२ इतिहासः
29:1 हिजकिया पञ्चविंशतिवर्षीयः सन् राज्यं कर्तुं आरब्धवान्, सः च
नवविंशतिवर्षं यरुशलेमनगरे राज्यं कृतवान्। तस्य मातुः च नाम आसीत्
जकरयाहस्य पुत्री अबिया।
29:2 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्
तस्य पित्रा दाऊदः यत् किमपि कृतवान् आसीत्।
29:3 सः प्रथमवर्षे प्रथममासे द्वाराणि उद्घाटितवान्
परमेश् वरस् य गृहे तानि संशोधितवान्।
29:4 ततः सः याजकान् लेवीन् च आनयन् तान् सङ्गृहीतवान्
एकत्र पूर्ववीथिं प्रति, २.
29:5 ततः तान् अवदत्, हे लेवीयः मां शृणुत, इदानीं स्वयमेव पवित्रं कुरुत,...
स्वपितृणां परमेश्वरस्य परमेश् वरस् य गृहं पवित्रं कुरुत, तव च
तीर्थात् बहिः मलिनता।
29:6 यतः अस्माकं पितरः अपराधं कृत्वा यत् दुष्टं तत् कृतवन्तः
अस्माकं परमेश् वरस् य नेत्राणि तं त्यक्त्वा विमुखीकृतवन्तः
तेषां मुखं भगवतः निवासस्थानात् पृष्ठं कृत्वा।
29:7 अपि च ते ओसाराद्वाराणि निरुद्ध्य दीपान् निष्प्रभं कृतवन्तः।
न च धूपं दग्धं न च तीर्थे होमबलिम् अर्पितवन्तः
इस्राएलस्य परमेश्वराय स्थानं।
29:8 अतः परमेश् वरस् य क्रोधः यहूदा-यरुशलेम-देशयोः उपरि आसीत्
तान् क्लेशाय विस्मयेन च श्वसनाय च प्रदत्तवान्
चक्षुषा पश्यतु।
29:9 पश्यत, अस्माकं पितरः खड्गेन पतिताः, अस्माकं पुत्राः अस्माकं च
एतदर्थं कन्याः अस्माकं भार्याश्च बद्धाः सन्ति।
29:10 इदानीं मम हृदये इस्राएलस्य परमेश् वरेन सह सन्धिं कर्तुं वर्तते।
यथा तस्य उग्रः क्रोधः अस्मात् निवर्तेत्।
29:11 मम पुत्राः, इदानीं प्रमादं मा कुरुत, यतः परमेश्वरः युष्मान् स्थातुं चिनोति
तस्य पुरतः तस्य सेवां कर्तुं, यूयं तस्य सेवां कृत्वा दह्यताम्
धूपः ।
29:12 ततः लेवीयाः उत्तिष्ठन्ति स्म, अमासायस्य पुत्रः महथः, तस्य पुत्रः योएलः च
कोहतानां पुत्राणां अजरियाः मेरारीपुत्राणां किशः
अब्दीपुत्रः, यहलेलेलस्य पुत्रः अजरिया च
गेर्शोनियः; जिम्मापुत्रः योहः, योहस्य पुत्रः अदनः च।
29:13 एलिजाफनस्य पुत्राणां च; शिमरी, जेयलः च, तस्य पुत्राणां च
असफ; जकर्याहः मत्तनयः च।
29:14 हेमनपुत्राणां च; येहीएलः शिमेयः च पुत्राणां च
जेदुथुन; शेमैया, उज्जीएलः च।
29:15 ते भ्रातृन् सङ्गृह्य पवित्रीकृत्य आगतवन्तः।
यथा राज्ञः आज्ञानुसारं भगवतः वचनेन, to
भगवतः गृहं शुद्धं कुरु।
29:16 याजकाः परमेश् वरस् य गृहस्य अन्तः भागे गतवन्तः, यत्...
शुद्धं कृत्वा सर्वं अशुद्धं बहिः आनयत् यत् तेषां कृते
भगवतः मन्दिरं भगवतः गृहस्य प्राङ्गणं प्रति। तथा च
लेवीयः तत् गृहीतवन्तः, तत् विदेशेषु किद्रोन-नद्याः अन्तः नेतुम्।
29:17 ते प्रथममासस्य प्रथमदिने पवित्रीकरणं कर्तुं आरब्धवन्तः
मासस्य अष्टमे दिने ते परमेश् वरस् य ओसारे आगताः
अष्टदिनेषु भगवतः गृहं पवित्रं कृतवान्; षोडशेऽहनि च
प्रथममासस्य ते समाप्तिं कृतवन्तः।
29:18 ततः ते हिजकियाहस्य समीपं गत्वा अवदन्, “वयं सर्वे शुद्धाः अस्मः।”
भगवतः गृहं होमवेदी च सर्वैः सह
तस्य पात्राणि, शोभनमेजं च तत्सर्वपात्रैः सह।
29:19 अपि च ये पात्राणि राजा आहाजः स्वस्य शासनकाले क्षिप्तवान्
तस्य अतिक्रमणं वयं सज्जीकृतवन्तः पवित्रीकृतवन्तः च, पश्यतां च
भगवतः वेदीयाः पुरतः सन्ति।
29:20 ततः परं हिजकिय्याहः प्रातः उत्थाय नगरस्य अधिकारिणः सङ्गृहीतवान्।
ततः परमेश् वरस् य गृहं गतः।
29:21 ते सप्त वृषभान् सप्त मेषान् सप्त मेषान् च...
सप्त सः बकं, राज्यस्य पापबलिदानार्थं, तस्य च
पवित्रस्थानं, यहूदायाः कृते च। सः हारूनस्य पुत्रान् याजकान् आज्ञापयत्
तानि परमेश् वरस् य वेदीयां अर्पयितुं।
29:22 अतः ते वृषभान् मारितवन्तः, पुरोहिताः च रक्तं प्राप्य,...
वेदीयां प्रोक्षयत्, तथैव मेषान् हत्वा ते
वेदीयां रक्तं प्रोक्षयन्ति स्म, ते मेषान् अपि हन्ति स्म, ते च
वेदीयां रक्तं प्रोक्षितवान्।
29:23 ते च बकं पापबलिदानार्थं राज्ञः पुरतः आनयन्
तथा सङ्घः; ते तेषु हस्तौ निक्षिप्तवन्तः।
29:24 याजकाः तान् हत्वा स्वैः सह मेलनं कृतवन्तः
सर्वेषां इस्राएलस्य प्रायश्चित्तार्थं वेदीयाम् रक्तं, राजानः कृते
होमबलिः पापहोमः च कर्तव्यः इति आज्ञापितवान्
सर्वेषां इस्राएलस्य कृते।
29:25 ततः सः लेवीयान् परमेश् वरस् य गृहे झङ्कारैः सह...
स्तोत्रं वीणाभिः च दाऊदस्य आज्ञानुसारं च
गादस्य राज्ञः द्रष्टुः नाथनस्य भविष्यद्वादिना च
तस्य भविष्यद्वादिभिः परमेश् वरस् य आज्ञा।
29:26 लेवीयः दाऊदस्य याजकानाम् वाद्ययन्त्रैः सह स्थितवन्तः
तुरहीभिः सह ।
29:27 हिजकिय्याहः वेदीयाम् होमबलिदानं कर्तुं आज्ञापितवान्। तथा
यदा होमबलिः आरब्धः तदा परमेश् वरस् य गीतम् अपि प्रारब्धम्
तुरहीभिः, इस्राएलराजेन दाऊदेन च नियुक्तैः वाद्यैः सह।
29:28 सर्वे सङ्घः पूजयन् गायकाः गायन्ति स्म, च
तुरहीवादकाः वादयन्ति स्म, एतत् सर्वं यावत् होमबलिः न भवति तावत् यावत् अभवत्
सम्पूर्ण।
29:29 अर्पणं समाप्तं कृत्वा राजा सर्वे च आसन्
तस्य समीपे उपस्थिताः प्रणम्य, पूजिताः च।
29:30 अपि च हिजकिया राजा राजपुत्राश्च लेवीजनान् गायितुं आज्ञां दत्तवन्तः
दाऊदस्य द्रष्ट्यस्य च असफस्य च वचनेन परमेश् वरस् य स्तुतिं कुरुत। तथा
हर्षेण स्तुतिं गायन्ति स्म, शिरसा प्रणम्य च
पूज्यते ।
29:31 ततः हिजकिय्याहः अवदत्, “अधुना यूयं अभिषिक्ताः
भगवन्, समीपं गत्वा बलिदानं धन्यवादं च आनयतु
भगवतः गृहम्। तथा च सङ्घः बलिदानं धन्यवादं च आनयत्
नैवेद्यः; यावन्तः च मुक्तहृदयस्य होमबलिः।
29:32 सङ्घः यानि होमबलिम् आनयत्।
दशशतं वृषभाः, शतमेषाः, द्विशतमेषाः च आसन्।
एतानि सर्वाणि परमेश् वरस् य होमबलिम् आसीत्।
29:33 अभिषिक्तानि च षट्शतानि त्रिसहस्राणि च आसन्
मेष।
29:34 किन्तु याजकाः अल्पाः आसन्, येन ते सर्वाणि दग्धानि चर्मणि न पातयितुं शक्नुवन्ति स्म
अर्पणं, अतः तेषां भ्रातरः लेवीयाः तेषां साहाय्यं कृतवन्तः, यावत्
कार्यं समाप्तम्, यावत् अन्ये याजकाः आत्मनः पवित्रीकरणं न कृतवन्तः।
यतः लेवीयाः पवित्रं कर्तुं अधिकं ऋजुहृदयम् आसीत्
पुरोहिताः ।
29:35 होमहोमाः अपि प्रचुराः आसन्, मेदः सह
शान्तिबलिः, प्रत्येकं होमबलिस्य पेयबलिः च। अतः
परमेश् वरस् य गृहस् य सेवा क्रमेण स्थापिता।
29:36 ततः हिजकिय्याहः सर्वे जनाः च आनन्दितः यत् परमेश्वरः सज्जीकृतवान्
जनाः: यतः तत् सहसा एव कृतम्।