२ इतिहासः
30:1 हिजकिय्याहः सर्वेभ्यः इस्राएलदेशेभ्यः यहूदादेशेभ्यः च प्रेषितवान्, तेभ्यः अपि पत्राणि लिखितवान्
एप्रैमः मनश्शे च वादने परमेश् वरस् य गृहम् आगन्तुम्
यरुशलेम, इस्राएलस्य परमेश् वरस् य परमेश् वरस् य कृते फसहस् य आचरणं कर्तुम्।
30:2 यतः राजा तस्य राजपुत्राणां सर्वेषां च परामर्शं कृतवान् आसीत्
यरुशलेमनगरे सङ्घः द्वितीयमासे निस्तारपर्वं आचरितुं।
30:3 यतः ते तदा तत् पालनं कर्तुं न शक्तवन्तः यतः याजकाः न कृतवन्तः
पर्याप्तरूपेण पवित्रं कृतवन्तः, प्रजाः अपि न समागताः आसन्
स्वयमेव मिलित्वा यरुशलेमनगरं प्रति।
30:4 तत् च राजानं सर्वेषां सङ्घस्य च प्रीतिम् अकरोत्।
30:5 अतः ते सम्पूर्णे इस्राएलदेशे प्रचारं कर्तुं नियमं स्थापितवन्तः।
बेर्शेबातः दानपर्यन्तं ते निस्तारपर्वं आचरितुं आगच्छन्तु
यरुशलेमनगरे इस्राएलस्य परमेश् वरं परमेश् वरं प्रति, यतः ते तत् क
दीर्घकालं तादृशे प्रकारे यथा लिखितम् आसीत्।
30:6 अतः राज्ञः तस्य राजपुत्राणां च पत्रैः सह पदाः गतवन्तः
सम्पूर्णे इस्राएल-यहूदा-देशे, तस्य आज्ञानुसारं च
राजा कथयति स्म, हे इस्राएल-सन्ततिः, पुनः परमेश् वरस् य परमेश् वरस् य समीपं गच्छतु
अब्राहमः, इसहाकः, इस्राएलः च युष्माकं अवशिष्टानां समीपं प्रत्यागमिष्यति।
ये अश्शूरराजानाम् हस्तात् पलायिताः।
30:7 यूयं च स्वपितृसदृशाः भ्रातृणां च सदृशाः मा भवेयुः, ये...
तेषां पितृणां परमेश्वरस्य परमेश् वरस्य अपराधं कृतवन्तः, यः अतः दत्तवान्
तान् विनाशपर्यन्तं यथा भवन्तः पश्यन्ति।
30:8 इदानीं यूयं पितृवत् कठोरकण्ठाः मा भवन्तु, किन्तु स्वं त्यजन्तु
भगवतः समीपं गत्वा तस्य पवित्रस्थानं प्रविशतु
सदा, युष्माकं परमेश् वरं परमेश् वरस् य सेवां कुरुत, यत् तस्य क्रोधस्य उग्रता
भवतः निवर्तनं भवतु।
30:9 यदि यूयं भ्रातरः स्वसन्ततिश्च परमेश्वरं प्रति पुनः आवर्तन्ते
तेषां पुरतः दयां प्राप्नुयुः ये तान् बद्धान् नयन्ति, येन ते
पुनः अस्मिन् देशे आगमिष्यति, यतः भवतः परमेश्वरः परमेश् वरः कृपालुः अस्ति,
दयालुः, यदि यूयं पुनः आगच्छथ तर्हि तस्य मुखं भवद्भ्यः न निवर्तयिष्यति
तस्य।
30:10 अतः एप्रैमदेशेन नगरात् नगरे च पदानि गच्छन्ति स्म,...
मनश्शे जबुलूनपर्यन्तम्, किन्तु ते तान् उपहासयन्ति स्म, उपहासं च कुर्वन्ति स्म
ते।
30:11 तथापि आशेरस्य मनश्शे च जबूलूनस्य च गोताखोराः विनयशीलाः अभवन्
स्वयं यरुशलेमनगरम् आगताः।
30:12 यहूदादेशे अपि परमेश्वरस्य हस्तः तेभ्यः एकं हृदयं दातुम् आसीत् यत् ते...
राज्ञः राजपुत्राणां च आज्ञां भगवतः वचनेन।
30:13 यरुशलेमनगरे पर्वं कर्तुं बहुजनाः समागताः
द्वितीयमासे अखमीरी रोटिका, अतीव महती सङ्घः।
30:14 ते उत्थाय यरुशलेमनगरे ये वेदीः आसन्, तान् सर्वान् च अपहृतवन्तः
धूपवेद्याः तान् अपहृत्य नद्यां निक्षिप्तवन्तः
किद्रोन् ।
30:15 ततः द्वितीयमासस्य चतुर्दश्यां निस्तारपर्वं हन्ति स्म।
याजकाः लेवीयाः च लज्जिताः सन्तः पवित्राः अभवन्।
होमबलिं च परमेश् वरस् य गृहे आनयत्।
30:16 ते नियमानुसारं स्वस्थाने स्थितवन्तः
मूसा परमेश्वरस्य पुरुषस्य, याजकाः रक्तं सिञ्चन्ति स्म, यत् ते
लेवीनां हस्तात् प्राप्तः।
30:17 यतः सङ्घे बहवः अशुद्धाः आसन्।
अतः लेवीयानां कृते निस्तारभोजनानां वधस्य कार्यभारः आसीत्
ये कश्चित् अशुद्धः आसीत्, सः तान् परमेश् वरस् य समक्षं पवित्रं कर्तुम्।
30:18 एप्रैम-मनश्शे च बहवः जनाः।
इस्साकरः जबुलूनः च स्वं शुद्धं न कृतवन्तौ, तथापि ते खादितवन्तौ
निस्तारपर्वः अन्यथा लिखितः। किन्तु हिजकियः तेषां कृते प्रार्थितवान्।
सत्प्रभुः सर्वान् क्षमस्व इति वदन्
30:19 यः स्वपितृणां परमेश्वरं परमेश्वरं अन्वेष्टुं तस्य हृदयं सज्जीकरोति।
यद्यपि शुद्धिं न शुचिर्भवेत्
अभयारण्यम् ।
30:20 ततः परमेश् वरः हिजकियाहस्य वचनं श्रुत्वा जनान् आरोग्यम् अकरोत्।
30:21 यरुशलेमनगरे ये इस्राएलस्य सन्तानाः आसन् ते उत्सवं आचरन्ति स्म
अखमीरी रोटिकायाः सप्तदिनानि महता आनन्देन, लेवीनां च
याजकाः उच्चैः वाद्यैः गायन्तः दिने दिने परमेश्वरस्य स्तुतिं कुर्वन्ति स्म
प्रभुं प्रति।
30:22 हिजकिय्याहः सर्वेभ्यः लेवीभ्यः सद्भावं शिक्षमाणान् आरामेन उक्तवान्
परमेश् वरस् य ज्ञानम्, ते सप्तदिनानि भोज्u200dवं यावत् खादितवन्तः।
शान्तिबलिदानं कृत्वा तेषां परमेश्वरस्य परमेश् वरस् य समक्षं स्वीकारं कुर्वन्ति
पितरः ।
30:23 ततः सर्वः सभा अन्यसप्तदिनानि पालयितुम् अङ्गीकृतवन्तः, ते च
अन्ये सप्तदिनानि हर्षेण धारयति स्म।
३०:२४ यतः यहूदाराजः हिजकिय्याहः सङ्घस्य कृते सहस्रं दत्तवान्
वृषभाः सप्त मेषसहस्राणि च; राजपुत्राश्च दत्तवन्तः
सङ्घः सहस्रं वृषभं दश मेषसहस्रं च, महान् च
पवित्रं कृतानां याजकानाम् संख्या।
30:25 यहूदादेशस्य सर्वः सङ्घः याजकैः लेवीभिः सह च...
इस्राएलदेशात् निर्गताः सर्वे सङ्घः, परदेशीश्च ये
इस्राएलदेशात् निर्गत्य यहूदादेशे निवसन् आनन्दितः अभवत्।
30:26 अतः यरुशलेमनगरे महती आनन्दः अभवत्, यतः सोलोमनस्य समयात् आरभ्य...
इस्राएलराजस्य दाऊदस्य पुत्रः यरुशलेमनगरे सदृशः नासीत्।
30:27 ततः लेवीयाः याजकाः उत्थाय जनान् आशीर्वादं दत्तवन्तः
स्वरः श्रूयते स्म, तेषां प्रार्थना तस्य तीर्थं निवासस्थानं प्रति आगता।
स्वर्गपर्यन्तमपि।