वरस्य नाम्ना उक्तवन्तः
इस्राएल, पश्य, ते इस्राएलराजानाम् पुस्तके लिखिताः सन्ति।
33:19 तस्य प्रार्थना अपि, ईश्वरः कथं तस्य व्यवहारं कृतवान्, तस्य सर्वाणि पापानि च
तस्य अपराधः, येषु स्थानेषु सः उच्चस्थानानि निर्मितवान्, स्थापितवान् च
वनानि उत्कीर्णानि च प्रतिमाः तस्य विनयात् पूर्वं पश्यतु, तानि सन्ति
द्रष्ट्राणां वचनानां मध्ये लिखितम्।
33:20 ततः मनश्शे स्वपितृभिः सह निद्रां गतः, ते तं स्वपितृभिः सह दफनम् अकरोत्
house: तस्य स्थाने तस्य पुत्रः आमोनः राज्यं कृतवान्।
33:21 आमोनः यदा राज्यं कृत्वा राज्यं कृतवान् तदा विंशतिवर्षीयः आसीत्
वर्षद्वयं यरुशलेमनगरे।
33:22 किन्तु सः मनश्शे इव परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्
पिता: अमोनः हि सर्वेभ्यः उत्कीर्णेभ्यः प्रतिमाभ्यः बलिदानं कृतवान् ये
तस्य पिता मनश्शेः निर्मितवान्, तेषां सेवां च कृतवान्;
33:23 तस्य पितुः मनश्शे इव परमेश् वरस् य समक्षं न विनयम् अकरोत्
विनयम् अकरोत्; किन्तु आमोनः अधिकाधिकं अतिक्रमणं कृतवान्।
33:24 तस्य दासाः तस्य विरुद्धं षड्यन्त्रं कृत्वा स्वगृहे तं मारितवन्तः।
33:25 किन्तु देशस्य जनाः राजानस्य विरुद्धं षड्यन्त्रं कृतवन्तः सर्वान् मारितवन्तः
अमोन; तस्य स्थाने देशस्य जनाः तस्य पुत्रं योशियां राजानं कृतवन्तः।