२ इतिहासः
31:1 एतत् सर्वं समाप्तं कृत्वा तत्र उपस्थिताः सर्वे इस्राएलाः तत्र निर्गतवन्तः
यहूदानगराणि, प्रतिमाः खण्डयित्वा, छित्त्वा च
वनानि, सर्व्व यहूदादेशात् उच्चस्थानानि वेदीश्च पातितवान्
एप्रैमनगरे मनश्शे च बिन्यामीनदेशः यावत् तेषां पूर्णता न अभवत्
तान् सर्वान् नाशयति स्म। ततः सर्वे इस्राएलसन्तानाः प्रत्येकं पुरुषाः प्रत्यागतवन्तः
तस्य स्वामित्वं प्रति, स्वनगरेषु।
31:2 ततः परं हिजकिया याजकानाम् लेवीनां च समूहान् नियुक्तवान्
तेषां पाठ्यक्रमाः, प्रत्येकं मनुष्यः स्वसेवानुसारं, याजकाः च
लेवीयः होमबलिदानार्थं शान्तिबलिदानार्थं च सेवार्थं,...
धन्यवादं कुरुत, परमेश् वरस् य तंबूद्वारेषु स्तुतिं च कुरुत।
३१:३ सः राज्ञः भागं च दग्धस्य कृते नियुक्तवान्
नैवेद्यः, यथा प्रातः सायं च होमस्य, तथा च
विश्रामदिनानां अमावस्यानां च अस्तस्य च होमबलिः
उत्सवान् यथा परमेश् वरस् य नियमे लिखितम्।
31:4 अपि च सः यरुशलेमनगरे निवसतां जनान् आज्ञापयत् यत् ते ददातु
याजकानाम् लेवीनां च भागः, येन ते चोदिताः भवेयुः
परमेश् वरस् य नियमः।
31:5 आज्ञा प्रसारितमात्रेण इस्राएलस्य सन्तानाः
धान्यमद्यतैलमधुप्रथमफलं प्रचुरं आनयत्।
क्षेत्रस्य च सर्ववृद्धेः; सर्ववस्तूनाम् दशमांशं च
तान् प्रचुरं आनयत्।
31:6 इस्राएलस्य यहूदायाश्च सन्तानानां विषये ये देशे निवसन्ति स्म
यहूदानगरेषु गोमेषयोः दशमांशं च आनयन्ति स्म,...
पवित्रवस्तूनाम् दशमांशं यत् तेषां परमेश् वराय अभिषिक्तम् आसीत् ।
राशौ च स्थापयित्वा।
31:7 तृतीयमासे ते राशीनां आधारं स्थापयितुं आरब्धवन्तः,...
सप्तमे मासे तान् समाप्तवान्।
31:8 यदा हिजकिय्याहः राजपुत्राः च आगत्य राशौ दृष्टवन्तः तदा ते आशीर्वादं दत्तवन्तः
परमेश् वरः, तस्य प्रजा इस्राएलः च।
31:9 ततः हिजकिया याजकैः लेवीभिः सह प्रश्नं कृतवान् यत्...
राशौ ।
31:10 ततः सादोकस्य गृहस्य मुख्यपुरोहितः अजरियाः तं प्रत्युवाच
उक्तवान्, यतः जनाः बलिदानं गृहे आनेतुं आरब्धवन्तः
परमेश् वरः, अस् माकं भोजनं पर्याप्तं, प्रचुरं च त्यक्तवन्तः, परमेश् वरस् य कृते
स्वजनं आशीर्वादं दत्तवान्; शेषं च यद् अयं महान् भण्डारः।
31:11 ततः हिजकिय्याहः परमेश् वरस् य गृहे कक्ष्यानि सज्जीकर्तुं आज्ञां दत्तवान्।
ते च तान् सज्जीकृतवन्तः,
३१:१२ आनयत् च नैवेद्यं दशमांशं च समर्पितानि च
विश्वासेन, यस्य लेवी कोनोनियाः शासकः आसीत्, शिमेयः च तस्य शासकः आसीत्
भ्राता अग्रिमः आसीत् ।
31:13 यहीएलः, अजजिया, नाहतः, असाहेलः, यरीमोथः,...
योजाबादः एलीलः इस्माकिया च महतः बेन्यायः च आसन्
कोननियायाः, तस्य भ्रातुः शिमेई च हस्ते अधीक्षकाः, at the
आज्ञा हिजकियाहस्य, अजराहस्य च गृहस्य अधिपतिः
भगवान।
31:14 पूर्वदिशि द्वारपालः इम्ना लेवीयस्य पुत्रः कोरे आसीत्
ईश्वरस्य स्वेच्छया बलिदानस्य उपरि, हविषा वितरितुं
प्रभुः, परमपवित्राणि च।
31:15 तदनन्तरं अदनः, मिनियामिनः, येशुः, शेमैया, अमरिया च।
शेकनिया च याजकनगरेषु तेषां नियतकार्य्ये यावत्
भ्रातृभ्यः क्रमेण ददातु, महत्भ्यः लघुभ्यः च।
31:16 तेषां पुरुषाणां वंशावलीयाः अतिरिक्तं त्रयः वर्षाणि अपि च उपरि अपि
यः कश्चित् परमेश् वरस् य गृहं प्रविशति, तस्य नित्यं प्रति
तेषां पाठ्यक्रमानुसारं तेषां शुल्केषु तेषां सेवायाः भागः;
31:17 उभौ पितृगृहेण याजकानाम् वंशावलीम्, च
विंशतिवर्षेभ्यः अधिकेभ्यः लेवीजनाः स्वाभिलाषेषु तेषां
पाठ्यक्रमाः;
31:18 तेषां सर्वेषां बालकानां, तेषां भार्याणां, तेषां वंशावलीयाः च
पुत्राः, तेषां कन्याः च सर्वसङ्घस्य माध्यमेन, यतः तेषां
पदं स्थापयित्वा ते पवित्रतया पवित्रं कृतवन्तः।
31:19 हारूनस्य पुत्राणां याजकानाम् अपि ये क्षेत्रेषु आसन्
तेषां नगरानां उपनगरेषु, प्रत्येकं कतिपयेषु नगरे, ये पुरुषाः आसन्
नाम्ना व्यज्यते, पुरोहितेषु सर्वेभ्यः पुरुषेभ्यः भागं दातुं,
लेवीयानां मध्ये वंशावलीगणितानां सर्वेषां कृते च।
31:20 हिजकियः सर्वेषु यहूदादेशे एवम् अकरोत्, यत् आसीत् तत् च कृतवान्
तस्य परमेश् वरस् य समक्षं सद्भावः सत् च सत्यं च।
31:21 येषु कार्येषु सः परमेश्वरस्य गृहसेवायां आरब्धवान्, तस्मिन् च
व्यवस्थायां आज्ञासु च स्वेश्वरं अन्वेष्टुं सर्वैः सह तत् कृतवान्
तस्य हृदयं, समृद्धं च अभवत्।