२ इतिहासः
32:1 एतेषां स्थापनानन्तरं च सेनहेरिबः राजा
अश्शूरदेशः आगत्य यहूदादेशं प्रविश्य वेष्टितानां विरुद्धं शिबिरं कृतवान्
नगराणि, तानि च स्वस्य कृते जितुम् चिन्तितवान्।
32:2 यदा हिजकिय्याहः दृष्टवान् यत् सनाहेरिबः आगतः, सः च अस्ति
यरुशलेमविरुद्धं युद्धं कर्तुं उद्दिष्टः, २.
३२:३ सः स्वराजकुमारैः सह महाबलैः सह जलं निवारयितुं परामर्शं कृतवान्
नगरात् बहिः ये फव्वाराः आसन्, ते तस्य साहाय्यं कृतवन्तः।
32:4 अतः तत्र बहवः जनाः समागताः, ये सर्वान् निवारयन्ति स्म
प्रस्रवणानि, भूमिमध्यं प्रवहति स्म नदीं च।
अश्शूरराजाः किमर्थं आगत्य बहु जलं प्राप्नुयुः?
32:5 सः अपि बलवान् भूत्वा भग्नां भित्तिं सर्वां निर्मितवान्।
गोपुराणि यावत्, बहिः अन्यं भित्तिं च उत्थाप्य, मरम्मतं च कृतवान्
दाऊदनगरे मिल्लो, बाणकवचानि च प्रचुरं कृतवान्।
32:6 ततः सः जनानां उपरि युद्धसेनापतयः स्थापयित्वा तान् एकत्रितवान्
तस्मै नगरद्वारस्य वीथिकायां सुखेन उक्तवान्
तान् इति वदन् ।
32:7 बलवान् शूरः च भव, मा भीतः न विषादः राजानः कृते
अश्शूरः, न च तस्य सह स्थितानां सर्वेषां जनसमूहानां कृते, यतः अधिकाः स्युः
तस्य अपेक्षया अस्माभिः सह:
३२:८ तस्य सह मांसस्य बाहुः अस्ति; किन्तु अस्माकं साहाय्यार्थं परमेश्वरः परमेश्वरः अस्माभिः सह अस्ति।
अस्माकं युद्धानि च युद्धं कर्तुं। प्रजाः च आत्मनः उपरि अवलम्बन्ते स्म
यहूदाराजस्य हिजकियाहस्य वचनम्।
32:9 तदनन्तरं अश्शूरराजः सेनहेरिबः स्वसेवकान् प्रेषितवान्
यरुशलेमम्, (किन्तु सः स्वयम् लाकीशं सर्वशक्तिं च व्याप्तवान्
तेन सह,) यहूदाराजस्य हिजकियाहस्य, तत्र स्थितानां सर्वेषां यहूदानां कृते
यरुशलेमम्, .
32:10 अश्शूरराजः सेनहेरिबः इत्युक्तवान्, यूयं कस्मिन् विश्वससे यत् यूयं
यरुशलेमनगरे घेरणे तिष्ठन्ति?
32:11 किं हिजकिय्याहः युष्मान् न प्रेरयति यत् ते दुर्भिक्षेण मृताः भवेयुः
अस्माकं परमेश् वरः परमेश् वरः अस्मान् हस्तात् मोचयिष्यति इति तृष्णायाः कारणात्
अश्शूरराजस्य?
32:12 किं स एव हिजकियः स्वस्य उच्चस्थानानि स्ववेदीश्च न हृतवान्।
यहूदां यरुशलेमञ्च आज्ञापयत्, यूयं एकस्य पुरतः आराधनं करिष्यथ
वेदीं, तस्मिन् धूपं च दहति?
32:13 मया मम पितृभिः सह सर्वेषां परजनानाम् उपरि किं कृतम् इति यूयं न जानथ
भूमिः? तेषां भूमिराष्ट्राणां देवाः कथमपि समर्थाः आसन्
मम हस्तात् तेषां भूमिः मोचयतु?
32:14 तेषु राष्ट्रेषु सर्वेषु देवेषु कः आसीत् यत् मम पितरः
सर्वथा नष्टः, यः मम हस्तात् स्वजनं मोचयितुं शक्नोति, यत्
तव परमेश्वरः त्वां मम हस्तात् मोचयितुं समर्थः भवेत्?
32:15 अतः हिजकिया युष्मान् मा वञ्चयतु, न च युष्मान् एतस्मिन् विषये अनुनयतु
प्रकारेण, अद्यापि तस्य विश्वासः न करणीयः, यतः कस्यापि राष्ट्रस्य राज्यस्य वा देवः नासीत्
मम हस्तात् मम हस्तात् च स्वजनं मोचयितुं समर्थः
पितरः - भवतः परमेश्वरः युष्मान् मम हस्तात् कियत् न्यूनं मोचयिष्यति?
32:16 तस्य सेवकाः परमेश् वरस्य विरुद्धं तस्य विरुद्धं च अधिकं वदन्ति स्म
सेवकः हिजकियः।
32:17 सः इस्राएलस्य परमेश्वरं परमेश् वरं निन्दितुं वक्तुं च पत्राणि लिखितवान्
तस्य विरुद्धं यथा अन्यदेशानां राष्ट्रदेवताः न कृतवन्तः
मम हस्तात् तेषां जनान् मुक्तवान्, तथैव ईश्वरः न करिष्यति
हिजकिय्याहः मम हस्तात् स्वजनं मोचयतु।
32:18 ततः ते यहूदीनां वचनेन उच्चैः स्वरेण क्रन्दितवन्तः
येरुसलेम ये भित्तिस्थाः आसन्, तेषां भयं कर्तुं, तान् व्याकुलं कर्तुं च।
यथा ते नगरं गृह्णीयुः।
32:19 ते यरुशलेमस्य परमेश्वरस्य विरुद्धं वदन्ति स्म, यथा देशस्य देवानां विरुद्धं
पृथिव्याः जनाः, ये मनुष्यस्य हस्तस्य कार्यम् आसीत्।
32:20 अत एव हिजकियसः राजा, भविष्यद्वादिः यशायाहः पुत्रः च
अमोजः, प्रार्थनां कृत्वा स्वर्गं प्रति रोदिति स्म।
32:21 ततः परमेश् वरः एकं दूतं प्रेषितवान्, यः सर्वान् वीरान् वीरान् विच्छिन्नवान्।
अश्शूरराजस्य शिबिरे च नेतारः सेनापतिः च। अतः सः
स्वभूमिं प्रति लज्जया मुखं प्रत्यागतवान्। यदा च सः अन्तः आगतः
तस्य देवस्य गृहं तस्य आन्तरात् निर्गताः तं हन्ति स्म
तत्र खड्गेन सह।
32:22 एवं परमेश् वरः हिजकियस् यरुशलेमनिवासिनः च
अश्शूरराजस्य सेनहेरिबस्य हस्तात्, सर्वेषां हस्तात् च।
सर्वतः तान् मार्गदर्शनं च कृतवान्।
32:23 बहवः यरुशलेमनगरं परमेश् वराय उपहाराः, उपहाराः च आनयन्ति स्म
यहूदाराजः हिजकियाहः सर्वेषां दृष्टौ सः महती अभवत्
ततः परं राष्ट्राणि।
32:24 तेषु दिनेषु हिजकियसः मृत्योः यावत् रोगी आसीत्, सः परमेश्वरं प्रार्थितवान्।
स तम् उक्तवान्, सः तस्मै चिह्नं दत्तवान्।
32:25 किन्तु हिजकिय्याहः यथा कृतं लाभं न दत्तवान्।
यतः तस्य हृदयं उत्थापितं जातम्, अतः तस्य उपरि क्रोधः अभवत्
यहूदा-यरुशलेमयोः उपरि।
32:26 तथापि हिजकियाहः स्वहृदयस्य अभिमानस्य कृते विनयम् अकरोत्।
सः यरुशलेमनिवासिनः च, येन परमेश् वरस् य क्रोधः
हिजकियाहस्य काले तेषां उपरि न आगतः।
32:27 हिजकियायाः बहु धनं गौरवं च आसीत्, सः स्वं कृतवान्
रजतस्य सुवर्णस्य च बहुमूल्यशिलायाश्च निधिः
मसालानां, कवचानां च, सर्वविधसुखरत्नानां च कृते;
32:28 धान्यस्य, मद्यस्य, तैलस्य च वृद्ध्यर्थं भण्डाराः अपि। तथा स्तम्भाः
सर्वविधपशूनां कृते, मेषाणां कृते च कूटाः।
32:29 अपि च सः तस्मै नगराणि, मेष-यूथानां च सम्पत्तिं च प्रदत्तवान्
प्रचुरता, यतः ईश्वरः तस्मै बहु द्रव्यं दत्तवान् आसीत्।
32:30 एषः एव हिजकियः गिहोनस्य उपरितनं जलप्रवाहं अपि निवारितवान्, च...
तत् साक्षात् दाऊदस्य नगरस्य पश्चिमदिशि अधः आनयत्। तथा
हिजकियः सर्वेषु कार्येषु समृद्धः अभवत्।
३२:३१ तथापि बाबिलोनराजकुमाराणां दूतानां व्यापारे।
ये देशे कृतं आश्चर्यं पृच्छितुं प्रेषितवान्।
ईश्वरः तं त्यक्तवान्, तस्य परीक्षणार्थं, यत् सः तस्य हृदये यत् किमपि आसीत् तत् सर्वं ज्ञातुं शक्नोति।
32:32 हिजकियाहस्य शेषं कृत्यं तस्य सद्भावं च पश्यन्तु
अमोजस्य पुत्रस्य यशायाहभविष्यद्वादिना दर्शने लिखितम्
यहूदा-इस्राएल-राजानाम् पुस्तकम्।
32:33 हिजकियाः पितृभिः सह निद्रां गतः, ते च तं प्रमुखे दफनम् अकरोत्
दाऊदस्य पुत्राणां श्मशानानां, सर्वे यहूदाः च
यरुशलेमनगरस्य निवासिनः तस्य मृत्योः समये तस्य सम्मानं कृतवन्तः। मनश्शे च तस्य
तस्य स्थाने पुत्रः राज्यं कृतवान् ।